"ऋग्वेदः सूक्तं १०.३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३१:
 
{{सायणभाष्यम्|
‘प्र सु ग्मन्ता ' इति नवर्चं तृतीयं सूक्तम् । आदितः पञ्च जगत्यः । अथ चतस्रस्त्रिष्टुभः । पूर्घवदृषिदेवते । तथा चानुक्रान्तं - ‘ प्र सु ग्मन्ता नव पञ्चाद्या जगत्यः' इति । गतो विनियोगः ॥
 
 
प्र सु ग्मन्ता॑ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र॒सीद॑तः ।
Line ४३ ⟶ ४५:
 
अस्माकम् । इन्द्रः । उभयम् । जुजोषति । यत् । सोम्यस्य । अन्धसः । बुबोधति ॥१
 
इन्द्रः स्वभूतौ हरी “धियसानस्य इन्द्रागमनं चिन्तयतो यजमानस्य मम संबन्धिनि “सक्षणि सेवायां सद्गुणके सेव्ये यज्ञे निमित्ते “ग्मन्ता आगच्छन्तौ “सु सुष्ठु प्रेरयति । ततः स इन्द्रः “वरेभिः वरणीयैर्मार्गैः “प्रसीदतः हविरासादयतो यजमानस्य “वरान् उत्कृष्टान् हविर्विशेषान् स्तुतिविशेषांश्च “अभि लक्षीकृत्य “सु सुष्ठु आगच्छतु । “इन्द्रः आगतः सन् “अस्माकं स्वभूतम् “उभयं हविश्च स्तुतिश्चेत्येतद्द्वयं “जुजोषति सेवताम् । भक्षयतु शृणोतु चेत्यर्थः । “यत् यदा “सोम्यस्य सोमसंपादिनो मम “अन्धसः अन्नरूपस्य सोमस्य । रसमिति शेषः । “बुबोधति बुध्यते जिह्वया विजानाति । सोमं पिबतीत्यर्थः । तदा जुजोषतीति पूर्वेण संबन्धः ।।
 
 
Line ५६ ⟶ ६०:
 
ये । त्वा । वहन्ति । मुहुः । अध्वरान् । उप । ते । सु । वन्वन्तु । वग्वनान् । अराधसः ॥२
 
हे “इन्द्र "दिव्यानि दिवि भवानि “रोचना रोचनानि दीप्तिस्वभावकानि ज्योतींषि यद्वा दिव्याँल्लोकान् वि “यासि व्याप्नोषि । हे “पुरुष्टुत बहुभिः स्तुतेन्द्र “पार्थिवानि पृथिव्यां भवानि “रजसा आत्मीयेन ज्योतिषा विद्युल्लक्षणेन । यद्वा । रजःशब्दाच्छस आकारः । पार्थिवाँल्लोकान् । व्याप्नोषि। “ये त्वदीया अश्वाः “मुहुः पुनः पुनः “अध्वरान् अस्मदीयान् यज्ञान् प्रति “त्वा त्वाम् “उप “वहन्ति समीपे प्रापयन्ति “ते अश्वाः “वग्वनान् वचनेन स्तुत्या संभक्तॄन् “अराधसः धनरहितानस्मान् "सु सुष्ठु “वन्वन्तु धनप्रदानार्थं संभजन्ताम् ॥
 
 
Line ६९ ⟶ ७५:
 
जाया । पतिम् । वहति । वग्नुना । सुऽमत् । पुंसः । इत् । भद्रः । वहतुः । परिऽकृतः ॥३
 
“वपुषः । वपुः रूपम् । तद्वाँल्लक्ष्यते । वपुष्मतोऽपि “वपुष्टरं रूपवत्तरमत्यन्तं सुरूपं “तत् यज्ञकर्म “मे मह्यं “छन्त्सत् इन्द्रः कामयताम् । “यत् यदा “पुत्रः “जानं जन्म आत्मन उत्पत्तिं “पित्रोः मातापित्रोः सकाशात् “अधीयति संकीर्तनद्वारेणाधिगच्छति । सुब्रह्मण्याह्वानकालेऽमुकशर्मणः पुत्रो यजत इत्यात्मनो जन्म संकीर्तयति । यद्वा । यज्जननादागतं धनं पित्रों: सकाशात्पुत्रोऽधिगच्छति तदेव मह्यमिच्छतु । “जाया पत्नी “पतिं यजमान “सुमत् कल्याणेन “वग्नुना वाग्रूपेण शब्देन “वहति आत्मसमीपं प्रापयति । “भद्र भजनीयः “परिष्कृतः सुसंस्कृत: ”पुंस “इत। पत्युरेवेत्यर्थः । “वहतुः जायायै प्रदातव्यः । तदुक्तं-- सुभद्रमर्य भोजनं बिभर्षि ' (ऋ. सं. ८. १. ३४) इति । यद्वा । पुंसोऽतिशूरस्येन्द्रस्यार्थाय भद्रो भजनीयो वहतुर्वहनशीलो देवान् प्रति स सोमः परिष्कृतः संस्कृतो भवति । तदेन्द्रः कामयतामित्यर्थः ।।
 
 
Line ८२ ⟶ ९०:
 
माता । यत् । मन्तुः । यूथस्य । पूर्व्या । अभि । वाणस्य । सप्तऽधातुः । इत् । जनः ॥४
 
“तदित् तदेव “सधस्थम् । सह तिष्ठन्त्यत्रेति सधस्थं स्थानं यज्ञाख्यम् । “चारु शोभनम् “अभि “दीधय हे इन्द्र अभितो दीप्यस्व । “यत् यत्र “गावः स्तुतिलक्षणा वाचः इन्द्र आगच्छ हरिव आगच्छ इत्येवमाद्याः “शासन् अस्मद्यज्ञं प्रति त्वदागमनमाशासते । तत्र दृष्टान्तः । “वहतुं “न “धेनवः । यथा धेनवो नवप्रसूता गावः प्रापणसाधनं गृहमाशासते तद्वत् । यत आगत्य प्रकाशयेत्यत्र कारणमाह । “यत् यस्मात् “मन्तुः । मन्यतिरर्चतिकर्मा । अर्चकस्य मम स्वभूता “माता देवतागुणानां निष्पादयित्री स्तुतिः "यूथस्य यष्टृस्तोतृगणस्य “पूर्व्या प्रथमभाविनी खलु। यस्माच्च “सप्तधातुः । धार्यन्ते क्रियन्त कर्माण्येष्विति धातवश्छन्दांस्यृतवो वा । सप्तच्छन्दस्कः सप्तर्तुकः सप्तहोत्रात्मको वायं “जनः “वाणस्य स्तुतिशब्दस्य “अभि कर्ता खलु । तस्माच्छीघ्रमागच्छेति भावः । यद्वा । यत्कल्याणं तदेव स्थानमस्माकमभिधारय प्रयचछ । यस्मिन् स्थाने धेनवः पथप्रदानेन प्रीणयित्र्यो गावो वहतुम् । उह्यते पुरुषोऽनेनेति वहतुरन्नम्। पयोघृताद्यनुशासति । न संप्रत्यर्थे । इदानीं प्रयच्छन्ति । तथा यस्मिन् मन्तुर्मन्तव्या पूजनीया पुत्रसमूहस्य माताभिगच्छति वाणस्य वाद्यस्य सप्तधातुर्निषादादिसप्तस्वरोपेतो जनोऽभिगच्छति तद्वत्तद्गुणोपेतं प्रयच्छेति भावः ॥
 
 
Line ९५ ⟶ १०५:
 
जरा । वा । येषु । अमृतेषु । दावने । परि । वः । ऊमेभ्यः । सिञ्चत । मधु ॥५
 
हे यजमानाः “देवयुः देवान् कामयमानो होता “वः युष्माकं “पदम् “अच्छ स्थानं प्रति “प्र “रिरिचे प्ररिक्तोऽभूत् । अथ होतृभ्यः सकाशात् “एकः मुख्य इन्द्रः “रुद्रेभिः रुद्रपुत्रैः मरुद्भिः सह “तुर्वणिः क्षिप्रगामी सन् “याति गच्छति युष्मदीयं यज्ञम् । “जरा “वा। वाशब्दोऽप्यर्थे । स्तुतिरपि “येष्वमृतेषु मरणधर्मरहितेषु देवेषु “दावने धनप्रदानाय समर्था भवति । तस्मात् “वः यूयम्। छान्दसो वसादेशः । “ऊमेभ्यः रक्षितृभ्यो देवेभ्यः “मधु मदकरं सोममद्भिः “परि “षिञ्चत ॥ ॥ २९ ॥
 
 
Line १०८ ⟶ १२०:
 
इन्द्रः । विद्वान् । अनु । हि । त्वा । चचक्ष । तेन । अहम् । अग्ने । अनुऽशिष्टः । आ । अगाम् ॥६
 
कुरुश्रवणस्य यज्ञे निधीयमानोऽग्निरभिधीयते । “निधीयमानम् अध्वर्युणाहवनीयेऽग्नौ “अप्सु मातृभूतासु “अपगूळ्हम् अन्तर्हिन्तं त्वां “देवानां “व्रतपाः कर्मणो रक्षक इन्द्रः “मे मह्यं “प्र “उवाच । प्रवादीत् । हे “अग्ने “विद्वान् जाजानः “इन्द्रः स्वाधिकारमस्मद्भक्ततां वा “त्वा त्वाम् “अनु “हि “चचक्ष अनुगतः पश्चाद्ददर्श । “तेन इन्द्रेण “अनुशिष्टः “अहम् अनेन पथा त्वया स्वर्गो गन्तव्य इत्येवमुपदिष्टः सन् “आगाम् आभिमुख्येन स्वर्गं गच्छेयम् ॥
 
 
Line १२१ ⟶ १३५:
 
एतत् । वै । भद्रम् । अनुऽशासनस्य । उत । स्रुतिम् । विन्दति । अञ्जसीनाम् ॥७
 
सेयमनुशासनस्तुतिः प्रासङ्गिकी। “अक्षेत्रवित् । ‘क्षि निवासगत्योः' । क्षीयते गम्यतेऽनेनेति क्षेत्रं पन्थाः । पन्थानमजानन् पुरुषः “क्षेत्रविदं क्षेत्रज्ञं पुरुषम् “अप्राट् पृष्टवान् । सः “क्षेत्रविदा पथिज्ञेन तेन “अनुशिष्टः प्रदर्शितमार्गः सन् “प्रैति स्वाभिलषितं देशं गच्छति । “अनुशासनस्य मार्गोपदेशरूपस्य “एतद्वै एतत्खलु “भद्रं भजनीयं कल्याणकरम् । किं तत् । “उत अपि च अञ्जसीनाम् ऋजुना मार्गेण गन्तव्यानामपां “स्रुतिं मार्गं पिपासितः सन् “विन्दति लभते । यद्वा । अञ्जसीनामिति स्रुतेर्विशेषणम् । ऋजुमकुटिलमप्रयासेन गन्तव्यं मार्ग लभते खलु ॥
 
 
Line १३४ ⟶ १५०:
 
आ । ईम् । एनम् । आप । जरिमा । युवानम् । अहेळन् । वसुः । सुऽमनाः । बभूव ॥८
 
अयमग्निः “अद्येत् अद्यैवास्मिन्दिने “प्राणीत् मथनेन चेष्टितोऽभवत् । ‘ श्वस प्राणने अन च । इलि धातुः । तदानीमेव “इमा इमानि “अहा अहानि सौमिकानि “अममन् नेतुममन्यत । 'मन ज्ञाने' । व्यत्ययेन श्लुः । तिङ उत्तरत्वादनिघातः । अपि च “अपीवृतः तेजोभिः परिवृतः सन् “मातुः पृथिव्याः “ऊधः सारभूतं सोमादिकं हविः “अधयत् पिबति । तथा “युवानं नित्यतरुणं देवानां हविषा मिश्रयन्तं वा “एनम् अग्निं “जरिमा । जरतिः स्तुतिकर्मा । तस्मादौणादिक इमनिच् । स्तोतृभिः क्रियमाणा स्तुतिः “आप आभिमुख्येन व्याप्नोति । “ईम् इति पूरणः । ततः “अहेळन् अक्रुध्यन् स्तोतॄन्प्रति “वसुः वासयिता सर्वेषां धनदानेनाच्छादयिता तेजोभिः शत्रूणां वा वसुमान् वाग्निः “सुमनाः शोभनमनस्को बभूव ॥
 
 
Line १४७ ⟶ १६५:
 
दानः । इत् । वः । मघऽवानः । सः । अस्तु । अयम् । च । सोमः । हृदि । यम् । बिभर्मि ॥९
 
हे “कलश कलावन् सर्वकलापरिपूर्ण । यद्वा । लुप्तमत्वर्थीयः । द्रोणकलशवन् हे “कुरुश्रवण । कुरव ऋत्विजः । तेषां स्वभूतानां स्तुतीनां श्रोतर्हे इन्द्र “मघानि धनानि स्तोतृभ्यो यष्टृभ्यश्च “ददतः प्रयच्छतस्तवेन्द्रस्यार्थम् “एतानि “भद्रा भजनीयानि हवींषि स्तोत्राणि च "क्रियाम विधेयास्म । करोतेराशीर्लिंङि ‘ रिङ्शयग्लिङ्क्षु ' (पा. सू. ७. ४. २८) इति रिङादेशः । अथ स्तोतॄन्प्रत्याह । हे “मघवानः महनीयस्तोत्ररूपधनवन्तः “वः युष्माकं “सः इन्द्रः “दान - “इत् धनादेर्दातैव “अस्तु भवतु । “अयं “च यज्ञे स्थितः “सोमः दातास्तु हृदय आत्मीये “यं पीतं सोमं “बिभर्मि धारयामि । ‘ डुभृञ् धारणपोषणयोः'। जौहोत्यादिकः । ‘ भृञामित् ' इत्यभ्यासस्येत्वम् । यद्योगादनिघातः । यद्वा । हे कलशकुलजात हे कुरुश्रवणैतन्नामक त्रसदस्योः पुत्र राजन् ऋत्विग्भ्यो धनानि प्रयच्छतः तवार्थं वयं कर्माणि क्रियाम । मघवानः कुरुश्रवणाः । पूजायां बहुवचनम् । एवं यागकर्म कुर्वाणस्य तवेन्द्रो दाता भवतु । अयं सोमश्च धनानि प्रयच्छतु ॥ ॥ ३० ॥
 
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश
ऋक्संहिताभाष्ये सप्तमाष्टके सप्तमोऽध्यायः ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३२" इत्यस्माद् प्रतिप्राप्तम्