"ऋग्वेदः सूक्तं ८.१०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४६:
 
{{सायणभाष्यम्|
‘ऋधक्' इति षोडशर्चमष्टमं सूक्तम् । अत्रानुक्रम्यते - ‘ ऋधक् षोडश जमदग्निर्भार्गवो मैत्रावरुणं प्रागाथं त्रित्रिष्टुबन्तं तृतीयादि गायत्री सतोबृहती स्तोत्रं राजस्वृक्सपादादित्याश्विन्यौ वायव्ये सौर्यौ बृहत्युषस्या सूर्यप्रभास्तुतिर्वा पवमानी गव्ये ' इति । भृगुगोत्रो जमदग्निर्ऋषिः । चतुर्दश्याद्यास्तिस्रस्त्रिष्टुभः । त्रयोदशी बृहती शिष्टानामयुजो बृहत्यो युजः सतोबृहत्यः । तृतीया गायत्री। ‘ स्तोत्रं राजसु गायत' इति पादेन सहिता ते हिन्विरे' इत्यादित्यदेवताका । ‘ आ मे वचांसि ' इति द्वे अश्विदेवताके । ‘आ नो यज्ञं दिविस्पृशम्' इति द्वे वायुदेवत्ये। ‘ बण्महाँ असि सूर्य' इति द्वे सूर्यदेवताके । इयं या नीची' इत्येषा उषोदेवत्या । यद्वा । सूर्यप्रभानया स्तूयते । अतः सैव देवता । ‘प्रजा ह तिस्रः' इत्येषा पवमानदेवताका । ‘ माता रुद्राणाम्' इति द्वे गोदेवत्ये । शिष्टाः पञ्चर्चो मैत्रावरुण्यः । सूक्तविनियोगो लैङ्गिकः । संग्रामार्थं राज्ञः संनहने ‘प्र यो वां मित्रावरुणा' इति द्वे राजानं वाचयेत् । सूत्रितं च -- ‘ अभीवर्तं वाचयति प्र यो वां मित्रावरुणेति च द्वे' ( आश्व. गृ. ३. १२. १२) इति । पृष्ठ्यस्य पञ्चमेऽहनि प्रउगे वायव्यतृचस्य ‘आ नो यज्ञम्' इत्यादिके द्वे ऋचावाद्ये । सूत्रितं च - ‘आ नो यज्ञं दिविस्पृशमिति द्वे आ नो वायो महे तन इत्येका' (आश्व. श्रौ. ७. १२ ) इति । आश्विनं शंसिष्यन् होता ‘बण्महाँ असि सूर्य' इति द्वाभ्यामग्निं जुहुयात् । सूत्रितं च -- बण्महाँ असि सूर्येति द्वाभ्यामिन्द्रं वो विश्वतस्परीति च (आश्व. श्रौ. ६. ५) इति । माध्यंदिनसवने सोमातिरेक एकं शस्त्रमुपजायते । तत्र ‘बण्महाँ असि’ इति प्रगाथः स्तोत्रियः । सूत्रितं च - बण्महाँ असि सूर्योदु त्यद्दर्शतं वपुरिति प्रगाथौ स्तोत्रियानुरूपौ' ( आश्व. श्रौ. ६. ७ ) इति । अयमेव प्रगाथश्चातुर्विशिकेऽहनि माध्यंदिने ब्राह्मणाच्छंसिनो वैकल्पिकोऽनुरूपः । सूत्रितं च --- श्रायन्तइव सूर्यं बण्महाँ असि सूर्य' ( आश्व. श्रौ. ७. ४ ) इति । मधुपर्के गामुत्सृज्य ‘ माता रुद्राणाम्' इति जपेत् । सूत्रितं च - ‘ माता रुद्राणां दुहिता वसूनामिति जपित्वोमुत्सृजतेत्युत्स्रक्ष्यन्' ( आश्व. गृ. १. २४. २५ ) इति ॥
 
 
ऋध॑गि॒त्था स मर्त्य॑ः शश॒मे दे॒वता॑तये ।
Line ५८ ⟶ ६०:
 
यः । नूनम् । मित्रावरुणौ । अभिष्टये । आऽचक्रे । हव्यऽदातये ॥१
 
"यः मनुष्यः "नूनं क्षिप्रं "हव्यदातये हविषां प्रदात्रे यजमानाय “मित्रावरुणौ “अभिष्टये अभिमतसिद्धयर्थम् "आचक्रे अभिमुखौ करोति "सः "मर्त्यः मनुष्यः “ऋधक् सत्यम् "इत्था इत्थं “देवतातये यज्ञार्थं "शशमे हविः संस्करोति ॥
 
 
Line ७१ ⟶ ७५:
 
ता । बाहुता । न । दंसना । रथर्यतः । साकम् । सूर्यस्य । रश्मिऽभिः ॥२
 
"वर्षिष्ठक्षत्रौ अतिशयेन वृद्धबलौ “उरुचक्षसा महादर्शनौ "नरा नेतारौ कर्मणां "राजाना दीप्यमानौ "दीर्घश्रुत्तमा अतिशयेन विद्वांसौ “ता तौ मित्रावरुणौ "बाहुता “न भुजाविव "सूर्यस्य “रश्मिभिः किरणैः "साकं सह "दंसना दंसनानि कर्माणि। ‘अप्नः' दंसः ' इति कर्मनाममु पाठात् । “रथर्यतः प्राप्नुतः । यथा बाहू सह कर्म प्राप्नुतः तथा मित्रावरुणौ सह यज्ञं प्राप्नुत इत्यर्थः ॥
 
 
 
Line ८४ ⟶ ९१:
 
अयःऽशीर्षा । मदेऽरघुः ॥३
 
हे मित्रावरुणौ "वां युवाम् "अजिरः गमनशीलः "यः यजमानः "प्र “अद्रवत् अभिगच्छति स देवानां “दूतः भवति । "अयःशीर्षा हिरण्यालंकृतशिरस्कश्च भवति । “मदेरघुः मदकरे धने गन्ता च भवति ॥
 
 
Line ९७ ⟶ १०६:
 
तस्मात् । नः । अद्य । सम्ऽऋतेः । उरुष्यतम् । बाहुऽभ्याम् । नः । उरुष्यतम् ॥४
 
“यः शत्रुः "संपृच्छे संप्रश्नाय “न "रमते न क्रीडते न च पुनःपुनः “हवीतवे हवनाय रमते “न च "संवादाय रमते "तस्मात् शत्रोः "समृतेः संग्रामात् "नः अस्मान् "अद्य "उरुष्यतं हे मित्रावरुणौ युवां रक्षतम् । किंच तस्य शत्रोः "बाहुभ्यां "नः अस्मान् “उरुष्यतं रक्षतम् ॥
 
 
Line ११० ⟶ १२१:
 
वरूथ्यम् । वरुणे । छन्द्यम् । वचः । स्तोत्रम् । राजऽसु । गायत ॥५
 
हे “ऋतवसो यज्ञधन "मित्राय "सचथ्यं सेवार्हं "वरूथ्यं यज्ञगृहे भवं च स्तोत्रं "प्र "गायत प्रकर्षेण गायत। “अर्यम्णे च “प्र गायत। "वरुणे “छन्द्यं प्रीणनसाधनं चैतादृशं "वचः प्र गायत । प्रगायतेति बहुवचनं पूजार्थम् । एतदेव दर्शयति । "राजसु मित्रादिषु राजसु "स्तोत्रं गायत पठत । मित्रादींस्त्रीन्राज्ञः स्तुतेति समुदायार्थः ॥ ॥ ६ ॥
 
 
Line १२३ ⟶ १३६:
 
ते । धामानि । अमृताः । मर्त्यानाम् । अदब्धाः । अभि । चक्षते ॥६
 
“अरुणम् अरुणवर्णं "जेन्यं जयसाधनं "वसु वासकं "तिसॄणां पृथिव्यादीनाम् "एकं "पुत्रं “ते देवाः “हिन्विरे प्रेरयन्ति त्रैलोक्यस्य तमोनिवारणाय । किंच “अदब्धाः केनाप्यहिँसिताः “अमृताः मरणरहिताः "ते देवाः "मर्त्यानां मनुष्याणां “धामानि स्थानानि “अभि "चक्षते अभिपश्यन्ति ॥
 
 
Line १३६ ⟶ १५१:
 
उभा । यातम् । नासत्या । सऽजोषसा । प्रति । हव्यानि । वीतये ॥७
 
हे "नासत्या नासत्यौ सत्यस्य प्रणेतारौ “सजोषसा संगतौ "उभा उभौ युवां "मे जमदग्नेर्मम “उद्यता उद्यतानि “द्युमत्तमानि दीप्ततमानि “वचांसि स्तोत्ररूपाणि वाक्यानि "कर्त्वा कर्माणि च “आ “यातम् । किंच "हव्यानि हवींषि "वीतये भक्षणाय "प्रति गच्छतम् ॥
 
 
Line १४९ ⟶ १६६:
 
प्राचीम् । होत्राम् । प्रऽतिरन्तौ । इतम् । नरा । गृणाना । जमत्ऽअग्निना ॥८
 
हे "वाजिनीवसू अन्नधनावश्विनौ "वां युवयोः संबन्धि "यत् "अरक्षसं रक्षोवर्जितं दानमस्ति तत् यदा "हवामहे । एतदेव विशदयति । "युवाभ्यां क्रियमाणां "रातिं दानं हवामहे इति । तदानीं "प्राचीं प्राङ्मुखां “होत्रां स्तुतिं "प्रतिरन्तौ वर्धयन्तौ "नरा नेतारौ "जमदग्निना ऋषिणा गृणानौ स्तूयमानौ च सन्तौ "इतम् आगच्छतम् ॥
 
 
Line १६२ ⟶ १८१:
 
अन्तरिति । पवित्रे । उपरि । श्रीणानः । अयम् । शुक्रः । अयामि । ते ॥९
 
हे "वायो त्वं “नः अस्माकं "दिविस्पृशं तं "यज्ञम् "आ "याहि । किमर्थमागमनमित्यत्राह । “सुमन्मभिः सुष्टुतिभिः “अन्तः "पवित्रे पवित्रस्य मध्ये “उपरि “श्रीणानः श्रयमाणो निषिच्यमानः “अयं “शुक्रः सोमः "ते तुभ्यम् "अयामि नियत आसीदिति ॥
 
 
Line १७५ ⟶ १९६:
 
अध । नियुत्वः । उभयस्य । नः । पिब । शुचिम् । सोमम् । गोऽआशिरम् ॥१०
 
हे "नियुत्वः नियुत्संज्ञकाश्ववन् वायो "अध्वर्युः हविर्धानात् "रजिष्ठैः ऋजुतमैः "पथिभिः मार्गैः “वेति गच्छति । "वीतये भक्षणाय तव भक्षणानि “हव्यानि हवींषि च "प्रति नयतीति शेषः । "अध अथ “नः अस्माकं संबन्धिनम् “उभयस्य उभयविधं सोमम् । कर्मणि षष्ठी। “पिब । उभयविधत्वं दर्शयति । “शुचिं शुद्धं "सोमं "गवाशिरं गव्येन पयसा मिश्रितं चेति ॥ ॥ ७ ॥
 
 
Line १८८ ⟶ २११:
 
महः । ते । सतः । महिमा । पनस्यते । अद्धा । देव । महान् । असि ॥११
 
हे "सूर्य त्वं "महान् तेजसाधिकः "असि । “बट् सत्यम्। नैतन्मिथ्येत्यर्थः। हे "आदित्य अदितेः पुत्र त्वं “महान् बलेनाप्यधिकः “असि । “बट् सत्यम् । "महः महतः "सतः भवतः “ते “महिमा महत्त्वं "पनस्यते स्तोतृभिः स्तूयते । हे "देव द्योतनादिगुणयुक्त सूर्य त्वं "महान् वीर्येणाप्यधिकः "असि भवसि । “अद्धा सत्यमेव । अत्र न संशय इत्यर्थः । ‘ बट् सत्रा अद्धा ' इति सत्यनामसु पाठात् ॥
 
 
Line २०१ ⟶ २२६:
 
मह्ना । देवानाम् । असुर्यः । पुरःऽहितः । विऽभु । ज्योतिः । अदाभ्यम् ॥१२
 
हे "सूर्य त्वं “श्रवसा श्रवणेन "महान् सर्वाधिकः असि “बट् सत्यम् । हे "देव द्योतमान सूर्य त्वं "देवानां मध्ये "मह्ना महत्त्वेन "महान् अधिकः "असि "सत्रा सत्यमेव । "असुर्यः असुराणां हन्ता चासि । किंच त्वं देवानां “पुरोहितः हितोपदेष्टासि। किंच ते "ज्योतिः तेजः "विभु महत् “अदाभ्यं केनाप्यहिंस्यं च ॥
 
 
Line २१४ ⟶ २४१:
 
चित्राऽइव । प्रति । अदर्शि । आऽयती । अन्तः । दशऽसु । बाहुषु ॥१३
 
अस्यामृचि उषसः स्तुतिः सूर्यप्रभाया वा । "या “इयं "नीची अवाङ्मुखी "अर्किणी स्तुतिमती "रूपा रूपवती "रोहिण्या प्रकाशयुक्ता "कृता उषाः सूर्यप्रभा वोत्पादिता सा "अन्तः ब्रह्माण्डस्य मध्ये "बाहुषु बाहुस्थानीयासु "दशसु दशसंख्याकासु दिक्षु "आयती आगच्छन्ती “चित्रेव चित्रा गौरिव “प्रत्यदर्शि सर्वैरदृश्यत ॥
 
 
Line २२७ ⟶ २५६:
 
बृहत् । ह । तस्थौ । भुवनेषु । अन्तरिति । पवमानः । हरितः । आ । विवेश ॥१४
 
याः "तिस्रः "प्रजाः "अत्यायमीयुः अत्यायमायन् "अन्याः ता इमाः प्रजाः "अर्कम् अर्चनीयमग्निम् "अभितो "विविश्रे अभितो निविष्टास्ततो न पराबभूवुः । "भुवनेष्वन्तः मध्ये "बृहत् महान् असावादित्यः । प्रजापतिरित्येके । “तस्थौ प्रकाशयन्नतिष्ठत् । "हरितः दिशः "पवमानः वायुः “आ “विवेश आविष्टः । तथा चैतरेयब्राह्मणं - ‘प्रजा ह तिस्रो अत्यायमीयुरिति या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानीमानि वयांसि वङ्गावगधाश्चेरपादाः । न्यन्या अर्कमभितो विविश्र इति ता इमाः प्रजा अर्कमभितो निविष्टा इममेवाग्निं बृहद्ध तस्थौ भुवनेष्वन्तरित्यद उ एव बृहद्भुवनेष्वन्तरसावादित्यः पवमानो हरित आ विवेशेति वायुरेव पवमानो दिशो हरित आविष्टः ' (ऐ. आ. २. १. १) इति । वाजसनेयिनोऽप्यामनन्ति - ‘ स तपोऽतप्यत स प्रजा असृजत ता अस्य प्रजाः सृष्टाः पराबभूवुस्तानीमानि वयांसि ' इत्युपक्रम्य ‘ प्रजा ह तिस्रो अत्यायमीयुरिति या अमूः प्रजा अत्यायन् न्यन्या अर्कमभितो विविश्र इत्यग्निर्वा अर्कस्तमिमाः प्रजा अभितो निविष्टास्ता इमाः पराभूताः । बृहद्ध तस्थौ भुवनेष्वन्तरिति प्रजापतिमेवैतदभ्यनुक्तं पवमानो हरित आ विवेशेति दिशो वै हरितस्ता अयं पवमान आविष्टः ' (श. ब्रा. २. ५. १. १-५) इति ॥
 
 
Line २४० ⟶ २७१:
 
प्र । नु । वोचम् । चिकितुषे । जनाय । मा । गाम् । अनागाम् । अदितिम् । वधिष्ट ॥१५
 
अस्मिन् द्वृचे गौः स्तूयते । या गौः "रुद्राणां मरुतां "माता जननी "वसूनां “दुहिता पुत्री “आदित्यानां "स्वसा भगिनी "अमृतस्य पयसः "नाभिः आवासस्थानं ताम् "अनागाम् अनागसम् “अदितिम् अदीनां “गां गोरूपां देवीं “मा "वधिष्ट हे जनाः मा हिंसिष्टेति "चिकितुषे चेतनावते “जनाय “नु इदानीं “प्र “वोचम् अहं प्रावोचमिति शुश्रूषमाणेभ्य उपदेशः ॥
 
 
Line २५३ ⟶ २८६:
 
देवीम् । देवेभ्यः । परि । आऽईयुषीम् । गाम् । आ । मा । अवृक्त । मर्त्यः । दभ्रऽचेताः ॥१६
 
“वचोविदं वचसो लम्भयित्रीं "वाचम् "उदीरयन्तीं पयः पीत्वा पश्चाद्वाचमुदीरयन्तीम् । क्षुधितो हि जनो न वाचमुदीरयति भुक्त्वा पश्चादुदीरयति । "विश्वाभिः सर्वाभिः “धीभिः वाग्भिः “उपतिष्ठमानां "देवीं द्योतमानां "देवेभ्यः देवार्थं "मा माम् "एयुषीम् अवगच्छन्तीं "गां "दभ्रचेताः अल्पबुद्धिः "मर्त्यः मनुष्यः परि “आ “अवृक्त परिवर्जयति ॥ ॥ ८ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१०१" इत्यस्माद् प्रतिप्राप्तम्