"ऋग्वेदः सूक्तं १०.३६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४२:
 
{{सायणभाष्यम्|
‘उषासानक्ता' इति चतुर्दशर्चं सप्तमं सूक्त धानाकस्य लुशस्यार्षम् । आदितो द्वादश जगत्यस्ततो द्वे त्रिष्टुभौ । विश्वे देवा देवता । पूर्व सूक्ते ‘ वैश्वदेवं तु द्वित्रिष्टुबन्तं तु ' इत्युक्तत्वात् । ‘ उषासानक्ता ' इत्यनुक्रान्तम् । आभिप्लविके षष्ठेऽहनि वैश्वदेव इदं वैश्वदेवनिविद्धानम् । सूत्रितं च – कतरा पूर्वोषासानक्तेति वैश्वदेवम्' (आश्व. श्रौ. ७. ७) इति ॥
 
 
उ॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
Line ५४ ⟶ ५६:
 
इन्द्रम् । हुवे । मरुतः । पर्वतान् । अपः । आदित्यान् । द्यावापृथिवी इति । अपः । स्वरिति स्वः ॥१
 
बृहती बृहत्यौ महत्यौ "सुपेशसा सुरूपे “उषासानक्ता रात्र्युषसौ "द्यावाक्षामा द्यावापृथिव्यौ च “वरुणो "मित्रः मित्रावरुणौ च "अर्यमा च येऽत्र विहिता देवाः तानेतान् "इन्द्रं "मरुतः च “पर्वतान् च “अपः उदकानि च "आदित्यान् च "द्यावापृथिवी द्यावापृथिव्यौ च । पुनर्द्यावापृथिव्योर्ग्रहणमादरार्थम् । "अपः अन्तरिक्षं च "स्वः सर्वं च यष्टव्यं देवजातं "हुवे ह्वयामि ॥
 
 
Line ६७ ⟶ ७१:
 
मा । दुःऽविदत्रा । निःऽऋतिः । नः । ईशत । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥२
 
“प्रचेतसा सुबुद्धी “ऋतावरी यज्ञवत्यौ सत्यवत्यौ “द्यौश्च "पृथिवी “च द्यावापृथिव्यावुभे “नः अस्मान् "रिषः हिंसकात् "अंहसः पापाच्च "रक्षताम् । किंच "दुर्विदत्रा कुत्सितज्ञाना “निर्ऋतिः मृत्युदेवता "नः अस्माकं "मा “ईशत ईश्वरी मा भूत् । किंच वयं "देवानां संबन्धि "तत् असाधारणम् "अवः रक्षणम् "अद्य अस्मिन्नहनि प्रधानयागदिवसे "वृणीमहे प्रार्थयामहे ।।
 
 
Line ८० ⟶ ८६:
 
स्वःऽवत् । ज्योतिः । अवृकम् । नशीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥३
 
“रेवतः धनवतः "मित्रस्य "वरुणस्य च धनवतोर्मित्रावरुणयोः "माता जननी “अदितिः देवी “नः अस्मान् "विश्वस्मात् सर्वस्मात् "अंहसः पापात् "पातु रक्षतु । किंच वयम् "अवृकं बाधकरहितं "स्वर्वत् सर्वं "ज्योतिः तेजः "नशीमहि । नशिः पलायनकर्मा । पलायनं च शीघ्रगमनम् । शीघ्रं प्राप्नुम इत्यर्थः । सिद्धमन्यत् ॥
 
 
Line ९३ ⟶ १०१:
 
आदित्यम् । शर्म । मरुताम् । अशीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥४
 
“ग्रावा अभिषवपाषाणः “वदन् अभिषववेलायां शब्दं कुर्वन् "रक्षांसि यागविघ्नकारीणि "अप “सेधतु विनिवारयतु । "दुःस्वप्न्यं दुःस्वप्तप्रभवमस्मदीयमनिष्टं चाप सेधतु । “निर्ऋतिं मृत्युदेवतां चाप सेधतु । “अत्रिणम् अदनशीलं "विश्वं सर्वं पिशाचादिकं चाप सेधतु । एवं निर्विघ्नत्वेन निष्पन्ने यागे वयम् "आदित्यम् आदित्यानां संबन्धि “मरुतां च संबन्धि “शर्म सुखम् "अशीमहि प्राप्नुयाम । सिद्धमन्यत् ॥
 
 
Line १०६ ⟶ ११६:
 
सुऽप्रकेतम् । जीवसे । मन्म । धीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥५
 
“इन्द्रः “बर्हिः “आ “सीदतु । “इळा माध्यमिका स्तनयित्नुलक्षणा वागपि “पिन्वतां सिञ्चतु । "सामभिः गीयमानः “ऋक्वः स्तुतिमान् "बृहस्पतिः अपि “अर्चतु अस्मान् पूजयतु ।
 
 
Line ११९ ⟶ १३१:
 
प्राचीनऽरश्मिम् । आऽहुतम् । घृतेन । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥६
 
हे अश्विनौ युवां नोऽस्माकं "यज्ञं "दिविस्पृशं दिवि स्प्रष्टारं गन्तारं "कृणुतं कुरुतम् । तथा “जीराध्वरं क्षिप्रं हिंसारहितं च यज्ञमस्माकं “कृणुतं कुरुतम् । "इष्टये अभिलषितसिद्ध्यर्थं “सुम्नं सुखं च कुरुतम् । किंच “घृतेन आज्येन “आहुतम् अग्निं “प्राचीनरश्मिं देवाभिमुखं कुरुतमित्यर्थः । सिद्धमन्यत् ।।
 
 
Line १३२ ⟶ १४६:
 
रायः । पोषम् । सौश्रवसाय । धीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥७
 
"सुहवं स्वाह्वानं "पावकं शोधकम् "ऋष्वं दर्शनीयं “शंभुवं सुखस्य भावयितारं “रायः धनस्य “पोषं पोषकं "मारुतं मरुतां संबन्धिनं “गणं संघं "सख्याय सखिभावाय "उप ह्वये उपगम्य हृयामि । आगतं गणं "सौश्रवसाय शोभनान्नवत्त्वाय सुयशस्त्वाय वा वयं “धीमहि बुद्धौ निदधीमहि । सिद्धमन्यत् ।।
 
 
Line १४५ ⟶ १६१:
 
सुऽरश्मिम् । सोमम् । इन्द्रियम् । यमीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥८
 
“अपाम् उदकानां “पेरुं पालकं "जीवधन्यम् । धन्या जीवा यस्मिन्नसौ जीवधन्यः । तं "देवाव्यं देवानां तर्पकं “सुहवं शोभनाह्वानं शोभनस्तुतिं वा “अध्वरश्रियं सुरश्मिं शोभनांशुं “सोमं “भरामहे धारयामः । पत्नीशालातो हविर्धानं प्रति प्रापयामो वा । भृतं तं सोमम् "इन्द्रियं वीर्यं “यमीमहि वयं याचामहे । सिद्धमन्यत् ॥
 
 
Line १५८ ⟶ १७६:
 
ब्रह्मऽद्विषः । विष्वक् । एनः । भरेरत । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥९
 
“जीवाः जीवन्तः “जीवपुत्राः जीवनवत्पुत्राश्च "अनागसः अपराधवर्जिताश्च “वयं धनाका लुशाः "सनित्वभिः संभक्तृभिः पुत्रपौत्रादिभिः सह "सुसनिता शोभनेन भजनेन "तत् देवजातं “सनेम । स्तुत्या हविष्प्रदानेन च सं भजेमहि । किंच “ब्रह्मद्विषः ब्राह्मणानामस्माकं द्वेष्टारः "विष्वक् नानागच्छत् “एनः अस्मदीयं पापं "भरेरत आत्मनि धारयन्तु । पोषयन्तु । सिद्धमन्यत् ॥
 
 
Line १७१ ⟶ १९१:
 
जैत्रम् । क्रतुम् । रयिमत् । वीरऽवत् । यशः । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥१०
 
हे "देवाः "ये यूयं "मनोः मनुष्यस्य "यज्ञियाः यज्ञार्हाः "स्थ भवथ “ते यूयं “शृणोतन अस्मदीयां स्तुतिं “शृणुत । किंच हे देवाः “वः युष्मान् "यत् अभीष्टम् "ईमहे याचामहे “तत् "जैत्रं जयशीलं "क्रतुं प्रज्ञानं "रयिमत् धनवत् "वीरवत् पुत्राद्युपेतं "यशः च "ददातन नोऽस्मभ्यं प्रयच्छत । सिद्धमन्यत् ॥ ॥ १० ॥
 
 
Line १८४ ⟶ २०६:
 
यथा । वसु । वीरऽजातम् । नशामहै । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥११
 
“अद्य अस्मिन्नहनि "महतां श्रेष्ठानां “बृहतां वृद्धानाम् "अनर्वणाम् अप्रतिगतानां "देवानाम् इन्द्रादीनां संबन्धि "महत् अधिकम् "अवः रक्षणम् “आ “वृणीमहे प्रार्थयामहे । किंच वयं "यथा “वसु धनं “वीरजातम् अपत्यजातं च "नशामहै प्राप्नुयाम तथा ते देवाः कुर्वन्त्विति शेषः । सिद्धमन्यत् ॥
 
 
Line १९७ ⟶ २२१:
 
श्रेष्ठे । स्याम । सवितुः । सवीमनि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥१२
 
“समिधानस्य समिध्यमानस्य "महः महतः "अग्नेः “शर्मणि सुखे वयं "स्याम भवेम । किंच वयम् "अनागाः अनागसः । वचनव्यत्ययः । स्याम । अपि च "मित्रे “वरुणे मित्रावरुणयोः । षष्ठ्यर्थे सप्तमी । "सवितुः च "सवीमनि प्रसवे "स्वस्तये सर्वप्रकाराविनाशाय स्याम । सिद्धमन्यत् ॥
 
 
Line २१० ⟶ २३६:
 
ते । सौभगम् । वीरऽवत् । गोऽमत् । अप्नः । दधातन । द्रविणम् । चित्रम् । अस्मे इति ॥१३
 
“ये "विश्वे "देवाः "सत्यसवस्य सत्यप्रसवस्य "सवितुः "मित्रस्य "वरुणस्य मित्रावरुणयोश्च “व्रते प्रसवाख्ये कर्मणि भवन्ति "ते यूयं "सौभगं सौभाग्यं "वीरवत् पुत्राद्युपेतं “गोमत् गोयुक्तं “चित्रं पूजनीयं "द्रविणं धनं च "अप्नः कर्म व "अस्मे मह्यं "दधातन प्रयच्छत ॥
 
 
Line २२३ ⟶ २५१:
 
सविता । नः । सुवतु । सर्वऽतातिम् । सविता । नः । रासताम् । दीर्घम् । आयुः ॥१४
 
“पश्चातात् पश्चिमतः स्थितः "सविता “पुरस्तात् पूर्वतश्च स्थितः "सविता “उत्तरात्तात उत्तरतः स्थितश्च “सविता “नः अस्माकं “सर्वतातिं सर्वमभिलषितं धनादिकं "सुवतु प्रेरयतु । किंच "सविता एव “नः अस्मभ्यं “दीर्घं बहुकालीनम् "आयुः "रासतां ददातु । बहुधा सवितृपदग्रहणमत्यन्तमादरार्थम् ॥ ॥ ११ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३६" इत्यस्माद् प्रतिप्राप्तम्