"ऋग्वेदः सूक्तं १०.४९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
 
{{सायणभाष्यम्|
अहं दाम् ' इत्येकादशर्चं सप्तमं सूक्तम् । वैकुण्ठ एवर्षिर्देवता च । द्वितीयैकादश्यौ त्रिष्टुभौ । शिष्टा जगत्यः । अनुक्रान्तं च - ‘ अहं दामन्त्योपाद्ये च ' इति । द्वितीये रात्रिपर्याये मैत्रावरुणस्येदं सूक्तम् । सूत्रितं च -- अहं दां पाता सुतमिन्द्रो अस्तु सोमम्' (आश्व. श्रौ. ६. ४) इति ॥
 
 
अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् ।
 
Line ४६ ⟶ ४९:
 
अहम् । भुवम् । यजमानस्य । चोदिता । अयज्वनः । साक्षि । विश्वस्मिन् । भरे ॥१
 
“अहम् इन्द्रः “गृणते स्तुवते “पूर्व्यं मुख्यं “वसु धनं “दाम् अदाम्। “अहम् एव “ब्रह्म परिवृढं कर्म स्तुतिलक्षणं “मह्यं “वर्धनं “कृणवं करोमि । स्तोतुः संबन्धि स्तोत्रं तस्मै धनं प्रयच्छन् मह्यमेव वर्धनं करोमीत्यर्थः । तथा “अहं “यजमानस्य मामुद्दिश्य यष्टुर्धनस्य “चोदिता प्रेरकः “भुवं भवामि । “अयज्वनः अयष्टुः । अयष्टारमित्यर्थः । तं “विश्वस्मिन् “भरे सर्वस्मिन्नपि संग्रामे “साक्षि अभिभवामि ।।
 
 
Line ५९ ⟶ ६४:
 
अहम् । हरी इति । वृषणा । विऽव्रता । रघू इति । अहम् । वज्रम् । शवसे । धृष्णु । आ । ददे ॥२
 
“इन्द्रं “नाम इन्द्रनामानं "मां "देवता देवानां मध्ये “दिवः द्युलोकस्य । ग्मा पृथिव्यापोऽन्तरिक्षम् । एतेषु लोकेषु “जन्तवः जाताः “मा मामेव “धुः दधुः धारयन्ति हविर्भिः स्तुतिभिश्च । "अहं यज्ञगमनाय संग्रामगमनाय वा “हरी हरितवर्णौ “वृषणा पुंस्त्वोपेतौ “विव्रता विविधकर्माणौ “रघू लघू शीघ्रगती अश्वौ नियोजयामि रथे । तथा “अहं “धृष्णु धर्षकं “वज्रम् आयुधं "शवसे बलाय “आ “ददे स्वीकरोमि ॥
 
 
Line ७२ ⟶ ७९:
 
अहम् । शुष्णस्य । श्नथिता । वधः । यमम् । न । यः । ररे । आर्यम् । नाम । दस्यवे ॥३
 
“अहम् इन्द्रः “अत्कम् आच्छादकं शत्रुपुत्रं “कवये उशनस ऋषये तस्य सुखवासाय “हथैः बहुप्रकारैः प्रहारैः तत्साधनैरायुधैर्वा “शिश्नथं ताडितवानस्मि । श्नथतिर्वधकर्मा । किंच “अहं “कुत्सम् एतन्नामकमृषिम् “आभिरूतिभिः वधादिरूपैः। ‘ कुत्साय शुष्णमशुषं नि बर्हीः ' (ऋ. सं. ४, १६. १२) इत्यादि मन्त्रान्तरम् । रक्षणैः “आवम् अरक्षम् । पूर्वमेव कृतान्यपि रक्षणानीदानीमिव कृतानीत्यनुवदति । कुत्सार्थं “शुष्णस्य एतन्नामकस्यासुरस्य “श्नथिता हिंसिता । तस्य हननायेत्यर्थः । “वधः वज्रं “यमं प्रहरणाय नियमितवानस्मि । अपि च “अहम् “आर्यम् आर्यसंबन्धि। आर्याणां देयमित्यर्थः । तादृशं “नाम । उदकनामैतत् । नामकमुदकं “दस्यवे शत्रवे उपक्षपयित्रे “न “ररे न दत्तवानस्मि । यद्वा । आर्यं पूज्यमित्यसाधारणं नाम दस्यवे न दत्तवानस्मि । अत्रेन्द्रस्यात्मस्तुतौ कुत्सरक्षणशुष्णवधादिकम् आवः कुत्समिन्द्र यस्मिञ्चाकन्' (ऋ. सं. १. ३३. १४) ‘ शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र ' ( ऋ. सं. १. १०३. ८) इत्यादिषु बहुधा प्रपञ्चितम् । अतोऽत्र ग्रन्थविस्तरभयान्न वक्ष्यते ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४९" इत्यस्माद् प्रतिप्राप्तम्