"ऋग्वेदः सूक्तं १०.५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३६:
 
{{सायणभाष्यम्|
यमैच्छाम' इत्येकादशर्चमेकादशं सूक्तम् । देवानां वाक्यत्वाद्देवा ऋषयः । तदद्य' इति द्वृचस्य सौचीकोऽग्निर्ऋषिः। ‘ तन्तु तन्वन् ' इत्याद्या अष्टमीवर्जिता जगत्यः । अष्टमी शिष्टाश्च त्रिष्टुभः । तथा चानुक्रान्तं -- तन्तुमाद्या जगत्योऽष्टमीवर्जम्' इति । शिष्टमुक्तम् । गतः सूक्तविनियोगः ॥
 
 
यमैच्छा॑म॒ मन॑सा॒ सो॒३॒॑ऽयमागा॑द्य॒ज्ञस्य॑ वि॒द्वान्परु॑षश्चिकि॒त्वान् ।
Line ४४ ⟶ ४६:
 
सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । नि । हि । स॒त्स॒त् । अन्त॑रः । पूर्वः॑ । अ॒स्मत् ॥१
 
 
 
यम् । ऐच्छाम । मनसा । सः । अयम् । आ । अगात् । यज्ञस्य । विद्वान् । परुषः । चिकित्वान् ।
पङ्क्तिः ५१:
सः । नः । यक्षत् । देवऽताता । यजीयान् । नि । हि । सत्सत् । अन्तरः । पूर्वः । अस्मत् ॥१
 
“यम् अग्निम् “ऐच्छाम अन्विष्टवन्तो वयं “मनसा हविष्प्रापणबुद्ध्या मह्यं हविः प्रापयत्विति बुद्ध्येत्यर्थः । सोऽयम् अग्निः “आगात् आजगाम । कीदृशोऽग्निः । “यज्ञस्य यज्ञं “विद्वान् जानंस्तथा “परुषः परूंषि संधातव्यान्यङ्गानि “चिकित्वान् अभिगच्छन् । “सः अग्निः “यजीयान् यष्टृतमः “नः अस्मान् “देवताता देवतातौ यज्ञे “यक्षत् यजतु । “नि “षत्सद्धि न्यसीदत् खलु वेद्यामिति शेषः ।। कीदृशः सन् । अन्तरः ऋत्विजां यष्टव्यानां देवानां च मध्ये संचरन् “अस्मत् "पूर्वः अस्मत्तो देवेभ्यः पूर्वभावी सन् । अग्निं समिध्य पश्चाद्धि देव आहूयन्ते ॥
 
 
दर्शपूर्णमासयोः पुरा अराधि' इत्येषा जप्या । सूत्रमुदाहृतम् ॥
 
अरा॑धि॒ होता॑ नि॒षदा॒ यजी॑यान॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यत् ।
Line ५९ ⟶ ६३:
 
यजा॑महै । य॒ज्ञिया॑न् । हन्त॑ । दे॒वान् । ईळा॑महै । ईड्या॑न् । आज्ये॑न ॥२
 
 
 
अराधि । होता । निऽसदा । यजीयान् । अभि । प्रयांसि । सुऽधितानि । हि । ख्यत् ।
Line ६६ ⟶ ६८:
यजामहै । यज्ञियान् । हन्त । देवान् । ईळामहै । ईड्यान् । आज्येन ॥२
 
अयमग्निः “होता होमनिष्पादकः “यजीयान् यष्टृतमश्च सन् “निषदा वेद्यां निषदनेन “अराधि सिद्धोऽभूत् । आहुतियोग्योऽभूदित्यर्थः । तथाभूतोऽयं “सुधितानि सुष्ठु निहितानि “प्रयांसि चरुपुरोडाशाद्यन्नानि “अभि: “हि ख्यत् अभिचष्टे सर्वतः पश्यति । हीति पूरणः । कया बुद्ध्येति । “यज्ञियान् यष्टव्यान् आहुतिभाजः "देवान् सुष्टु हन्त शीघ्रम् “आज्येन यजामहै तथा “ईड्यान् स्तुतिभाजो देवान् स्तुत्या ईळामहै इति बुद्ध्येति शेषः ॥
 
 
यस्मिन्यजमाने जीवति मृतशब्दो जायते तस्य सुरभिमतीष्टिः कर्तव्या। साध्वीमकः' इत्येषा तत्र याज्या । सूत्रितं च - अग्निर्होता न्यसीदद्यजीयान् साध्वीमकर्देववीतिं नो अद्य ' (आश्व. श्रौ. ३. १३) इति ॥
 
सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या॑म् ।
Line ७४ ⟶ ८०:
 
सः । आयुः॑ । आ । अ॒गा॒त् । सु॒र॒भिः । वसा॑नः । भ॒द्राम् । अ॒कः॒ । दे॒वऽहू॑तिम् । नः॒ । अ॒द्य ॥३
 
 
 
साध्वीम् । अकः । देवऽवीतिम् । नः । अद्य । यज्ञस्य । जिह्वाम् । अविदाम । गुह्याम् ।
Line ८१ ⟶ ८५:
सः । आयुः । आ । अगात् । सुरभिः । वसानः । भद्राम् । अकः । देवऽहूतिम् । नः । अद्य ॥३
 
अयमग्निः सुष्टु अद्य “नः अस्माकं “देववीतिं देवानामागमनवन्तं देवानां हविर्भक्षणोपेतं वा यज्ञं “साध्वीमकः साधुमकरोत् । वयं च “यज्ञस्य “गुह्यां गूढतरां “जिह्वामविदाम लब्धवन्तः स्म । अग्निर्हि यज्ञस्य जिह्वा तेन देवानां पानाज्जिह्वात्वेनोपचारः । “सः तादृशोऽग्निः “सुरभिः सुगन्धः “आयुः देवैः दत्तमायुष्यं “वसानः आच्छादयन् “आगात् आगच्छति । आगत्य च “नः अस्मदर्थं “देवहूतिं देवानामाह्वानवन्तं यज्ञं “भद्रात्मकः कल्याणं कृतवान् “अद्य इदानीम् ॥
 
 
दर्शपूर्णमासयोः सामिधेन्यर्थं प्रेषितेन होत्रा ‘तदद्य वाचः' इत्येषा जप्या। स्रुगादापनात् पूर्वमपि जप्या । सूत्रितं च -- तदद्य वाचः प्रथमं मसीयेति समाप्य' (आश्व.श्रौ. १.२) इति ॥
 
तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ अ॒भि दे॒वा असा॑म ।
Line ८९ ⟶ ९७:
 
ऊर्ज॑ऽअदः । उ॒त । य॒ज्ञि॒या॒सः॒ । पञ्च॑ । ज॒नाः॒ । मम॑ । हो॒त्रम् । जु॒ष॒ध्व॒म् ॥४
 
 
 
तत् । अद्य । वाचः । प्रथमम् । मसीय । येन । असुरान् । अभि । देवाः । असाम ।
 
ऊर्जऽअदः । उत । यज्ञियासः । पञ्च । जनाः । मम । होत्रम् । जुषध्वम् ॥४
 
इदमुत्तरं चाग्नेर्वाक्यमित्युक्तम् । “अद्य इदानीं “प्रथमम् । मुख्यनामैतत् । वाचां मुख्यं “तत् “वाचः वचः वचनं “मसीय मंसीय उच्चारयामि । “येन वचसा अहं “देवाः च वयम् "असुरान् “अभि “असाम अभिभवेम । किं तत् प्रथमं वचनमिति उच्यते । “ऊर्जादः हे अन्नादः उत अपि च “यज्ञियासः यज्ञार्हा हे “पञ्च “जनाः देवमनुष्यादयः यूयं “मम “होत्रं “जुषध्वं सेवध्वमिति । एवं बहूच्यमानेऽग्निमनूद्यन्ति सर्वे देवा इत्यभिप्रायः । अत्र ‘तदद्य वाचः' (निरु. ३. ८) इत्यादि निरुक्तं द्रष्टव्यम् ॥ ।
 
 
Line १०४ ⟶ ११२:
 
पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒तु॒ । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥५
 
 
 
पञ्च । जनाः । मम । होत्रम् । जुषन्ताम् । गोऽजाताः । उत । ये । यज्ञियासः ।
Line १११ ⟶ ११७:
पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥५
 
“पञ्च जनाः देवादयः “मम “होत्रं हवमाह्वानं “जुषन्तां सेवन्तम्। अपि च “गोजाताः भूम्यामुत्पन्नाः । यद्वा । गोशब्देन तज्जं पय आदिकमुच्यते । हविरर्थं प्रादुर्भूता इत्यर्थः । तादृशा ये सन्ति । “उत अपि च “ये यज्ञियासः यज्ञार्हाः सन्ति ते मम होत्रं जुषन्ताम्। किंच “पृथिवी पृथिवीदेवता “पार्थिवात् पृथिवीसंबन्धात् “नः अस्मान् “अंहसः पापात् “पातु रक्षतु । तथा “अन्तरिक्षम् अन्तरिक्षदेवता "दिव्यात् आन्तरिक्षादंहसः पापसकाशात् “अस्मान् “पातु ॥ ॥१३॥
 
 
गार्हपत्यादारभ्याहवनीयाद्वेदिं वेदतृणैरास्तृणाति • तन्तुम् ' इत्यनया। सूत्रितं च --अविधून्वन् संततं स्तृणन् सव्येन गार्हपत्यादाहवनीयमेति तन्तुं तन्वन्रजसो भानुमन्विहि ' ( आश्व. श्रौ. १. ११) इति । अग्निहोत्रहोमेऽप्यनयोदकधारा स्रावणीया । सूत्रितं च - ‘ गार्हपत्यादविच्छिन्नामुदकधारां हरेत्तन्तुं तन्वन्रजसो भानुमन्विहि' ( आश्व. श्रौ. २. २) इति । अग्न्यन्तराले श्वातिक्रमणेऽनया गार्हपत्याहवनीययोर्मध्यमुदकेन भस्मना च पूरयेत् । सूत्रितं च - ‘ गार्हपत्याहवनीययोरन्तरं भस्मराज्योदकराज्या च संतनुयात् ' (अश्व. श्रौ. ३.१० ) इति । अग्निमारुतेऽप्येषा धाय्या । सूत्रितं च - तन्तुं तन्वन्रजसो भानुमन्विह्येवा न इन्द्रो मघवा विरप्शी' (आश्व. श्रौ.५.२०) इति ॥
 
तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् ।
Line ११९ ⟶ १२९:
 
अ॒नु॒ल्ब॒णम् । व॒य॒त॒ । जोगु॑वाम् । अपः॑ । मनुः॑ । भ॒व॒ । ज॒नय॑ । दैव्य॑म् । जन॑म् ॥६
 
 
 
तन्तुम् । तन्वन् । रजसः । भानुम् । अनु । इहि । ज्योतिष्मतः । पथः । रक्ष । धिया । कृतान् ।
 
अनुल्बणम् । वयत । जोगुवाम् । अपः । मनुः । भव । जनय । दैव्यम् । जनम् ॥६
 
हे अग्ने “तन्तुं यज्ञं “तन्वन् विस्तारयन् “रजसः रञ्जनात्मकस्य लोकस्य “भानुं भासकमादित्यम् “अन्विहि अनुगच्छ। रश्मिद्वारा सूर्यमण्डलं प्रविशेत्यर्थः । किंच “ज्योतिष्मतः प्रकाशवतो यज्ञस्य “पथः गमनमार्गान् । अथवा ज्योतिष्मतो दीप्तिमतः स्वर्गस्य पथो मार्गान् देवयानान् । “रक्ष पालय । कीदृशान्मार्गान् । “धिया कर्मणा “कृतान् संपादितान् । किंच सोऽग्निः "जोगुवां स्तोतॄणाम् “अपः । कर्मनामैतत् । क्रियया व्याप्यं कर्म “अनुल्बणम् अनतिरिक्तं “वयत करोतु । 'यदेव यज्ञ उल्बणं क्रियते तस्यैवैषा शान्तिः ' (तै. सं. ३. ४. ३. ७) इति हि ब्राह्मणम् । स त्वं “मनुर्भव मन्तव्यो भव । स्तुत्यो भवेत्यर्थः। किंच “दैव्यं “जनं देवसंघं “जनय उत्पादय । यज्ञाभिगमनवन्तं कुर्वित्यर्थः ॥
 
 
Line १३४ ⟶ १४४:
 
अ॒ष्टाऽव॑न्धुरम् । व॒ह॒त॒ । अ॒भितः॑ । रथ॑म् । येन॑ । दे॒वासः॑ । अन॑यन् । अ॒भि । प्रि॒यम् ॥७
 
 
 
अक्षऽनहः । नह्यतन । उत । सोम्याः । इष्कृणुध्वम् । रशनाः । आ । उत । पिंशत ।
Line १४१ ⟶ १४९:
अष्टाऽवन्धुरम् । वहत । अभितः । रथम् । येन । देवासः । अनयन् । अभि । प्रियम् ॥७
 
अत्र यज्ञजिगमिषवो देवाः परस्परं ब्रुवते । हे “सोम्याः सोमार्हा देवाः यूयम् “अक्षानहः अक्षेषु नह्यान् बन्धनीयानश्वान् “नह्यतन नह्यत बघ्नीत रथे। “उत अपि च “रशनाः अश्वबन्धनप्रग्रहान् “इष्कृणुध्वं निष्कुरुत सम्यक् संस्कुरुत । नकारलोपश्छान्दसः। “उत अपि च “आ “पिंशत । ‘ पिश अवयवे'। अश्वानलंकुरुतेत्यर्थः । अष्टावन्धुरम् । वन्धुरं सारथिनिवासस्थानम् । अष्टसंख्याकवन्धुरोपेतं “रथं सूर्यसंबन्धिनम् "अभितः सर्वतः “वहत । सूर्यरथेन साकं युष्मदीयान्रथान् यज्ञं प्रति गमयतेत्यर्थः । “येन “देवासः देवाः “प्रियम् अस्मान् “अनयन् अभिगमयन्ति तं रथमभितो वहतेति संबन्धः । यद्वा । तं यज्ञं प्रति वहतेति योज्यम् ॥
 
 
वैवाहिके प्रयाणे यदि नावा तार्या नदी स्यात् तदानीम् ' अश्मन्वती' इत्यर्धर्चेन वधूं नावमारोहयेत् । उत्तरेणार्धर्चेन नदीमुत्क्रमयेत् । सूत्रितं च - अश्मन्वती रीयते सं रभध्वमित्यर्धर्चेन नावमारोहयेदुत्तरेणोत्क्रमयेत्' (आश्व. गृ. १. ८. २-३ ) इति ॥
 
अश्म॑न्वती रीयते॒ सं र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः ।
Line १४९ ⟶ १६१:
 
अत्र॑ । ज॒हा॒म॒ । ये । अस॑न् । अशे॑वाः । शि॒वान् । व॒यम् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥८
 
 
 
अश्मन्ऽवती । रीयते । सम् । रभध्वम् । उत् । तिष्ठत । प्र । तरत । सखायः ।
 
अत्र । जहाम । ये । असन् । अशेवाः । शिवान् । वयम् । उत् । तरेम । अभि । वाजान् ॥८
 
अनयापि देवा यज्ञजिगमिषवः परस्परं ब्रुवते । “अश्मन्वती नाम नदी “रीयते गच्छति । ‘री गतिरेषणयोः'। तां यज्ञगमनायोत्तरीतुम् "उत्तिष्ठत उद्गच्छत । तथा कृत्वा “प्र “तरत तां नदीमुल्लङ्घयत । हे “सखायः यजमानस्य सखिभूता इति देवानां संबोधनम् । “अत्र अस्यां नद्यां “जहाम परित्यजाम । कानिति उच्यते । "ये “अशेवाः । शेवमिति सुखनाम। येऽसुखभूताः “असन् अभवन् अस्मानाश्रित्य वर्तन्ते ताञ्जहाम । तथा कृत्वा “शिवान् सुखकराणि “वाजान् अन्नानि हवींषि “अभि प्राप्तुम् “उत्तरेम ॥
 
 
Line १६४ ⟶ १७६:
 
शिशी॑ते । नू॒नम् । प॒र॒शुम् । सु॒ऽआ॒य॒सम् । येन॑ । वृ॒श्चात् । एत॑शः । ब्रह्म॑णः । पतिः॑ ॥९
 
 
 
त्वष्टा । माया । वेत् । अपसाम् । अपःऽतमः । बिभ्रत् । पात्रा । देवऽपानानि । शम्ऽतमा ।
 
शिशीते । नूनम् । परशुम् । सुऽआयसम् । येन । वृश्चात् । एतशः । ब्रह्मणः । पतिः ॥९
 
अयं “त्वष्टा देवशिल्पी “मायाः। कर्मनामैतत् । कर्माणि पात्रनिर्माणविषयाणि "वेत् वेत्ति जानाति । स च त्वष्टा “अपसां शोभनकर्मवतां मध्ये “अपस्तमः अतिशयेन शोभनकर्मा “देवपानानि देवाः पिबन्ति येषु तानि “पात्रा सोमपात्राणि “बिभ्रत् धारयन् वर्तत इति शेषः । स च त्वष्टा “नूनम् इदानीमग्नौ हविर्वहनायाङ्गीकृते सति स्वायसं शोभनायःसारभूतं “परशुं “शिशीते तीक्ष्णयति । त्वष्टा पात्रसंपादनार्थं “येन परशुना “एतशः एतशवर्णः “ब्रह्मणस्पतिः ब्रह्मणो मन्त्रस्य पाता पात्रादिसंपादनरूपस्य कर्मणः स्वामी वा “वृश्चात् वृश्चति ॥
 
 
Line १७९ ⟶ १९१:
 
वि॒द्वांसः॑ । प॒दा । गुह्या॑नि । क॒र्त॒न॒ । येन॑ । दे॒वासः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः ॥१०
 
 
 
सतः । नूनम् । कवयः । सम् । शिशीत । वाशीभिः । याभिः । अमृताय । तक्षथ ।
 
विद्वांसः । पदा । गुह्यानि । कर्तन । येन । देवासः । अमृतऽत्वम् । आनशुः ॥१०
 
हे “कवयः मेधाविनस्त्वष्टुर्मम शिष्या ऋभवः “सतः । सन्त इत्यर्थः । प्रशस्ता यूयं “नूनम् इदानीं सं “शिशीत अत्यर्थं तीक्ष्णीकुरुत वाशीः। “याभिः “वाशीभिः पात्राणि “अमृताय सोमाय । तत्पानायेत्यर्थः । यद्वा युष्माकममृतत्वाय । तदर्थं “तक्षथ संपादयथ । हे कवयः “विद्वांसः यूयं “गुह्यानि गोपनीयानि “पदा पदानि निवासस्थानानि “कर्तन कुरुत । “येन स्थानकरणेन “देवासः देवा यूयम् "अमृतत्वमानशुः प्राप्ता यूयम् । एवं स्वशिष्यानाह॥ ।
 
 
Line १९४ ⟶ २०६:
 
सः । वि॒श्वाहा॑ । सु॒ऽमनाः॑ । यो॒ग्याः । अ॒भि । सि॒सा॒सनिः॑ । व॒न॒ते॒ । का॒रः । इत् । जिति॑म् ॥११
 
 
 
गर्भे । योषाम् । अदधुः । वत्सम् । आसनि । अपीच्येन । मनसा । उत । जिह्वया ।
 
सः । विश्वाहा । सुऽमनाः । योग्याः । अभि । सिसासनिः । वनते । कारः । इत् । जितिम् ॥११
 
ते मरुतः “गर्भे मृताया गोर्मध्ये ग्राहके चर्मणि मृताया गोः संबन्धिनि “योषां कांचिद्गाम् “अदधुः धारितवन्तः । निश्चर्मणो गामरिणीत धीतिभिः (ऋ. सं. १. १६१. ७ ) इत्युक्तम् । तथा “आसनि मृताया आस्ये "वत्सम् अदधुः । केन साधनेन “अपीच्येन “मनसा देवत्वमाकाङ्क्षता “उत अपि च "जिह्वया । सादृश्यप्रधानोऽयं निर्देशः । जिह्वावदायतया वाश्येत्यर्थः । यद्वा । जिह्वया युक्तां योषामिति संबन्धः । “सिषासनिः संभजनशीलः “सः ऋभुसंघः “विश्वाहा सर्वेष्वहःसु सर्वदा “योग्याः स्वोचिताः “सुमनाः स्तुतीः “अभि “वनते । स च संघः “जितिं शत्रुजयं कामं “कार “इत् कर्तैव शत्रुजयकर्तैव ॥ ॥ १४ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५३" इत्यस्माद् प्रतिप्राप्तम्