"ऋग्वेदः सूक्तं १०.३७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २०३:
अदत् । पिबत् । ऊर्जयमानम् । आशितम् । तत् । अस्मे इति । शम् । योः । अरपः । दधातन ॥११
 
हे “देवाः सूर्येणाभ्यनुज्ञाता यूयम् “अस्माकं “द्विपदे मनुष्यात्मकाय “चतुष्पदे पश्वात्मकाय च उभयाय उभयविधाय “जन्मने भूतजाताय “शर्म सुखं “यच्छत दत्त । किंच यथास्मत्पुत्रादिकम् “अदत् भक्षणीयं भक्षयत् “पिबत् पानीयं पिबच्च “ऊर्जयमानं बलवन्तमिवात्मानमाचरच्च “आशितं सुहितं च भवति तथा “शं रोगशान्तिनिमित्तकं सुखं “योः विषययोगजनितं सुखं च "अरपः अपापं च "दधातन प्रयच्छत ॥
 
 
पङ्क्तिः २१८:
अरावा । यः । नः । अभि । दुच्छुनऽयते । तस्मिन् । तत् । एनः । वसवः । नि । धेतन ॥१२
 
हे "वसवः वासयितारः "देवाः “वः युष्माकं वयं "जिह्वया वाचा "मनसः "प्रयुती प्रयुत्या प्रयोगेण “गुरु महत् "देवहेळनं देवक्रोधनं च "यत् "एनः “चकृम अकार्ष्म “यः अस्मच्छत्रुः "नः अस्मान् "अभि प्रति "अरावा गमनवान् भूत्वा “दुच्छुनायते पापान्याचरति अस्मानुद्वेजयति वा “तस्मिन् अस्मच्छत्रौ “तत “एनः अस्माभिः कृतं पापं “नि “धेतन सूर्यस्याज्ञया निधत्त । स्थापयतेत्यर्थः ॥ ॥ १३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३७" इत्यस्माद् प्रतिप्राप्तम्