"महाभारतम्-01-आदिपर्व-181" इत्यस्य संस्करणे भेदः

द्रोणहन्तृपुत्रोत्पादनेच्छया याजकान्वेषणार्... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) Bot: adding required templates
पङ्क्तिः १:
{{header
| title = [[महाभारतम्]]
| author = वेदव्यासः
| translator =
| section = ''प्रथमपर्व''<br>'''महाभारतम्-01-आदिपर्व-181'''
| previous = [[महाभारतम्-01-आदिपर्व-180|आदिपर्व-180]]
| next = [[महाभारतम्-01-आदिपर्व-182|आदिपर्व-182]]
| notes =
}}
{{महाभारतम्}}
 
द्रोणहन्तृपुत्रोत्पादनेच्छया याजकान्वेषणार्थमतटो द्रुपदस्य उपयाजवचनेन याजसमीपगमनम्।। 1 ।।<br>
Line १४३ ⟶ १५३:
1-181-56 धृष्टत्वात् प्रगल्भत्वात्। अत्यन्तममर्षः शत्रत्कर्षासहिष्णुत्वं तद्वत्त्वात्। द्युम्नं वित्तं तच्च राज्ञां बलमेव कवचकुण्डलादिकं वा सहोत्पन्नं तदादिर्यस्य शस्त्रास्त्रशौर्योत्साहादेस्तद्द्युम्नादि तस्योत्संभवादुत्कर्षेणोत्पत्तेश्च।।
एकाशीत्यधिकशततमोऽध्यायः।। 181 ।।
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-180|आदिपर्व-180]]
| next = [[महाभारतम्-01-आदिपर्व-182|आदिपर्व-182]]
}}
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-181" इत्यस्माद् प्रतिप्राप्तम्