"ऋग्वेदः सूक्तं १०.६३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९५:
उक्थऽशुष्मान् । वृषऽभरान् । सुऽअप्नसः । तान् । आदित्यान् । अनु । मद । स्वस्तये ॥३
 
“माता सर्वस्य निर्मात्री पृथिवी “येभ्यः देवेभ्यो देवार्थं “मधुमत् माधुर्योपेतं पयः सारभूतं. क्षीरं “पिन्वते क्षरति । तथा “अदितिः अदीना “अद्रिबर्हा: मेघैः परिवृढा प्रवृद्धा परिवृद्धमेघा वा “द्यौः च “पीयूषं पिन्वते । द्यावापृथिव्यौ हविरुत्पादयत इत्यर्थः । ऋषिरात्मानं संबोध्याह । “उक्थशुष्मान् स्तुतिबलान् “वृषभरान् वृष्टेराहर्तॄन् । “ ह्रग्रहोर्भः' इति भः । “स्वप्नसः सुकर्मणः “तानादित्यान् अदितेः पुत्रान् देवान् “स्वस्तये अविनाशाय “अनु “मद अनुस्तुहि । माद्यतेर्लोटि व्यत्ययेन शप् । मन्दतेर्वा स्तुत्यर्थस्य अनित्यमागमशासनम् ' इति नुमभावः ॥
 
 
पङ्क्तिः १०९:
 
ज्योतिःऽरथाः । अहिऽमायाः । अनागसः । दिवः । वर्ष्माणम् । वसते । स्वस्तये ॥४
 
“नृचक्षसः कर्मनेतॄणां मनुष्याणां द्रष्टारः अत एव “अनिमिषन्तः निमेषमकुर्वाणाः सर्वदा जागरूकाः “देवासः देवाः “अर्हणा लोकस्य परिचरणार्थं स्तोतव्यत्वाय “बृहत् बृंहितम् "अमृतत्वम् अमरणधर्मम् “आनशुः प्राप्ताः । देवाः खलु मनुष्यैः पूज्याः । तस्मात्पूजाहेतुं देवत्वमानशिरे। अत एव “ज्योतीरथाः दीप्यमानरथोपेताः “अहिमायाः कैश्चिदप्यहन्तव्यप्रज्ञाः “अनागसः पापरहिता आदित्याः “दिवः द्युलोकस्य “वर्ष्माणं नाभिस्थानं समुच्छ्रितं देशं “स्वस्तये अविनाशाय लोकस्य क्षेमकरणार्थं “वसते अधिवसन्ति । यद्वा स्वतेजसाच्छादयन्ति ।।
 
 
Line १२२ ⟶ १२४:
 
तान् । आ । विवास । नमसा । सुवृक्तिऽभिः । महः । आदित्यान् । अदितिम् । स्वस्तये ॥५
 
“सम्राजः सर्वेषां राजानः स्वतेजोभिः सम्यग्राजमानाः “सुवृधः सुवृद्धाः "ये देवाः “यज्ञमाययुः आयान्ति सोमादिहविर्भक्षणार्थम् । ततः “अपरिह्वृताः कैश्चिदप्यहिंसिता ये देवाः “दिवि द्युलोके “क्षयं निवासं “दधिरे विदधति कुर्वन्ति । ऋषिरात्मानमाह। “महः महतो गुणाधिक्येन “आदित्यान् अदितेः पुत्रान् “तान् प्रसिद्धान् देवान् “अदितिं तेषां मातरमेतन्नामिकां च “स्वस्तये अविनाशाय “नमसा हवीरूपेणान्नेन “सुवृक्तिभिः शोभनाभिः स्तुतिभिश्च “आ “विवास आभिमुख्येन परिचर । विवासतिः परिचरणकर्मा ॥ ॥ ३ ॥
 
 
Line १३५ ⟶ १३९:
 
कः । वः । अध्वरम् । तुविऽजाताः । अरम् । करत् । यः । नः । पर्षत् । अति । अंहः । स्वस्तये ॥६
 
ऋषिर्दैवान् प्रति बहुधा वितर्कयति । हे देवाः “वः युष्माकं “कः स्तोता “स्तोमं त्रिवृत्पञ्चदशादिलक्षणं “राधति संसाधयति । न कश्चिदस्तीत्यर्थः । यद्वा । मदन्यः को वो युष्मभ्यं स्तोमं करोति । यूयं “यं स्तोतारं “जुजोषथ सेवध्वे । ‘ जुषी प्रीतिसेवनयोः ' । लेटि शपः श्लुः । अड़ागमः । किंच हे "मनुषः मन्तारो ज्ञातारो हे “विश्वे “देवासः देवा यूयं “यति यत्संख्याः “स्थन भवथ ।। यच्छब्दादपि छान्दसो डतिर्दृष्टव्यः । हे “तुविजाताः धावादिविभागेन बहुजनता हे देव। युष्मदर्थं “कः वा यजमानः “अध्वरे यज्ञम् “अरं “करत अलंकरोति स्तुतिभिर्हविर्भिश्च । मदन्यो नास्तीत्यर्थः । “यः यज्ञः “नः अस्मान् “स्वस्तये अविनाशाय “अंहः पापरूपं मार्गमवैदिकं “अति “पर्षत् अतिपारयति तं यज्ञं को वालंकरोतीति ।।
 
 
Line १४८ ⟶ १५४:
 
ते । आदित्याः । अभयम् । शर्म । यच्छत । सुऽगा । नः । कर्त । सुऽपथा । स्वस्तये ॥७
 
“समिद्धाग्निः हविर्भिः सम्यग्दीप्ताग्निः “मनुः वैवस्वतो मनुष्याणां प्रथमभावी श्रद्धधानेन “मनसा “सप्त सप्तसंख्याकैः “होतृभिः वषट्कर्तृभिर्ऋत्विग्भिश्च सह “येभ्यः युष्मभ्यं “प्रथमां प्रथमं मुख्यं यद्वा सर्वेषां मनुष्याणामग्रे क्रियमाणत्वादाद्यं “होत्राम् । हूयन्ते हवींष्यत्रेति होत्रा यज्ञः । तम् । यद्वा । आहूयन्ते देवाः स्तुतिभिरत्रेति । तं यज्ञम् “आयेजे आभिमुख्येनेष्टवान् । यजेर्लिटि रूपम् । यद्वा । लटि लोपस्त आत्मनेपदेषु ' इति तलोपः। ‘ यजिवप्योरलिट्येत्वं वक्तव्यम्। (का. ६, ४, १२०. ४ ) इति वचनादेकारः । हे “आदित्याः अदितेः पुत्रा हे देवा: “ते यूयं नोऽस्मभ्यम् “अभयं “शर्म च सुखं प्रयच्छत् । किंच “नः अस्माकं “स्वस्तये क्षेमाय “सुपथा सुपथानि शोभनान् वैदिकमार्गान् “सुगा सुष्ठु गन्तव्यान् “कर्त कुरुत । करोतेर्लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । तबादेशः ॥
 
 
Line १६१ ⟶ १६९:
 
ते । नः । कृतात् । अकृतात् । एनसः । परि । अद्य । देवासः । पिपृत । स्वस्तये ॥८
 
“प्रचेतसः प्रकृष्टज्ञानाः “मन्तवः सर्वस्य वेदितार: “ये देवा: “स्थातुः स्थावरस्य “जगतः जङ्गमस्य “विश्वस्य सर्वस्य “भुवनस्य लोकस्य “ईशिरे ईश्वरा भवन्ति । अथ प्रत्यक्षकृतः । हे “देवासः देवा य उक्तगुणाः “ते यूयं “नः अस्मान् “कृतात् कायिकात्पापात् “अकृतात् करचरणादिभिरकृतात् “एनसः किंतु मानसात्पापाच्च “अद्य अस्मिन्दिने “स्वस्तये अविनाशायायुषोऽभिवृद्धये “पिपृत पारयत । पापरहितान् कुरुतेत्यर्थः ।।
 
 
Line १७५ ⟶ १८५:
अग्निम् । मित्रम् । वरुणम् । सातये । भगम् । द्यावापृथिवी इति । मरुतः । स्वस्तये ॥९
 
"अंहोमुचम् अंहसः पापस्य मोचकं “सुहवं शोभनाह्वानम् “इन्द्रं “भरेषु । भृणन्ति भर्जयन्ति विनाशयन्ति शत्रूनत्रेति भराः संग्रामाः । तेषु “हवामहे रक्षणायाह्वयामः । किंच “सुकृतं सुकर्माणं “दैव्यं देवसंबन्धिनमन्यं “जनं चाह्वयामहे । तं जनमुद्दिशति । “अग्निं “मित्रं “वरुणं “भगं भजनीयमेतन्नामानं देवं “द्यावापृथिवी द्यावापृथिव्यौ “मरुतः च “सातये अन्नलाभाय “स्वस्तये अविनाशाय रक्षणायाह्वयामहे ।।
 
 
अदितिदेवताकस्य पशोः ‘सुत्रामाणम्' इत्येषा वपायागस्य याज्या । सूत्रितं च -- अदितिर्ह्यजनिष्ट सुत्रामाणं पृथिवीं द्यामनेहसम् ' (आश्व. श्रौ.. ३. ८) इति । प्रायणीयेष्टावादित्यस्य हविष एषैवानुवाक्या सैवोदयनीयायां याज्या । सूत्रितं च --- सुत्रामाणं पृथिवीं द्यामनेहसं महीमू षु मातरं सुव्रतानाम् ' ( आश्व. श्रौ. ४. ३ ) इति । प्रयाणेऽनयैव नावमारोहेत् । सूत्रितं च -- सुत्रामाणं पृथिवीं द्यामनेहसमिति नावम् ' (आश्व. गृ. २. ६. ८) इति ।।
 
सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् ।
Line १८७ ⟶ २०१:
 
दैवीम् । नावम् । सुऽअरित्राम् । अनागसम् । अस्रवन्तीम् । आ । रुहेम । स्वस्तये ॥१०
 
द्युलोको नौरूपकतया स्तूयते । “सुत्रामाणं सुष्ठु त्रायन्तीं “पृथिवीं विस्तृताम् “अनेहसं पापरहितां “सुशर्माणं शोभनसुखयुक्ताम् “अदितिम् अदीनां “सुप्रणीतिं सुप्रणयनां सुष्ठु प्रणेत्रीं “दैवीं देवसंबन्धिनीं “स्वरित्रां शोभनारित्रां जलाहरणशीलदारुयुक्ताम् “अनागसं पापरहिताम् “अस्रवन्तीं अगच्छन्तीमविनश्वरीं “नावं नावमिव स्थितां “द्यां “स्वस्तये अविनाशाय देवत्वप्राप्तये “आ “रुहेम वयमारोहेम । रोहतेर्लिङि ‘ लिङयाशिष्यङ् ' इत्यङ्प्रत्ययः ॥ ॥ ४ ॥
 
 
Line २०० ⟶ २१६:
 
सत्यया । वः । देवऽहूत्या । हुवेम । शृण्वतः । देवाः । अवसे । स्वस्तये ॥११
 
हे यजत्राः यजनीया हे “विश्वे सर्वे देवा यूयम् “ऊतये रक्षणार्थम् “अधि “वोचत अस्मानधिब्रूत । आभाष्य च “अभिह्रुतः अभिहिंसित्र्याः “दुरेवायाः दुर्गतेः “नः अस्मान् “त्रायध्वम् । यद्येवं कुरुथ तर्हि हे “देवाः “शृण्वतः स्तोत्राण्यस्माभिरुक्तानि तादृशान् “वः युष्मान् “सत्यया यथार्थभूतया “देवहूत्या । देवा हूयन्तेऽनयेति देवहूतिः स्तुतिः । तया वयं “हुवेम आह्वयेम । किमर्थम् । “अवसे रक्षणाय शत्रुभ्यः “स्वस्तये क्षेमाय जीवनाभिवृद्धये च ॥
 
 
Line २१३ ⟶ २३१:
 
आरे । देवाः । द्वेषः । अस्मत् । युयोतन । उरु । नः । शर्म । यच्छत । स्वस्तये ॥१२
 
हे “देवाः “अमीवां रोगादिकं यद्वा रोगवद्बाधकं शत्रुमस्मत्तो दूरे “अप कुरुत पृथक्कुरुत । तथा “विश्वां सर्वाम् “अनाहुतिं देवानामनाह्वानबुद्धिं यद्वा देवानां महाशत्रुं पृथक्कुरुत । किंच “अरातिम् अदानं लोभबुद्धिं यद्वा देवेभ्यो हविषामदातारं शत्रुम् “अप गमयत । अपि च “अघायतः पापमिच्छतः शत्रोः “दुर्विदत्रां दुर्ज्ञानं दुष्टां बुद्धिम् इत्थं च “द्वेषः द्वेष्टॄन् सर्वाञ्छत्रून् “अस्मत् अस्मत्तः “आरे दूरे "युयोतन पृथक्कुरुत । एवं सति यूयं “नः अस्मभ्यम् “उरु विस्तीर्णं "शर्म सुखं “स्वस्तये कल्याणाय प्रयच्छत ।।
 
 
Line २२६ ⟶ २४६:
 
यम् । आदित्यासः । नयथ । सुनीतिऽभिः । अति । विश्वानि । दुःऽइता । स्वस्तये ॥१३
 
हे देवाः “विश्वः सर्वः “मर्तः “सः मनुष्यः “अरिष्टः कैश्चिदप्यहिंसितः सन् “एधते प-श्वादिभिर्वर्धते । तथा “धर्मणस्परि धारकात्कर्मणोऽनन्तरं से मनुष्यः “प्रजाभिः पुत्रादिभिः “प्र “जायते प्रकर्षेणाविर्भूतो भवति । हे “आदित्यासः आदित्या देवा: “यं मनुष्यं “सुनीतिभिः सुनयनैः “विश्वानि सर्वाणि “दुरिता दुरितानि पापानि तद्रूपाञ्छत्रून्वा “स्वस्तये क्षेमाय “अति “नयथ अतीत्य सन्मार्गे नयथ । स वर्धत इति समन्वयः ॥
 
 
Line २४० ⟶ २६२:
प्रातःऽयावानम् । रथम् । इन्द्र । सानसिम् । अरिष्यन्तम् । आ । रुहेम । स्वस्तये ॥१४
 
हे “देवासः देवाः “वाजसातौ अन्नभजनेऽन्नलाभे वा “यं रथम् “अवथ रक्षथ हे “मरुतः “शूरसाता। संग्रामनामैतत् शूराः स्यन्ति खिद्यन्तेऽत्रेति शूराः सीयन्ते विनाश्यन्ते योद्धृभिरत्रेति । तस्मिन्युद्धे “यं रथं “हिते निहिते “धने धनमुद्दिश्य । ‘ निमित्तात्कर्मसंयोगे ' ( प. सू. २. ३. ३६. ६) इति सप्तमी । तदुद्दिश्य रक्षथ । सर्वेषां देवानां मुख्यत्वादिन्द्रमेवाभिलक्ष्य वदत्युत्तरार्धेन। हे “इन्द्र सर्वेषां मुख्य प्रातर्यावाणं प्रातरेव युद्धं प्रति गन्तारं “सानसिं संभजनीयम् “अरिष्यन्तं कैश्चिदप्यहिंसितम् । यद्वा । इन्द्रसहायानां मरुतामबाधकम् । तं “रथं “स्वस्तये अस्माकं रक्षणाय वयम् “आ “रुहेम आरोहेम ।
 
 
प्रायणीयेष्टौ पथ्यास्वस्तेर्यागस्य ' स्वस्ति नः पथ्यासु ' इत्येषानुवाक्या । उत्तरा याज्या । सूत्रितं च ---- स्वस्ति नः पथ्यासु धन्वस्विति द्वे अग्ने नय सुपथा राये अस्मान् ' ( आश्व. श्रौ. ४. ३ ) इति । उदयनीयायामेत एव विपर्यस्ते याज्यानुबाक्ये । सूत्रितं च -- विपरीताश्च याज्यानुवाक्याः ' इति ॥
 
स्व॒स्ति न॑ः प॒थ्या॑सु॒ धन्व॑सु स्व॒स्त्य१॒॑प्सु वृ॒जने॒ स्व॑र्वति ।
Line २५२ ⟶ २७८:
 
स्वस्ति । नः । पुत्रऽकृथेषु । योनिषु । स्वस्ति । राये । मरुतः । दधातन ॥१५
 
हे “मरुतः मितराविणो देवाः “नः अस्माकं “पथ्यासु पथियोग्येषु सोदकेषु देशेषु “स्वस्ति कल्याणं कुरुत । तथा “धन्वसु निरुदकेषु देशेषु "स्वस्ति कल्याणमुदकजननलक्षणं कुरुत । तथा “अप्सु उदकेषु स्वस्ति । तथा “स्वर्वति सर्वैरायुधैर्युक्ते सेनालक्षणे “वृजने शत्रूणामावर्जके बले च कल्याणं कुरुत । “नः अस्माकं “पुत्रकृथेषु पुत्राणां कर्तृषूत्पादकेषु स्त्रीणां “योनिषु “स्वस्ति कल्याणं यथा गर्भा न पतन्ति तथा क्षेमं कुरुत । किंच नोऽस्माकं “राये धनाय गवादिलक्षणाय “स्वस्ति क्षेमं “दधातन धत्त कुरुत ॥
 
 
Line २६५ ⟶ २९३:
 
सा । नः । अमा । सो इति । अरणे । नि । पातु । सुऽआवेशा । भवतु । देवऽगोपा ॥१६
 
या पृथिवी गन्तुमुद्युक्तानां “प्रपथे प्रकृष्टाय मार्गाय “स्वस्तिरित् क्षेमकारिण्येव भवति “श्रेष्ठा प्रशस्यतमा “रेक्णस्वती धनवती “या पृथिवी “वामं वननीयं यशम् “अभि “एति उत्तरवेद्यात्मना वाभिप्राप्नोति “सा पृथिवी “नः “अस्माकम् “अमा। गृहनामैतत् । गृहं रक्षतु । तथा “सो सा उ सैव “अरणे गन्तव्ये देशेऽरणेऽरमणेऽरण्यादिके देशे वा नोऽस्मान् “नि “पातु नितरां रक्षतु । तथा “देवगोपा देवा गोपयितारो यस्याः सन्ति सा पृथिव्यस्माकं “स्वावेशा शोभननिवासा “भवतु ॥
 
 
Line २७८ ⟶ ३०८:
 
ईशानासः । नरः । अमर्त्येन । अस्तावि । जनः । दिव्यः । गयेन ॥१७
 
हे “विश्वे “आदित्याः सर्वे देवाः हे “अदिते देवानां मातरेतन्नामिके देवि “वः युष्मान् “मनीषी प्राज्ञः स्तोता “प्लतेः एतन्नामकस्यर्षेः “सूनुः पुत्री गयो नामं “एव एवमुक्तरीत्या “अवीवृधत् स्तुतिभिरवर्धयत् । वर्धतेर्ण्यन्तस्य लुङि रूपम् । “अमर्त्येन मनुष्यधर्मरहितेन स्तुतेन येन देवजनेन “नरः मनुष्याः “ईशानासः धनस्येश्वराः स्वामिनो भवन्ति सः “दिव्यः दिवि भवः “जनः देवगणः “गयेन एतन्नामकेन मया “अस्तावि अभिष्टुतोऽभूत् । स्तौतेः कर्मणि लुङि चङि रूपम् ॥ ॥ ५ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६३" इत्यस्माद् प्रतिप्राप्तम्