"ऋग्वेदः सूक्तं १०.३१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३६:
 
{{सायणभाष्यम्|
' आ नः' इत्येकादशर्चं द्वितीयं सूक्तं कवषस्यार्षं त्रैष्टुभं वैश्वदेवम् । अनुक्रान्तं च - आ न एकादश वैश्वदेवम् ' इति । गतः सूक्तविनियोगः । एकादशिनस्य वैश्वदेवस्य पशोः पुरोडाशस्य ‘ आ नः' इत्येषानुवाक्या । सूत्रितं च --' विश्वे अद्य मरुतो विश्व ऊत्या नो देवानामुप वेतु शंसः । (आश्व. श्रौ. ३. ७) इति ॥
 
 
आ नो॑ दे॒वाना॒मुप॑ वेतु॒ शंसो॒ विश्वे॑भिस्तु॒रैरव॑से॒ यज॑त्रः ।
Line ४८ ⟶ ५०:
 
तेभिः । वयम् । सुऽसखायः । भवेम । तरन्तः । विश्वा । दुःऽइता । स्याम ॥१
 
“देवानां स्तोतॄणां “नः अस्माकं “शंसः स्तोतव्यः "यजत्रः यष्टव्यः एवंभूत इन्द्रः “तुरैः त्वरणशीलैः “विश्वेभिः सर्वैः मरुद्भिः सह “अवसे अस्मद्यज्ञरक्षणार्थम् “आ “उप “वेतु उपागच्छतु । “वयम् अपि “तेभिः तैः सह “सुसखायः शोभनसखायः “भवेम स्याम । किंच “विश्वा “दुरिता विश्वानि दुरितानि पापानि “तरन्तः “स्याम ॥
 
 
Line ६१ ⟶ ६५:
 
उत । स्वेन । क्रतुना । सम् । वदेत । श्रेयांसम् । दक्षम् । मनसा । जगृभ्यात् ॥२
 
“मर्तः मनुष्यः यजमानः “परि “चित् सर्वतः “द्रविणं विश्वेषां देवानां यागार्थं धनं ममन्यात् । मन्यतिः कान्तिकर्मा । कामयेत लब्धुमिच्छेत् । धनं लब्ध्वा च “ऋतस्य यज्ञस्य “पथा मार्गेण “नमसा हविराख्येनान्नेन “आ “विवासेत् परिचरेत् । “उत अपि च “स्वेन आत्मीयेन “क्रतुना प्रज्ञानेन । मनसेत्यर्थः । “सं “वदेत । संवादोऽत्र समाध्यानमुच्यते । हविर्गृहीत्वा वषट्करिष्यन् विश्वान् देवान् मनसाध्यायेदित्यर्थः । विश्वेषां देवानां यागानन्तरं च तत्प्रसादात् “श्रेयांसम् अतिशयेन प्रशस्यमात्मानं “दक्षं प्रवृद्धं सर्वव्यापिनं “मनसा ध्यानसाधनेनान्तःकरणेन “जगृभ्यात् गृह्णीयात् ॥
 
 
Line ७४ ⟶ ८०:
 
अभि । आनश्म । सुवितस्य । शूषम् । नवेदसः । अमृतानाम् । अभूम ॥३
 
“धीतिः देवयागक्रिया “अधायि निहिता स्थापिता । अस्माभिः प्रवर्तितेत्यर्थः । तदनन्तरम् “ऊमाः अवितारस्तर्पयितारः “अंशाः अस्माभिर्दत्ता हविर्भागाः “दस्मं दर्शनीयं शत्रूणामुपक्षपयितारं वा “अससृग्रम् असमानसृष्टिम् । उत्कृष्टजन्मानमित्यर्थः । एवंभूतं देवसंघम् “उप “यन्ति उपगच्छन्ति । तत्र दृष्टान्तः । “तीर्थे “न । यथा गङ्गादितीर्थे तर्पणमुखे विसृष्टा अपामंशाः देवसंघमुपगच्छन्ति तद्वत् । तदनन्तरं वयं “सुवितस्य सु इतस्य सुष्ठु प्राप्तस्य स्वर्गादिकस्य “शूषं सुखम् “अभ्यानश्म अभिप्राप्नवाम। किंच वयम् "अमृतानां देवानां “नवेदसः । न वेदेत्येतस्मिन्नर्थे नवेदः शब्दो ‘नभ्राण्नपान्नवेदा' इति निपातितः । न न वेत्तारो वेत्तार एव । स्वरूपतो ज्ञातार एवेत्यर्थः । “अभूम भवेमेत्याशास्महे ॥
 
 
Line ८७ ⟶ ९५:
 
भगः । वा । गोभिः । अर्यमा । ईम् । अनज्यात् । सः । अस्मै । चारुः । छदयत् । उत । स्यात् ॥४
 
नित्यः कल्पावस्थायी प्रजापतिः “चाकन्यात् । तस्मै दृष्टादृष्टफलं दातुं कामयतां । कीदृशः। “स्वपतिः स्वीयानां प्रजानां स्वामी धनपतिर्वा “दमूनाः दानमनाः । कस्मै कामयतामिति उच्यते । “उ उत अपि च “यस्मै यजमानाय मह्यं “सविता सर्वस्य प्रेरको “देव: “जजान जनितवान् । दृष्टादृष्टफलं दत्तवानित्यर्थः । वाशब्दः समुच्चये । तथा “भगः देवश्च “गोभिः अस्मदीयाभिः स्तुतिरूपाभिः वाग्भिः स्तुतः “अर्यमा देवश्च “ईम् ईदृग्भूतं दृष्टादृष्टफलम् “अनज्यात व्यक्तीकुर्यात् । दद्यादित्यर्थः । “उत अपि च “स्यात् अन्योऽपि “यो देवगणोऽस्ति “चारुः रमणीयः “सः अपि देवगणः “अस्मै यजमानाय मह्यं “छदयत् दृष्टादृष्टफलं दातुं कामयतामित्येतदाशास्महे ॥ , इयं सा भूया उषसामिव क्षा यद्धं क्षुमन्तुः शवसा समार्यन् ।।
 
 
Line १०० ⟶ ११०:
 
अस्य । स्तुतिम् । जरितुः । भिक्षमाणाः । आ । नः । शग्मासः । उप । यन्तु । वाजाः ॥५
 
“लुमन्तः । क्षुशब्दोऽन्नवाची शब्दवाची वा । अन्नवन्तः स्तुतिमन्तः कीर्तिमन्तो वेत्यर्थः । एवंभूता देवाः “शवसा बलेन “यत् यामस्मदीयां स्तुतिं प्रति “समायन् समागच्छन् संप्राप्ताः “सा “इयं स्तुतिर्देवानां प्राप्या “भूयाः भूयात् भवतु । “उषसामिव “क्षाः । यथा पृथिवी उषसां व्याप्त्या सर्वेषां प्राप्या भवति तद्वत् । किंच “जरितुः स्तोतुः “अस्य मम “स्तुतिं "भिक्षमाणाः याचमानाः “शग्मासः । शग्ममिति सुखनाम । सुखाः सुखकराः “वाजाः सुधन्वनः पुत्रास्त्रयोऽप्यृभुर्विभ्वा वाज इत्येते "नः अस्मानाभिमुख्येन “उप “यन्तु उपगच्छन्तु ॥ ॥ २७ ॥
 
 
Line ११३ ⟶ १२५:
 
अस्य । सऽनीळाः । असुरस्य । योनौ । समाने । आ । भरणे । बिभ्रमाणाः ॥६
 
“इत् इदानीम् “अस्य देवगणसंबन्धिनी “एषा “सुमतिः सुष्टुतिः “पप्रथानाभवत् विस्तीर्यमाणाभूत् । अस्माभिः क्रियमाणेत्यर्थः । कीदृशी । “पूर्व्या पूर्वकालीना “भूमना भूम्ना बहुत्वेन युक्तेति शेषः । सर्वदेवसंबन्धित्वाद्भृशं जातेत्यर्थः । “गौः देवान्प्रति गन्त्री । एतज्ज्ञात्वा सर्वे देवाः "असुरस्य प्रजारूपबलवतः “अस्य मम संबन्धिनि “समाने सर्वदेवसाधारणे “भरणे सर्वेषां देवानां पुष्टिकरे “योनौ यज्ञाख्ये स्थाने “सनीळाः समानस्थानाः “बिभ्रमाणाः अस्मदर्थं दृष्टादृष्टफलं धारयन्तः “आ गच्छन्त्विति शेषः ॥
 
 
Line १२६ ⟶ १४०:
 
सन्तस्थाने इति सम्ऽतस्थाने । अजरे इति । इतऊती इतीतःऽऊती । अहानि । पूर्वीः । उषसः । जरन्त ॥७
 
“यतः यस्माद्वृक्षात् “द्यावापृथिवी द्यावापृथिव्यौ “निष्टतक्षुः देवाः निःशेषेण कृतवन्तः “सः तादृशः “वृक्षः “क “उ “आस कीदृग्वा बभूव । तदुत्पादकं “वनम् अरण्यं “किं “स्वित् । संतस्थाने सम्यक्तिष्ठन्त्यौ "अजरे जरावर्जिते “इतऊती इत एतेभ्यो देवेभ्यो रक्षणं ययोस्ते । किंच “अहानि सर्वाणि दिनानि “पूर्वीः बह्वीः “उषसः च देवा निष्टतक्षुः । एवंभूतान् देवान् “जरन्त स्तोतारः स्तुवन्ति ॥
 
 
Line १३९ ⟶ १५५:
 
त्वचम् । पवित्रम् । कृणुत । स्वधाऽवान् । यत् । ईम् । सूर्यम् । न । हरितः । वहन्ति ॥८
 
द्यावापृथिव्योर्निर्माणरूपम् “एतावत् देवजातं सामर्थ्येन युक्तमिति “न अपि तु “एना एतेभ्यो देवेभ्यः “परः उत्कृष्टः “अन्यत् अन्यो हिरण्यगर्भः “अस्ति। “उक्षा सेक्ता । प्रजानां स्रष्टेत्यर्थः । हिरण्यगर्भः परमसूक्ष्मो वायुरूपो लिङ्गात्मा अपः प्रविश्य द्यावापृथिवी द्यावापृथिव्यौ “बिभर्ति धारयति । किंच “स्वधावान् बलवानन्नवान् वा स हिरण्यगर्भः “पवित्रं पवित्रमयं “त्वचम् अत्मीयं शरीरं दीप्तं मन्त्रं वा “कृणुत करोति । कदेति उच्यते । “यत् यदा “ईम् इमां त्वचं “हरितः अश्वाः “सूर्यं “न “वहन्ति न प्रापयन्ति तदेति । सृष्टेः प्रागित्यर्थः ॥
 
 
Line १५२ ⟶ १७०:
 
मित्रः । यत्र । वरुणः । अज्यमानः । अग्निः । वने । न । वि । असृष्ट । शोकम् ॥९
 
“स्तेगः । ‘ स्त्यै ष्ट्यै शब्दसंघातयोः'। रश्मिसंघाती आदित्यः “पृथ्वीं विस्तीर्णां “क्षां भूमि तेजसा “न “अत्येति नातिगच्छति । मर्यादया तिष्ठतीत्येवमादित्यः स्तूयते । “वातः वायुरपि खलु “भूम भूमिं “मिहं वृष्टिं “न “वि “वाति समर्थोऽपि सन् विविधं न गमयति । भूमिं प्रति सावशेषमेव वर्षयतीति वातः स्तूयते । “यत्र यस्मिन् प्रजापतौ “मित्रः देवः “अज्यमानः व्यज्यमानः व्यक्तीभवन् । उत्पाद्यमान इत्यर्थः । “शोकं स्वीयां दीप्तिं “व्यसृष्ट विसृजति सर्वतो विक्षिपति तथा “वरुणः च व्यक्तीभवन् स्वदीप्तिं विक्षिपति । तत्र दृष्टान्तः । “अग्निः देवः “वने “न यथा वृक्षसंघाते स्वदीप्तिं सर्वतो विसृजति तद्वत् । तादृशं प्रजापतिं स्तौमीति शेषः ।।
 
 
Line १६५ ⟶ १८५:
 
पुत्रः । यत् । पूर्वः । पित्रोः । जनिष्ट । शम्याम् । गौः । जगार । यत् । ह । पृच्छान् ॥१०
 
अरण्योः कारणभूतां शमीं गोत्वेन रूपयति । “स्तरीः निवृत्तप्रसवा गौः “सद्यः शीघ्रम् “अज्यमाना निषिच्यमानरेतस्का सती “यत् यदा “सूत वत्सं प्रसूते तदा “व्यथिः दुःखानां बाधयित्री “स्वगोपा स्वायत्तगोप्तृका स्वभूतरक्षणा वा सती सा गौः “अव्यथीः व्यथारहिताः प्रजाः “कृणुत करोति । यदा शमी पुत्रस्थानीयमश्वत्थं प्रसूते तदानीमरण्याहरणाय तादृशमश्वत्थमन्विष्यतामृत्विजामश्वत्थस्य जनयित्री शमी सुखहेतुर्भवतीत्यर्थः। शमीगर्भादश्वत्थादरणी आहर्तव्ये । श्रूयते हि - शमीगर्भादग्निं मन्थन्ति ' ( तै. ब्रा. १.१.९ ) इति । अपि च “पूर्वः पुरातनः “पुत्रः । पुन्नाम्नो नरकात् त्राता । यद्वा । पुत्रस्थानीयोऽग्निः । “पित्रोः जनयित्र्योररण्योः सकाशात् “यत् यदा “जनिष्ट मथनेन प्रादुर्भवति तदानीं “गौः पृथिवी तयोररण्योर्मातृभूतां “शम्याम् अश्वत्थगर्भां तां शमीम् । ‘सुपां सुलुक्' इति सुपो ड्यादेशः । “जगार उद्गिरति । “यद्ध यां खलु शमीं “पृच्छान् ऋत्विजः पृच्छन्ति वीप्सन्ति गवेषयन्ति ॥
 
 
Line १७९ ⟶ २०१:
प्र । कृष्णाय । रुशत् । अपिन्वत । ऊधः । ऋतम् । अत्र । नकिः । अस्मै । अपीपेत् ॥११
 
“उत अपि च “कण्वम् ऋषिं “नृषदः “पुत्रमाहुः वेदवादिनो वदन्ति । "उत अपि च “वाजी हविर्लक्षणान्नवान् कण्वः “श्यावः श्यामवर्णः सन्नस्मादग्नेः सकाशात् “धनमादत्त अगृह्णात् । “कृष्णाय श्यामवर्णाय नार्षदाय कण्वायाग्नेः “ऊधः “रुशत् रोचमानरूपं “प्र “अपिन्वत प्रासिञ्चत् । “अत्र इत्थमग्निव्यतिरिक्तः कश्चिदपि देवः “अस्मै कण्वाय “ऋतं यज्ञं “नकिः “अपीपेत् नावर्धयत् । 'युवं श्यावाय रुशतीमदत्तम् ' (ऋ. सं. १. ११७. ८) इत्युक्तम् ॥ ॥ २८ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३१" इत्यस्माद् प्रतिप्राप्तम्