"ऋग्वेदः सूक्तं १०.३७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
 
{{सायणभाष्यम्|
नमो मित्रस्य ' इति द्वादशर्चमष्टमं सूक्तम् । अभितपा नाम सूर्यपुत्र ऋषिः । इदमादीनि पञ्च सूक्तानि जागतानि । अस्य सूक्तस्य दशमी त्रिष्टुप् । सूर्यो देवता । तथा चानुकान्तं -- नमो द्वादश सौर्योऽभितपाः सौर्यं जागर्त वै त्रिष्टुब्दशमी ' इति । आश्विनशस्त्रे सूर्योदयादूर्ध्वं सौर्यकाण्ड एतत्सूक्तम् । सूत्रितं च --- चित्रं देवानां नमो मित्रस्य ' (आश्व. श्रौ. ६. ५) इति । विषुवति निष्केवल्य आद्यस्तृचोऽनुरूपः । सूत्रितं च -- विभ्राड्बृहत्पिबतु सौम्यं मधु नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रियानुरूपौ ' ( आश्व. श्रौ. ८. ६ ) इति । स्वपन्तमभ्यस्तमये सति रात्रिशेषं स्थित्वा प्रातः ‘ येन सूर्यं ज्योतिषा' इत्यादिभिः पञ्चभिः सूर्यं उपस्थेयः । सूत्रितं च --- अव्याधित चेत्स्वपन्तमादित्योऽभ्यस्तमियाद्वाग्यतोऽनुपविशन् रात्रिशेषं भूत्वा येन सूर्यं ज्योतिषा बाधसे तम इति पञ्चभिरादित्यमुपतिष्ठेत ' (आश्. गृ. ३.७.१ )। स्वपन्तमभ्युदिते ' यस्य ते विश्वा ' इत्यादिभिश्चतसृभिः सूर्य उपस्थेयः । सूत्रितं च --अभ्युदियाच्चेदकर्मश्रान्तमनभिरूपेण कर्मणा वाग्यत इति समानमुत्तराभिश्चतसृभिरुपस्थानम् ' ( आश्व. गृ. ३, ७, २ ) इति । एकादशिनस्य सौर्यस्य पशोर्हविषी याज्या। सूत्रितं च --- शं नो भव चक्षसा शं नो अह्ना वायो भूष शुचिपाः' (आश्व. श्रौ. ३. ८) इति । होत्रकाणां शकलाधाने “ यद्वो देवाः ' इत्येषा ( आश्व. श्रौ. ६, १२ )। विवाहे कन्यारोदनीये ‘ जीवं रुदन्ती' इत्येषा जप्या ( आश्व. गृ. १, ८, ४ ) ॥
 
 
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत ।
 
Line ४९ ⟶ ५२:
 
दूरेऽदृशे । देवऽजाताय । केतवे । दिवः । पुत्राय । सूर्याय । शंसत ॥१
 
हे ऋत्विजः यूयं “मित्रस्य "वरुणस्य मित्रावरुणयोः "चक्षसे द्रष्ट्रे "महः महते “देवाय द्योतमानाय "दूरेदृशे दूरे सन्तमपि पश्यते "देवजाताय देवेषु जाताय “केतवे विश्वस्य प्रज्ञापकाय “दिवः "पुत्राय पुत्रभूताय । दिवि जायमानत्वात् तत्पुत्रत्वव्यपदेशः । "सूर्याय सूर्यार्थं "नमः कृत्वा “तत् विहितम् “ऋतं यागादिलक्षणं कर्म "सपर्यत पूजयत । “शंसत स्तुतिमपि कुरुत ॥
 
 
Line ६२ ⟶ ६७:
 
विश्वम् । अन्यत् । नि । विशते । यत् । एजति । विश्वाहा । आपः । विश्वाहा । उत् । एति । सूर्यः ॥२
 
“सा “सत्योक्तिः तत्सत्यवचनं "मा मां "विश्वतः सर्वतः "परि “पातु परिरक्षतु । यया सत्योक्त्या "यत्र यस्मिन् देशे “द्यावा “च द्यावापृथिव्यौ "अहानि रात्रयः "च "ततनन् अतन्वन् तत्र "विश्वं सर्वम् "अन्यत् भूतजातं “नि "विशते विश्राम्यति । "यत् एतद्भूतजातम् “एजति कम्पते “विश्वाहा सर्वदा "आपः च स्यन्दन्ते "विश्वाहा सर्वदा "सूर्यः च "उदेति । सा सत्योक्तिर्मां परिपात्वित्यर्थः ॥ ।
 
 
Line ७५ ⟶ ८२:
 
प्राचीनम् । अन्यत् । अनु । वर्तते । रजः । उत् । अन्येन । ज्योतिषा । यासि । सूर्य ॥३
 
हे "सूर्य “ते तव समीपे “प्रदिवः प्रत्नः पुरातनः कश्चित् "अदेवः असुरो राक्षसो वा "न "नि “वासते न निवसति । कदेत्यत आह । "यत् यदा त्वं “पतरैः गमनशीलैः “एतशेभिः अश्वैः “रथर्यसि रथं कामयसे योक्तुम् । किंच "प्राचीनमन्यत् त्वदीयं ज्योतिः "रजः उदकम् "अनु "वर्तते । “अन्येन तेन "ज्योतिषा “उत् "यासि उदेषि । यद्वा । प्राचीनमन्यत् रजश्चन्द्राख्यं ज्योतिस्त्वामनु वर्तते ततस्त्वमन्येन ज्योतिषा सहोदेषीत्यर्थः ॥
 
 
Line ८८ ⟶ ९७:
 
तेन । अस्मत् । विश्वाम् । अनिराम् । अनाहुतिम् । अप । अमीवाम् । अप । दुःऽस्वप्न्यम् । सुव ॥४
 
हे "सूर्य त्वं "येन "ज्योतिषा तेजसा “तमः अन्धकारं "बाधसे निवारयसि येन "च “भानुना तेजसा "विश्वं सर्वं "जगत् जङ्गमम् "उदियर्षि उद्गमयसि "तेन ज्योतिषा “अस्मत् अस्मत्तः
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३७" इत्यस्माद् प्रतिप्राप्तम्