"ऋग्वेदः सूक्तं १०.३७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९८:
तेन । अस्मत् । विश्वाम् । अनिराम् । अनाहुतिम् । अप । अमीवाम् । अप । दुःऽस्वप्न्यम् । सुव ॥४
 
हे "सूर्य त्वं "येन "ज्योतिषा तेजसा “तमः अन्धकारं "बाधसे निवारयसि येन "च “भानुना तेजसा "विश्वं सर्वं "जगत् जङ्गमम् "उदियर्षि उद्गमयसि "तेन ज्योतिषा “अस्मत् अस्मत्तः “अनिराम् अन्नाभावम् “अनाहुतिम् अहोमं च “अमीवां रोगजातं च “अप “सुव अपगमय । “दुःस्वप्न्यं दुःस्वप्नप्रभवमनिष्टं च “अप सुवः ॥
 
 
पङ्क्तिः ११२:
 
यत् । अद्य । त्वा । सूर्य । उपऽब्रवामहै । तत् । नः । देवाः । अनु । मंसीरत । क्रतुम् ॥५
 
हे “सूर्य “प्रेषितः प्रेरितस्त्वम् “अहेळयन् अक्रुध्यन् “विश्वस्य सर्वस्य यजमानस्य “व्रतं कर्म “रक्षसि “हि । यज्ञविध्वंसकेभ्यो राक्षसेभ्यः पालयसि । “स्वधा: हवींषि “अनु “उच्चरसि उद्गच्छसि च । प्रातर्होमे निवृत्ते सति पश्चादुद्गच्छसीत्यर्थः । तथा च यत् “यदा “अद्य अस्मिन्नहनि “त्वा त्वाम् “उपब्रवामहै उपब्रूमः तदा “नः अस्माकं “तं “क्रतुं तत्कर्म "देवाः इन्द्रादयः “अनु “मंसीरत अनुमन्यन्ताम् ।।
 
 
Line १२५ ⟶ १२७:
 
मा । शूने । भूम । सूर्यस्य । सम्ऽदृशि । भद्रम् । जीवन्तः । जरणाम् । अशीमहि ॥६
 
“द्यावापृथिवी द्यावापृथिव्यौ “आपः च “इन्द्रः च मरुतः च “नः अस्माकं “तं “हवम् आह्वानं “नः अस्माकं “तत “वचः स्तुतिरूपं वाक्यं च । न इति द्विरुक्तिरादरार्था। “शृण्वन्तु । किंच वयं “सूर्यस्य “संदृशि संदर्शने “शूने प्रवृद्धाय दुःखाय “मा “भूम मैव भवेम । किंतु “जीवन्तः चिरं प्राणान् धारयन्तो वयं “भद्रं कल्याणं “जरणां वृद्धत्वममरत्वं च "अशीमहि प्राप्नुयाम ॥ ॥ १२ ॥
 
 
Line १३८ ⟶ १४२:
 
उत्ऽयन्तम् । त्वा । मित्रऽमहः । दिवेऽदिवे । ज्योक् । जीवाः । प्रति । पश्येम । सूर्य ॥७
 
हे “सूर्य “त्वा त्वां “सुमनसः प्रीतियुक्तमनस्काः “सुचक्षसः सुदर्शनाः “प्रजावन्तः पुत्राद्युपेताः “अनमीवाः रोगरहिताः “अनागसः अपराधवर्जिताश्च वयं “विश्वाहा सर्वदा यजेमेति शेषः । किंच हे “मित्रमहः मित्राणां पूजयितः “सूर्यं “दिवेदिवे प्रतिदिनम् “उद्यन्तम् उदयं प्राप्नुवन्तं “त्वा त्वां “ज्योक् चिरं “जीवाः जीवन्तो वयं “प्रति “पश्येम ॥
 
 
Line १५१ ⟶ १५७:
 
आऽरोहन्तम् । बृहतः । पाजसः । परि । वयम् । जीवाः । प्रति । पश्येम । सूर्य ॥८
 
हे “विचक्षण विद्रष्टः “सूर्यं “महि महत् “ज्योतिः तेजः “बिभ्रतं धारयन्तं “भास्वन्तं दीप्तिमन्तं “चक्षुषेचक्षुषे सर्वेषां दृष्टॄणां चक्षुषे “मयः सुखकरं “बृहतः महतः “पाजसः बलवतः “परि । महतो बलवतः समुद्रस्योदकस्योपरीत्यर्थः । “आरोहन्तं “त्वा त्वां “जीवाः चिरं जीवन्तः “वयं “प्रति प्रतिदिनं “पश्येम ॥
 
 
Line १६४ ⟶ १७२:
 
अनागाःऽत्वेन । हरिऽकेश । सूर्य । अह्नाऽअह्ना । नः । वस्यसाऽवस्यसा । उत् । इहि ॥९
 
हे "हरिकेश हरितवर्णकेश “सूर्य “यस्य “ते तव “केतुना प्रज्ञानेन “विश्वा विश्वानि “भुवनानि भूतजातानि “प्र “च “ईरते प्रकर्षेण गच्छन्ति “अक्तुभिः रात्रिभिः “नि “विशन्ते “च विश्राम्यन्ति च । स्वपन्तीत्यर्थः । स त्वं “नः अस्माकम् “अनागास्त्वेन अपराधवर्जितत्वेन “वस्यसावस्यसा अत्यन्तश्रेयस्करेण वसुमत्तरेण वा “अह्नाह्ना तेन तेन दिवसेन “उदिहि उद्गच्छ॥
 
 
Line १७७ ⟶ १८७:
 
यथा । शम् । अध्वन् । शम् । असत् । दुरोणे । तत् । सूर्य । द्रविणम् । धेहि । चित्रम् ॥१०
 
हे "सूर्य त्वं “चक्षसा तेजसा “नः अस्माकं “शं सुखकरः “भव । “अह्ना दिवसेन च “शं सुखकरः “नः अस्माकं भव । “भानुना रश्मिना च “शं भव अस्माकं सुखकरो भव । “हिमा शैत्येन च “शं भव । “घृणेन औष्ण्येन च शंकरो भव । “यथा यादृशेन “नः अस्माकम् “अध्वन् अध्वनि मार्गे “शं भवति “दुरोणे गृहे च “शं सुखम् “असत् भवति तत् “चित्रं पूजनीयं “द्रविणं धनं “धेहि अस्मभ्यं प्रयच्छ॥
 
 
Line १९० ⟶ २०२:
 
अदत् । पिबत् । ऊर्जयमानम् । आशितम् । तत् । अस्मे इति । शम् । योः । अरपः । दधातन ॥११
 
हे “देवाः सूर्येणाभ्यनुज्ञाता यूयम् “अस्माकं “द्विपदे मनुष्यात्मकाय “चतुष्पदे पश्वात्मकाय च उभयाय उभयविधाय “जन्मने भूतजाताय “शर्म सुखं “यच्छत दत्त । किंच यथास्मत्पुत्रादिकम् “अदत् भक्षणीयं भक्षयत् “पिबत् पानीयं पिबच्च “ऊर्जयमानं बलवन्तमिवात्मानमाचरच्च “आशितं
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३७" इत्यस्माद् प्रतिप्राप्तम्