"ऋग्वेदः सूक्तं ८.८३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
 
{{सायणभाष्यम्|
‘देवानाम्' इति नवर्चं तृतीयं सूक्तं काण्वस्य कुसीदिन आर्षं गायत्रं वैश्वदेवम् । तथा चानुक्रम्यते - ' देवानां वैश्वदेवम् ' इति । दशरात्रेऽष्टमेऽहनि वैश्वदेवशस्त्र इदं सूक्तं वैश्वदेवनिविद्धानम् । सूत्रितं च -- देवानामिदव इति वैश्वदेवम् ' ( आश्व. श्रौ. ८. १०) इति ।
 
 
दे॒वाना॒मिदवो॑ म॒हत्तदा वृ॑णीमहे व॒यम् ।
Line ४३ ⟶ ४५:
 
वृष्णाम् । अस्मभ्यम् । ऊतये ॥१
 
हे देवाः "देवानां स्वतेजसा सर्वतो दीप्यमानानाम् । "इत् एवार्थे । युष्माकमेव "महत् व्याप्तं महनीयं वा “अवः पालनं यद्विद्यते तत् "वृष्णां कामानां वर्षितॄणां युष्माकं स्वभूतं "तत् रक्षणं यजमानाः "वयम् "आ "वृणीमहे समन्तात्संभजामहे । किमर्थम् । "अस्मभ्यमूतये । पूर्वमस्मभ्यमस्मदर्थमिति साधारण्येनोक्त्वा तद्विशिनष्टि ऊतय इति । अस्माकं पालनायेति ॥
 
 
Line ५६ ⟶ ६०:
 
वृधासः । च । प्रऽचेतसः ॥२
 
“ते देवाः "वरुणः शत्रूणां निवारकः "मित्रः सर्वेषां मित्रभूतः "अर्यमा सततं गच्छन् एतन्नामकास्ते त्रयो देवाः "सदा सर्वदा सर्वेषु कालेषु "नः अस्माकं "युजः सहायाः "सन्तु भवन्तु । अग्निहोत्रादिकर्मणि इन्द्रादिदेवाः सहागमनादियज्ञपरिसमापनान्तेषु साहाय्यं कुर्वन्त्वित्यर्थः । ततः “प्रचेतसः प्रकृष्टज्ञानाः । यद्वा । चेतः स्तोत्रम् । शोभनस्तुतयः। ते देवाः "वृधासः वर्धकाः “च अस्माकं धनादिदानेन वर्धयितारश्च सन्तु ॥
 
 
Line ६९ ⟶ ७५:
 
यूयम् । ऋतस्य । रथ्यः ॥३
 
“ऋतस्य सत्यस्य यज्ञस्य वा हे "रथ्यः नेतारो देवाः। यद्वा । ऋतस्येति संबन्धि--- त्वात्कर्ताक्षिप्यते । यज्ञस्य साधका हे रथ्यो रथवन्तो देवाः “विष्पिता विष्पितानि विप्राप्तानि विततानि “पुरु । सुपो लुक् । पुरूणि बहूनि शत्रुबलानि कर्माणि वा “नः अस्मान् “अति “पर्षथ पारं समाप्तिं रक्षणैर्गमयत । तत्र दृष्टान्तः। "नौभिरपो “न । यथा नाविकोऽप उदकानि नौभिर्जनास्तीरं प्रति प्रापयति तद्वत् ॥
 
 
Line ८२ ⟶ ९०:
 
वामम् । हि । आऽवृणीमहे ॥४
 
हे "अर्यमन् देव “वामं वननीयं संभजनीयं धनं "नः अस्माकम् "अस्तु भवतु । हे "वरुण “शंस्यं सर्वं शंसनीयं स्तुत्य “वामं धनमस्माकमस्तु । कुतः । हिशब्दो हेतौ । यस्मात्कारणाद्वयं “वामं धनं युष्मान् "आवृणीमहे याचामह इत्यर्थः ।
 
 
Line ९५ ⟶ १०५:
 
न । ईम् । आदित्याः । अघस्य । यत् ॥५
 
हे "प्रचेतसः प्रकृष्टज्ञानाः शोभनस्तुतयो वा हे "रिशादसः रिशतां हिंसतां शत्रूणामसितारः क्षेप्तारो देवा यूयं “वामस्य वननीयस्य धनस्य “ईशानासः ईशानाः। हिरवधारणे । ईशाना एव स्वामिन एव भवथ । तस्माद्युष्मान् याचामह इत्यर्थः । ईशानाः । ईश ऐश्वर्यं । अनुदात्तेत् । ‘ तास्यनुदात्तेत् ' इति स्वरेणाद्युदात्तता भवति । न संबुद्धिः । ततो हे "आदित्याः अदितेः पुत्रा देवाः “ईम् एनं याचमानं मां तद्धनं "न प्राप्नोतु "यत् धनम् "अघस्य पापस्य संबन्धि विद्यते ॥ ॥३॥
 
 
Line १०८ ⟶ १२०:
 
देवाः । वृधाय । हूमहे ॥६
 
हे "सुदानवः शोभनदाना हे "देवाः "क्षियन्तः गृहेष्वग्निहोत्रार्थं निवसन्तः "अध्वन् । सुपो लुक्। अध्वनि समिदाहरणार्थं "यान्तः गच्छन्तोऽपि “वयं “वः "इत् युष्मानेव "वृधाय हविर्भिर्वर्धनाय "हूमहे आह्वयामः । यद्वा । वयं गृहेषु गृहान्निर्गमनकाले मार्गेषु च वृधायास्माकं धनादिभिर्वर्धनायाह्वयामः ।।
 
 
Line १२१ ⟶ १३५:
 
इत । मरुतः । अश्विना ॥७
 
हे “इन्द्र "विष्णो "मरुतः हे "अश्विना अश्विनौ हे इन्द्रादयो देवाः "सजात्यानाम् । समानायां जातौ भवाः सजात्या भ्रातृमित्रादयः । तेषाम् "एषां मध्ये "नः अस्मान् "अधि “इत यूयं स्तुत्यतयाधिगच्छत ॥
 
 
Line १३४ ⟶ १५०:
 
मातुः । गर्भे । भरामहे ॥८
 
हे "सुदानवः शोभनदाना आदित्याः “अध अथ अस्मत्प्रत्यागमनानन्तरं वयं "समान्या सामान्येन । सुपो ड्यादेशः । पूर्वं सर्वेषां देवानां सांहत्येन ततः "द्विता द्विधा द्विप्रकारेण च "मातुः अदितेः "गर्भे संजातं यद्युष्माकं “भ्रातृत्वं विद्यते तदिदानीं वयं “प्र “भरामहे । प्रभरणमुच्चारणं प्रकाशनं वा । उच्चारयामः प्रकाशयामो वा । सर्वेषां देवानां द्वंद्वशो जननं तैत्तिरीयके स्पष्टमभिहितम् -- ‘ अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत्' (तै. सं. ६. ५. ६) इत्युपक्रम्य ‘तस्यै पूषा चार्यमा चाजायेताम् ' इत्यादिना । ।
 
 
Line १४७ ⟶ १६५:
 
अध । चित् । वः । उत । ब्रुवे ॥९
 
पूर्वोऽर्धर्चः सिद्धः । हे "सुदानवः शोभनदाना देवाः “इन्द्रज्येष्ठाः । इन्द्रो ज्येष्ठो मुख्यो येषां ते तथोक्ताः । सर्वे देवा इन्द्रनेतृका इत्यर्थः । तादृशाः "अभिद्यवः अभिगतदीप्तयः “यूयं "हि "स्थ अस्मद्यज्ञे भवथ खलु । हि प्रसिद्धौ । "अध “चित् अथानन्तरमेव “वः युष्मान् अहं “ब्रुवे स्तौमि । “उत अपि च पुनःपुनः स्तौमीत्यर्थः ॥ ॥ ४ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.८३" इत्यस्माद् प्रतिप्राप्तम्