"ऋग्वेदः सूक्तं १०.५८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
 
{{सायणभाष्यम्|
 
'यत्ते यमम्' इति द्वादशर्चं षोडशं सूक्तमानुष्टुभम् । बन्ध्वादय ऋषयः सुबन्धुदेहान्निर्गतस्येन्द्रियवर्गसहितस्य मनसः पुनस्तस्मिन्प्रवेशनार्थमिदं सूक्तं दृष्ट्वाजपन् । अतस्तेऽस्यर्षयः । प्रतिपाद्यत्वादावर्तमानं मन एव देवता। तथा चानुक्रान्तं -- यत्त इति द्वादशर्चमानुष्टुभं मनआवर्तनं जेपुः' इति । गतो विनियोगः ॥
 
 
यत्ते॑ य॒मं वै॑वस्व॒तं मनो॑ ज॒गाम॑ दूर॒कम् ।
Line ५० ⟶ ५३:
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥१
 
पुरुषस्य म्रियमाणस्य मनो नामं महद्भूतं बहुधा विशीर्णं भवति। तस्य पुनःसंभरणमत्रोच्यते । हे म्रियमाण पुरुष “यत “ते तव “मनः “वैवस्वतं विवस्वतः पुत्रं “यमं "दूरकम् अत्यन्तं दूरं यथा भवति तथा “जगाम “ते तव “तत् मनः “आ “वर्तयामसि आवर्तयामः । किमर्थम् । “इह “क्षयाय इह लोके निवासाय “जीवसे चिरकालजीवनाय ॥
 
 
Line ६३ ⟶ ६८:
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥२
 
हे सुबन्धो “यत् “मनः “दिवं “जगाम “यत् च “पृथिवीं “दूरकम् । दूरकमिति क्रियाविशेषणम् । “तत् “इह निवासाय जीवनाय चावर्तयामः ॥
 
 
Line ७६ ⟶ ८३:
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥३
 
हे सुबन्धो “यत् “मनः “भूमिं “चतुर्भृष्टिम् । चतुर्दिक्षु भ्रंशो यस्याः सा । तां “जगाम “तत् आवर्तयामः ॥
 
 
Line ८९ ⟶ ९८:
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥४
 
हे सुबन्धो “यत्ते “मनः “प्रदिशः प्रकृष्टा महादिशः "चतस्रः “जगाम “तत् आवर्तयामः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५८" इत्यस्माद् प्रतिप्राप्तम्