"ऋग्वेदः सूक्तं १०.४८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
 
{{सायणभाष्यम्|
अहं भुवम्' इत्येकादशर्चं षष्ठं सूक्तम् । पूर्वसूक्तेन सप्तगुना स्तुतो हृष्टः सन्निदमादिसूक्तत्रयेण स्वयमात्मानमस्तौत् । तस्माद्वैकुण्ठस्येन्द्रस्य वाक्यत्वात् “ यस्य वाक्यं स ऋषिः' इति परिभाषया इन्द्र ऋषिः । वैकुण्ठस्येन्द्रस्य च स्तूयमानत्वात् ' या तेनोच्यते सा देवता ' इति परिभाषया इन्द्र एव देवता । दशम्येकादशीसप्तम्यस्त्रिष्टुभः । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । तथा चानुक्रान्तं - स सप्तगुस्तुतिसंहृष्ट आत्मानमुत्तरैस्त्रिभिस्तुष्टावाहं भुवमेकादशान्त्ये त्रिष्टुभौ सप्तमी च ' इति । अतिरात्रे द्वितीयपर्याये होतुः शस्त्र एतत्सूक्तम् । सूत्रितं च - ‘ अहं भुवमपाय्यस्यान्धसो मदायेति याज्या ' ( आश्व. श्रौ. ६. ४ ) इति । समूळ्हस्य दशरात्रस्य तृतीये छन्दोमे निष्केवल्येऽप्येतत्सूक्तम् । अहं भुवं तत्त इन्द्रियमिति निष्केवल्यम् ' (आश्व. श्रौ. ८.७) इति हि सूत्रितम् ॥
 
 
अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः ।
Line ४८ ⟶ ५०:
 
माम् । हवन्ते । पितरम् । न । जन्तवः । अहम् । दाशुषे । वि । भजामि । भोजनम् ॥१
 
“अहम् इन्द्रः "वसुनः धनस्य पूर्व्यः मुख्योऽसाधारणः “पतिः स्वामी “भुवम् अभवम् । भवतेर्लंङि बहुलं छन्दसि ' इति शपो लुक् । 'अचि नुधातुभ्रुवाम् ' इत्यादिना उवङादेशः । अडभावश्छान्दसः । तथा “अहं “शश्वतः । बहुनामैतत् । बहोः शत्रोः संबन्धीनि “धनानि । “सम् इत्येकीभावे । सह “जयामि । किंच “माम् एव “जन्तवः प्राणिनो यजमानाः "हवन्ते आह्वयन्ति । “पितरं “न पितरमिव पुत्राः । “अहं “दाशुषे हविषो दात्रे यजमानाय “भोजनम् अन्नं “वि “भजामि ददामि ॥
 
 
Line ६१ ⟶ ६५:
 
अहम् । दस्युऽभ्यः । परि । नृम्णम् । आ । ददे । गोत्रा । शिक्षन् । दधीचे । मातरिश्वने ॥२
 
आद्यपादस्येतिहासमाहुः । आथर्वणं दध्यञ्चं मधुविद्यावन्तमिन्द्र आगत्य मधुविद्यां कस्यचिन्न ब्रूया इति नियमितवान् । यदि ब्रूयास्ते शिरो हरामीत्युक्तवान् । स चाथर्वणोऽश्विभ्यामुवाच । इदं वै तन्मधु दध्यङ्ङाथर्वाणोऽश्विभ्यामुवाच ' (श. ब्रा. १४.२.५.१६) ‘ अश्वस्य शीर्ष्णा प्र यदीमुवाच ' (ऋ. सं. १. ११६. १२) इति हि श्रुतिः । स चेन्द्र आगत्य दधीचः शिरोऽहरदिति तदत्रोच्यते । “इन्द्रः “अहम् “अथर्वणः अथर्वणः पुत्रस्य दधीचः “वक्षः । तदुपलक्षितं शिर इत्यर्थः । तस्य "रोधः रोधको हर्तास्मि । तथा “त्रिताय एतन्नामकायाप्त्याय कूपपतितायोद्धरणार्थम् “अहेः मेघस्य “अधि उपरि “गाः उदकानि “अजनयम् उदपादयम् । त्रितस्य कूपपतितस्येन्द्रं प्रत्युद्धरणप्रार्थनं 'सं मा तपन्त्यभितः' ( ऋ. सं. १०.३३.२) इत्यत्र प्रतिपादितम् । तथा “अहं “दस्युभ्यः उपक्षपयितृभ्यः शत्रुभ्यः सकाशात् “नृम्णं धनम् “आ “ददे आदत्तवानस्मि । किं कुर्वन् । “गोत्रा गवामुदकानां रक्षकान मेघान “शिक्षन् विनयन्। किमर्थम् । “मातरिश्वने मातरिश्वनः पुत्राय “दधीचे एतन्नामकायर्षये वर्षकामाय प्रवर्षयितुमिच्छन् ॥
 
 
Line ७४ ⟶ ८०:
 
मम । अनीकम् । सूर्यस्यऽइव । दुस्तरम् । माम् । आर्यन्ति । कृतेन । कर्त्वेन । च ॥३
 
“मह्यं मदर्थं “त्वष्टा देवः “आयसम् अयोमयं “वज्रम् आयुधम् “अतक्षत संपादितवान्। देवाः “मयि विषये “क्रतुं स्वविरोधिहननरूपं कर्म “अपि “अवृजन् समपादयन् । “मम “अनीकं सेनासमूहं सूर्यानीकमिव “दुष्टरम् अन्येन तरीतुमशक्यम्। “माम् एव “कृतेन कर्मणा “कर्त्वेन इतः परं कर्तव्येन वृत्रवधादिरूपेण “आर्यन्ति गच्छन्ति । आर्यतिर्गतिकर्म। यद्वा । अर्यमीश्वरं कुर्वन्ति ।
 
 
Line ८७ ⟶ ९५:
 
पुरु । सहस्रा । नि । शिशामि । दाशुषे । यत् । मा । सोमासः । उक्थिनः । अमन्दिषुः ॥४
 
“अहमेतं “गव्ययं गोमयम् “अश्व्यम् अश्वमयं “हिरण्ययं हिरण्यालंकारोपेतं “पुरीषिणम् । पुरीषमुदकं क्षीररूपम् । तद्वन्तं “पशुं शत्रुसंबन्धिनम् । जात्येकवचनम् । पशुसंघमित्यर्थः । तं “सायकेन आयुधेन अजयम् । तथा “पुरु पुरूणि “सहस्रा सहस्राणि शस्त्राणि “नि “शिशामि संस्करोमि “दाशुषे हविर्दत्तवते यजमानाय । वैरिविनाशायेत्यर्थः । कदेति उच्यते । “यत् यदा “मा मां “सोमासः सोमाः “उक्थिनः शस्त्रोपेताः सन्तः अथवा सोमेन शस्त्रैश्चोपेता यजमानाः “अमन्दिषुः तर्पयन्ति ।
 
 
Line १०० ⟶ ११०:
 
सोमम् । इत् । मा । सुन्वन्तः । याचत । वसु । न । मे । पूरवः । सख्ये । रिषाथन ॥५
 
“इन्द्रः सर्वस्य धनस्य स्वामी "अहं “धनम् आत्मीयं “न “परा “जिग्य “इत् नैव पराभावयामि । मदीयं धनं न पराभूयत इत्यर्थः। किंचाहं “मृत्यवे सर्वेषां मारकाय “कदा “चन कदापि “न “अव “तस्थे नावस्थितो भवामि । इन्द्रभक्ता न मृत्युभाजो भवन्ति किल किमु वक्तव्यमिन्द्रस्य मृत्युविरहे । यस्मादेवं तस्मात् “सोमं “सुन्वन्तः हे यजमानाः "वसु युष्मदपेक्षितं धनं “मा “इत् मामेव “याचत । हे “पूरवः मनुष्याः “मे “सख्ये “न “रिषाथन मा रिष्टा भवथ। मत्सख्यं मा विनाशयत ॥ ॥ ५ ॥
 
 
Line ११३ ⟶ १२५:
 
आऽह्वयमानान् । अव । हन्मना । अहनम् । दृळ्हा । वदन् । अनमस्युः । नमस्विनः ॥६
 
“अहम् इन्द्रः “एतान् वक्ष्यमाणान् "शाश्वसतः भृशं प्राणतः प्रवृद्धबलान् शत्रून् “द्वाद्वा द्वौ द्वौ। युग्मभूतानित्यर्थः। तानहनमिति संबन्धः। एतानित्युक्तं कानित्याह । “ये शत्रवः “इन्द्रं शत्रूणां दारकम् । इन्द्रः शत्रूणां दारयिता इति निरुक्तम् (निरु. १०. ८ )। ईदृशं “वज्रं बलिनं यद्वा वज्रवन्तं “युधये युद्धाय “अकृण्वत अकुर्वत तानेतानित्यर्थः । पुनः कीदृशान् । “आह्वयमानान् एहि युध्यस्वेत्याह्वयतः शत्रून् “नमस्विनः नमनवतो बलान्नामयित्वा "अनमस्युः अप्रणतिशीलः सन् “दृळ्हा दृढानि भयजनकानि स्थिराणि वचनानि “वदन् "अहनं हतवानस्मि ॥
 
 
Line १२६ ⟶ १४०:
 
खले । न । पर्षान् । प्रति । हन्मि । भूरि । किम् । मा । निन्दन्ति । शत्रवः । अनिन्द्राः ॥७
 
अहम् “इदम् इदानीम् “एकं शत्रुम् “एकः असहाय एव सन् "अभि "अस्मि अभिभवामि । किंच “निष्षाट् सपत्नान्निःषहमाणोऽहं “द्वा द्वावप्यसह्यौ शत्रू “अभि अस्मि । “किमु किं वा “त्रयः शत्रवः “करन्ति कुर्वन्ति । तानप्यभिभवामीत्यर्थः । किं बहुना । “खले “न खलनिष्पादने यथा जीर्णव्रीह्यादिस्तम्बाननायासेन प्रतिहन्ति कर्षकः तद्वत् "पर्षान् निष्ठुरान् “भूरि बहून् शत्रून् “प्रति “हन्मि । “मा माम् “अनिन्द्राः इन्द्ररहिता इन्द्रमजानन्त इन्द्रविरोधिनः “शत्रवः मामिन्द्रं “किं “निन्दन्ति । निन्दितुमशक्ता इत्यर्थः । अत्र ‘ अभिभवामि' (निरु. ३. १०) इत्यादि निरुक्तं द्रष्टव्यम् ॥
 
 
Line १३९ ⟶ १५५:
 
यत् । पर्णयऽघ्ने । उत । वा । करञ्जऽहे । प्र । अहम् । महे । वृत्रऽहत्ये । अशुश्रवि ॥८
 
“अहम् इन्द्रः “गुङ्गुभ्यः एतन्नामकेभ्यो जनपदेभ्यो रक्षणाय “अतिथिग्वम् अतिथिगोः पुत्रं दिवोदासमृषिम् “इष्करं निष्कर्तारं “वृत्रतुरं शत्रूणां हिंसक “विक्षु प्रजासु मध्ये “इषं “न अन्नमिव तासामन्नं यथा भोगाय भवति तद्वदन्नस्थानीयं “धारयं धारितवानस्मि । कदेति उच्यते । “यत् यदा “पर्णयघ्ने पर्णयनामकस्यासुरस्य हननवति “उत “वा अपि च “करञ्जहे एतन्नामकस्य हननोपेते “महे महति “वृत्रहत्ये संग्रामे “अशुश्रवि श्रुतोऽभवम् ॥
 
 
Line १५२ ⟶ १७०:
 
दिद्युम् । यत् । अस्य । सम्ऽइथेषु । मंहयम् । आत् । इत् । एनम् । शंस्यम् । उक्थ्यम् । करम् ॥९
 
“मे मम मत्संबन्धी “नमी । नामकत्वान्नमः स्तोत्रम् । तदस्यास्तीति नमी स्तोता “साप्यः । सर्वैराश्रयणीयः सन् “इषे अन्नाय “भुजे भोगाय “प्र “भूत प्रभवति । तं मत्स्तोतारं मनुष्याः “गवामेषे अन्वेषणाय “सख्या सख्याय च “द्विता द्विविधं द्विप्रकाराय ”कृणुत कृण्वन्ति । गवां दातारं सखायं च कुर्वन्तीत्यर्थः । यद्वा। गवामेष एषणे द्विता द्वैधाय सख्याय शारीराय सैनिकाय च सख्यायं कृण्वन्ति । कदेति उच्यते । “यत् यदा “अस्य मत्संबन्धिनः स्तोतुर्जयार्थं “समिथेषु संग्रामेषु “दिद्युम् आयुधं “मंहयं स्वीकुर्यामित्यर्थः । “आदित् अनन्तरमेव “एनं स्तोतारं “शंस्यं स्तुत्यम् “उक्थ्यम् उक्थार्हं “करम् अकरं करोमि ॥
 
 
Line १६५ ⟶ १८५:
 
सः । तिग्मऽशृङ्गम् । वृषभम् । युयुत्सन् । द्रुहः । तस्थौ । बहुले । बद्धः । अन्तरिति ॥१०
 
“नेमस्मिन् । नेमशब्दोऽर्धपर्यायः । यष्टा अयष्टा च द्वौ पुरुषौ युध्यन्तौ। तयोरेकस्मिन् यष्टरीत्यर्थः । तस्मिन् “अन्तः “सोमः “ददृशे दृश्यते । तं "नेमम् अर्धमेकं “गोपाः गोपायितेन्द्रः “अस्था क्षेपणसाधनेन वज्रेण “आविः “कृणोति प्रकटयति । शत्रुभिरनभिभूतं करोतीत्यर्थः । “सः यत्र सोमो न दृश्यते सः “तिग्मशृङ्गं तीक्ष्णायुधं “वृषभं बाणान् वर्षयन्तमिन्द्रेणानुगृहीतं प्रति “युयुत्सन् योद्भुमिच्छन् “द्रुहः द्रोग्ध्रा “बद्धः सन् "बहुले अन्धकारे “अन्तः तस्य मध्ये “तस्थौ तिष्ठति । यद्वा एवं व्याख्येयम् । नेमस्मिन्निन्द्रभक्तेऽन्तः सोमो ददृशे । नेममन्यं गोपाः स्वभक्तरक्षक इन्द्रोऽस्था अस्थ्ना वज्रेणाविष्कृणोति । आविष्करोति । वज्रेण पीडयतीत्यर्थः । स नेमो द्रुहस्तिग्मशृङ्गं वृषभमिन्द्रं युयुत्सन् । शिष्टं समानम् ॥
 
 
Line १७८ ⟶ २००:
 
ते । मा । भद्राय । शवसे । ततक्षुः । अपराऽजितम् । अस्तृतम् । अषाळ्हम् ॥११
 
“आदित्यानां “वसूनां “रुद्रियाणां रुद्राणां यद्वा रुद्रपुत्राणां मरुतां च “देवानां “धाम स्थानं “देवः इन्द्रः “न “मिनाति न हिनस्ति । “ते आदित्यादयः “मा मां “भद्राय “शवसे “ततक्षुः अनुगृह्णन्तु । “अपराजितमस्तृतम् अहिंसितम् “अषाळ्हम् अनभिभूतम् ॥
 
}}
 
 
{{ऋग्वेदः मण्डल १०}}
 
== ==
Line १८८ ⟶ २१२:
ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु ।
याञ्चा यदिन्द्र चित्रेति क्षेपो<big>ऽभीदमिति</big> त्वृचि ।।बृहद्देवता १.४९ ।।
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४८" इत्यस्माद् प्रतिप्राप्तम्