"ऋग्वेदः सूक्तं १०.४९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९४:
 
अहम् । भुवम् । यजमानस्य । राजनि । प्र । यत् । भरे । तुजये । न । प्रिया । आऽधृषे ॥४
 
“अहम् इन्द्रः “पितेव पिता पुत्रायेव स यथा तस्मै निर्वाहार्थमभिमतं देशं प्रसाधयति तद्वत् “वेतसून एतन्नामकान जनपदान् “अभिष्टये अभीच्छते “कुत्साय महर्षये “तुग्रं "स्मदिभं “च “रन्धयं वशमनयम् । “अहं “यजमानस्य “राजनि राजनार्थं "भुवम् अभवम् । समर्थं इति शेषः । “यत् यस्मात् “तुजये “न पुत्रायेव पिता तस्मै यजमानाय “आधृषे शत्रूणां धर्षणाय “प्रिया प्रियाणि “प्र “भरे प्रभरामि तस्माद्यजमानस्य राजनि भुवमिति संबन्धः ॥
 
 
Line १०७ ⟶ १०९:
 
अहम् । वेशम् । नम्रम् । आयवे । अकरम् । अहम् । सव्याय । पट्ऽगृभिम् । अरन्धयम् ॥५
 
“अहम् इन्द्रः “मृगयम् एतन्नामकमसुरं “श्रुतर्वणे एतन्नामकाय महर्षये “रन्धयम् । रध्यतिर्वशगमने । वशमनयम् । “यत् यस्मात् श्रुतर्वा मा माम् “अजिहीत । ' ओहाङ गतौ '। आगच्छत् । तदेवोच्यते । “वयुना प्रज्ञानेन स्तोत्रेण “आनुषक् अनुषक्तोऽभूत् । “चन इति पूरणः । “अहं “वेशम् एतन्नामानं “नम्रं प्रह्वं “करम् अकार्षम् । करोतेर्लुङि ‘कृमृदृरुहिभ्य इति च्लेरङ । अडभावश्छान्दसः । “अहं “सव्याय एतन्नामकाय “पड्गृभिम् एतन्नामकम् "अरन्धयं वशमनयम् ॥ ॥ ७ ॥
 
 
Line १२० ⟶ १२४:
 
यत् । वर्धयन्तम् । प्रथयन्तम् । आनुषक् । दूरे । पारे । रजसः । रोचना । अकरम् ॥६
 
“अहम् इन्द्रः “सः अस्मि “यः अहं “नववास्त्वं “बृहद्रथं च “वृत्रेव वृत्रमिव “दासम् उपक्षपयितारमिव नववास्त्वं बृहद्रथं च "अरुजम् अहं भग्नमकरवम्। ‘रुजो भङ्गे '। “यत् यदा “वर्धयन्तं वर्धमानं "प्रथयन्तं प्रथमानं चोभौ शत्रू “आनुषक् अनुषक्तः सन् “रोचना रोचनस्य “रजसः लोकस्य “दूरे “पारे “अकरं कृतवानस्मि ।।
 
 
Line १३३ ⟶ १३९:
 
यत् । मा । सावः । मनुषः । आह । निःऽनिजे । ऋधक् । कृषे । दासम् । कृत्व्यम् । हथैः ॥७
 
“अहं “सूर्यस्य देवस्य “आशुभिः शीघ्रगामिभिः “एतशेभिः एतशवर्णैरश्वैः "वहमानः उह्यमानः “ओजसा आत्मीयेन बलेन प्रकर्षेण “परि “यामि परिगच्छामि सूर्यात्मना । किंच “यत् यदा “मा मां “मनुषः मनुष्यस्य “सावः सोमाभिषवः “आह ब्रूते । आह्वयतीत्यर्थः । किमर्थमाह । “निर्णिजे । निर्णिगिति रूपनाम । यज्ञस्वरूपायेत्यर्थः । तदानीं “कृत्व्यं कर्तव्यम् । हन्तव्यमित्यर्थः । “दासम् उपक्षपयितारं शत्रुं “हथैः हननसाधनैः “ऋधक्कृषे पृथक्करोमि । ऋधगित्ययं पृथगर्थे ।
 
 
Line १४६ ⟶ १५४:
 
अहम् । नि । अन्यम् । सहसा । सहः । करम् । नव । व्राधतः । नवतिम् । च । वक्षयम् ॥८
 
“अहं "सप्तहा सप्तसंख्याकानां शत्रुपुरां हन्ता। ‘सप्त यत्पुरः शर्म शारदीः ' (ऋ. सं. १. १७४.२ ) इत्युक्तम् । यद्वा । सप्त नमुच्यादीन् हतवान् । किंच “नहुषः बन्धकस्यापि “नहुष्टरः बन्धकतरोऽहं “शवसा बलेन "तुर्वशं “यदुं च “प्राश्रावयं शत्रुसंबन्धिगवादिप्रदानेन श्रावितवानस्मि । तौ यथा लोके श्रुतौ भवतः तथाकार्षमित्यर्थः । किंच “अहम् “अन्यं चास्मत्स्तोतारं “सहसा बलेन “सहः बलिनं “करम् “अकार्षम् । करोतेर्लुङि ‘कृमृदृरुहि°' इति च्लेरङ्। अडभावः । किंच “नव नवसंख्याकाः “नवतिं “च नवतिसंख्याकाश्च । नवोत्तरनवतिमित्यर्थः । कथंभूताः । “व्राधतः वर्धमानाः “वक्षयम् अवहम् । व्यनाशयमित्यर्थः ॥
 
 
Line १५९ ⟶ १६९:
 
अहम् । अर्णांसि । वि । तिरामि । सुऽक्रतुः । युधा । विदम् । मनवे । गातुम् । इष्टये ॥९
 
“वृषा वर्षकः “अहं “सप्त “स्रवतः स्रवतीर्नदी: “धारयम् अधारयम् । कीदृश्यस्ताः । “द्रवित्न्वः द्रवन्तीः। ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घाभावः । “सीराः सरणशीलाः । कुत्र। “पृथिव्याम् । “सुक्रतुः शोभनकर्मा “अहम् “अर्णांसि उदकानि “वि “तिरामि प्रयच्छामि । किंच “मनवे मनुष्याय “इष्टये तस्य गमनाय “गातुं मार्गं “युधा संप्रहारेण । निरोधपरिहारेणेत्यर्थः । “विदम् अलम्भयम् । प्रायच्छमित्यर्थः । विदेर्लाभार्थस्य • पुषादि (पा. सू. ३. १. ५५) इत्यादिना च्लेरङ्॥ ।
 
 
Line १७२ ⟶ १८४:
 
स्पार्हम् । गवाम् । ऊधःऽसु । वक्षणासु । आ । मधोः । मधु । श्वात्र्यम् । सोमम् । आऽशिरम् ॥१०
 
“अहं “तत् प्रसिद्धं पयः “आसु गोषु “धारयं धृतवानस्मि । धृञ् धारणे । ण्यन्तस्य लङि रूपम् । “यत् पयः “आसु गोषु “देवश्चन “त्वष्टा देवशिल्पी सूर्यो वा देवः “न “चन “अधारयत धर्तुं नाशक्नोत् । कीदृक् पयोऽधारयमिति चेत् उच्यते । “रुशत् दीप्तं “स्पार्हं स्पृहणीयम् । केषु प्रदेशेष्विति उच्यते । “गवामूधःसु उद्धततरेषु गवां पयोधारणप्रदेशेषु । किंच “मधु उदकं “वक्षणासु । नदीनामैतत् । वहनशीलासु नदीषु धारयामीत्यनुषज्यते । नद्युदकधारणस्थावधिरुच्यते । “आ “मधोः आ उदकोत्पत्तेः । आगामिवर्षासमयपर्यन्तमित्यर्थः । कीदृशं मध्विति तदुच्यते । “श्वात्र्यम् । श्वात्रमिति क्षिप्रनाम । क्षिप्रगमनार्हम् । यद्वा । श्वात्र्यमित्युत्तरत्र संबध्यते । श्वात्र्यं सुखावहं “सोमं प्रति “आशिरं धारयम् ॥
 
 
Line १८५ ⟶ १९९:
 
विश्वा । इत् । ता । ते । हरिऽवः । शचीऽवः । अभि । तुरासः । स्वऽयशः । गृणन्ति ॥११
 
अथानयेन्द्र इन्द्रभावं परित्यज्य ऋषिभावेनाह । “एव एवमुक्तप्रकारेण “देवान् “नॄन् च “इन्द्रः देवः “प्र “विव्ये प्रकर्षेण गमयति । तस्मात्पराचीः प्रजाः प्र वीयन्ते प्रतीचीर्जायन्ते । ( तै. सं. ६. ३. १. ४ ) इति ब्राह्मणम् । किमन्यसहायेन नेत्याह । “च्यौत्नेन स्वीयेन बलेन । कीदृश इन्द्रः । “मघवा धनवान् “सत्यराधाः सत्यधनः । अथ प्रत्यक्षेणाह । हे “हरिवः हरिभ्यां तद्वन् “शचीवः कर्मवन् हे “स्वयशः स्वायत्तकीर्तेऽन्नवन् वेन्द्र “ता तानि “विश्वा सर्वाणि कर्माणि "ते तव संबन्धीनि येषु कर्मसु "तुरासः त्वरमाणा ऋत्विजः “अभि “गृणन्ति अभिष्टुवन्ति ॥ ॥ ८ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४९" इत्यस्माद् प्रतिप्राप्तम्