"ऋग्वेदः सूक्तं १०.६५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
 
{{सायणभाष्यम्|
‘ अग्निरिन्द्रः' इति पञ्चदशर्चं पञ्चमं सूक्तं वसुक्रपुत्रस्य वसुकर्णस्यार्षं वैश्वदेवम् । पञ्चदशी त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रम्यते --- अग्निरिन्द्रः पञ्चोना वासुक्रो वसुकर्णस्त्रिष्टुबन्तं तु ' इति ।
 
 
अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः ।
Line ५६ ⟶ ५८:
 
आदित्याः । विष्णुः । मरुतः । स्वः । बृहत् । सोमः । रुद्रः । अदितिः । ब्रह्मणः । पतिः ॥१
 
अग्न्यादय आदित्यादयः “बृहत् बृहती “स्वः द्यौश्च सोमादय एते देवाः “सजोषसः संगताः सन्तोऽन्तरिक्षं स्वमहिम्नापूरयन्तीत्युत्तरेण संबन्धः ॥
 
 
Line ६९ ⟶ ७३:
 
अन्तरिक्षम् । महि । आ । पप्रुः । ओजसा । सोमः । घृतऽश्रीः । महिमानम् । ईरयन् ॥२
 
“वृत्रहत्येषु वृत्रहननेषु युद्धेषु । यद्वा । कर्मणि छान्दसः क्यप् । वृत्राणि शत्रवो हन्यन्तेऽत्रेति वृत्रहत्या युद्धानि । तेषु “मिथः परस्परं “तन्वा शरीरेण तत्रस्थेन बलेन शत्रून् “हिन्वाना प्रेरयन्तौ “सत्पती सतां पती “समोकसा समानस्थानौ “इन्द्राग्नी “घृतश्रीः उदकं वसतीवर्याख्यं श्रयमाणः “महिमानम् आत्मीयम् “ईरयन सर्वत्रोदीरयन्नुद्गमयन् “सोमः च एते सर्वे च “महि महत् “अन्तरिक्षम् “ओजसा स्वबलेन “आ “पपुः आपूरयन्ति । ‘प्रा पूरणे' ॥
 
 
Line ८२ ⟶ ८८:
 
ये । अप्सवम् । अर्णवम् । चित्रऽराधसः । ते । नः । रासन्ताम् । महये । सुऽमित्र्याः ॥३
 
“मह्ना स्वमहत्त्वेन “महतामनर्वणाम् अन्यस्मिन्नप्रत्यृतानां शत्रुभिरनभिगन्तव्यानाम् “ऋतावृधां सत्यभूतेन यज्ञेन वृद्धानां “तेषाम् अग्न्यादीनां देवानामेव “ऋतज्ञाः यज्ञस्य ज्ञाताहं “स्तोमान् “इयर्मि प्रेरयामि । ‘ऋ गतिप्रापणयोः '। जौहोत्यादिकः । “चित्रराधसः चायनीयधनोपेता यद्वा पश्वादिलक्षणबहुधना: “ये देवाः “अप्सवम् । अप्स इति रूपनाम । रूपवन्तम् “अर्णवम् । अर्णसः सलोपश्च ' ( का. ५. २. १०९. २ ) इति मत्वर्थीयो वप्रत्ययः । उदकवन्तं मेघं वर्षन्ति ते “सुमित्र्याः शोभनसखिकर्माणः “ते देवाः “नः अस्मभ्यं “महये जनेषु मध्ये पूजार्थं धनं “रासन्तां प्रयच्छन्तु । ‘रासृ दाने ' ।।
 
 
Line ९५ ⟶ १०३:
 
पृक्षाःऽइव । महयन्तः । सुऽरातयः । देवाः । स्तवन्ते । मनुषाय । सूरयः ॥४
 
“स्वर्णरं सर्वस्य स्वस्वकर्मणि नेतारमादित्यम् “अन्तरिक्षाणि । द्यावापृथिव्योरन्तरा मध्ये क्षियन्ति निवसन्तीत्यन्तरिक्षाणि । मध्यस्थितानि “रोचना आरोचमानानि तेजांसि “द्यावाभूमी द्यावापृथिव्यौ “पृथिवीं विस्तीर्णमन्तरिक्षं च एतानादित्यादीन् “ओजसा स्वबलेनैव देवाः “स्कम्भुः धारयन्ति । स्कम्भु इति सौत्रो धातुः । लिटि रूपम् । किंच “पृक्षाइव दरिद्रेषु धनानि संपर्चयन्त इव अत एव “महयन्तः स्तोतॄन् धनादिभिः पूजयन्तः “सुरातयः सुदानाः “मनुषाय मनुष्याय “सूरयः धनानां प्रेरका एते “देवाः “स्तवन्ते अस्मिन्यज्ञे स्तूयन्ते ।।
 
 
Line १०८ ⟶ ११८:
 
ययोः । धाम । धर्मणा । रोचते । बृहत् । ययोः । उभे इति । रोदसी इति । नाधसी इति । वृतौ ॥५
 
“दाशुषे धनानि स्तोतृभ्यः प्रयच्छते “मित्राय “वरुणाय च “शिक्ष हवींषि प्रयच्छ । शिक्षतिर्दानकर्मा । “सम्राजा सम्राजौ सर्वस्य “या यौ मित्रावरुणौ “मनसा अन्तःकरणेनापि “न “प्रयुच्छतः न प्रमाद्यतः किमुत बाह्येन व्यापारेण । ‘ युच्छ प्रमादे '। भौवादिकः । “ययोः मित्रावरुणयोः “बृहत् महत् “धाम शरीरं “धर्मणा आत्मीयेन लोकप्रकाशनादिलक्षणेन कर्मणा “रोचते सम्यग्दीप्यते । “ययोः च नाधसी । णाधृ याच्ञोपतापैश्वर्याशीःषु '। याचमाने “उभे “रोदसी द्यावापृथिव्यौ “वृतौ वर्तमाने भवतः । यद्वा । नाधसी देवमनुष्यैः समृद्धे द्यावापृथिव्यौ तयोर्वृतौ वर्तमाने भवतः । तदधीने भवत इत्यर्थः ॥ ॥ ९ ॥
 
 
Line १२१ ⟶ १३३:
 
सा । प्रऽब्रुवाणा । वरुणाय । दाशुषे । देवेभ्यः । दाशत् । हविषा । विवस्वते ॥६
 
“या इयं मदीया “पयः क्षीरादिकं “दुहाना “व्रतनीः आश्रयणपयःप्रदानेन कर्मणो नेत्री “गौः “निष्कृतं संस्कृतं “वर्तनिम् अवासस्थानं यज्ञम् “अवारतः अवरणेन अप्रार्थनेनैव “पर्येति परिगच्छति स्वयमेवागच्छति “प्रबुवाणा मया प्रस्तूयमाना “सा गौः “दाशुषे हविर्दत्तवते “वरुणाय “देवेभ्यः अन्येभ्य इन्द्रादिभ्यश्च “हविषा अन्नेन “विवस्वते देवान् परिचरते मह्यं मां रक्षितुं “दाशत् पयः प्रयच्छतु । ‘दाशृ दाने ' । लेट्यडागमः । यद्वा । गौरिति माध्यमिका वाक् या पय ऊर्जं दुहाना ‘ सा नो मन्द्रेषमूर्जं दुहाना' (ऋ. सं. ८. १००. ११) इत्यादिषु दृष्टत्वात्। तत्परतया पूर्ववद्योज्यम् ॥
 
 
Line १३४ ⟶ १४८:
 
द्याम् । स्कभित्वी । अपः । आ । चक्रुः । ओजसा । यज्ञम् । जनित्वी । तन्वि । नि । ममृजुः ॥७
 
“दिवक्षसः स्वतेजसा दिवं व्याप्नुवन्तः । ‘ अक्षू व्याप्तौ । असुनि रूपम् । यद्वा दिवो वोढारः । “अग्निजिह्वाः अग्न्यास्याः । अग्निना हवींषि लिहन्त्यास्वादयन्तीति तन्मुखाः । “ऋतावृधः यज्ञवृद्धा यज्ञस्य वर्धयितारो वा देवाः “ऋतस्य सत्यभूतस्य यज्ञस्य “योनिं स्थानं “विमृशन्तः विचारयन्तः प्रतीक्षमाणाः सन्तः “आसते सर्वत्र तिष्ठन्ति । त इमे “द्यां द्युलोकं “स्कभित्वी स्कभित्वा तां धारयित्वा “ओजसा स्वबलेन “अपः अपेक्षितान्युदकानि “आ “चक्रुः आकुर्वन्ति । ततः “यज्ञं यजनीयं हविश्व “जनित्वी जनयित्वा “तन्वि स्वशरीरे “नि मामृजुः निमृजन्ति नितरामलंकुर्वन्ति । हविर्भक्षयन्तीत्यर्थः ॥
 
 
Line १४७ ⟶ १६३:
 
द्यावापृथिवी इति । वरुणाय । सव्रते इति सऽव्रते । घृतऽवत् । पयः । महिषाय । पिन्वतः ॥८
 
“परिक्षिता परितो निवसन्त्यौ सर्वत्र व्यापिन्यौ “पितरा सर्वेषां मातापितृभूते अत एव “पूर्वजावरी पूर्वं जाते “समोकसा समाननिवासस्थाने एते द्यावापृथिव्यौ “ऋतस्य यज्ञस्य “योना योनौ स्थाने “क्षयतः आहुत्यधिकरणत्वेन निवसतः । हविर्धानरूपे वा क्षियतः । किंच “सव्रते समानकर्मणी ते “महिषाय महते पूज्याय वा “वरुणाय तं यष्टुम् । उपलक्षणमेतत् । अन्यान् देवानपि “घृतवत् क्षरणवत् “पयः उदकं “पिन्वतः सिञ्चतः । उदकेन ह्यन्नं जायते ॥
 
 
Line १६० ⟶ १७८:
 
देवान् । आदित्यान् । अदितिम् । हवामहे । ये । पार्थिवासः । दिव्यासः । अप्ऽसु । ये ॥९
 
“पर्जन्यावाता पर्जन्यावातौ पर्जन्यावायू “वृषभा वृषभौ कामानां सेक्तारौ “पुरीषिणा पुरीषिणौ । पुरीषमुदकम् । कर्तृत्वेन तद्वन्तौ तौ “इन्द्रवायू वरुणादयश्च एते स्वमहिम्ना सर्वत्र वर्तन्ते । वायोः पर्जन्येनेन्द्रेण च तत्कार्यापेक्षया सहोपादानम् । एतान् “आदित्यान् “देवान् “अदितिं तेषां मातरं च “हवामहे अस्मिन् यज्ञे वयमाह्वयामः । किंच "ये देवाः “पार्थिवासः पार्थिवाः पृथिव्यां भवा ये च दिव्या दिवि जाताः “ये च "अप्सु अन्तरिक्षे समुत्पन्नाः तानाह्वयामहे ।।
 
 
Line १७३ ⟶ १९३:
 
बृहस्पतिम् । वृत्रऽखादम् । सुऽमेधसम् । इन्द्रियम् । सोमम् । धनऽसाः । ऊं इति । ईमहे ॥१०
 
हे “ऋभवः । ऋतेन सत्येन भान्तीत्यृभवः । उरु प्रभूतं स्वतेजसा भान्तीति वा । हे मेधाविनः “यः सोमः “स्वस्तये कल्याणाय युष्माकं मदाय त्वष्टृप्रभृतीन् “ओहते । ओहिर्गत्यर्थः । भौवादिकः । आवहति प्राप्नोति । तथा “बृहस्पतिं “सुमेधसं सुप्रज्ञं “वृत्रखादं वृत्रस्यासुरस्य खादितारमिन्द्रं च प्राप्नोति “धनसाः धनं संभजमाना वयम् “इन्द्रियम् इन्द्रजुष्टं तं “सोमम् “ईमहे धनं याचामहे । ईमह इति याच्ञाकर्मा। ‘ ईङ् गतौ । दैवादिकः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक्।।१०॥
 
 
Line १८६ ⟶ २०८:
 
सूर्यम् । दिवि । रोहयन्तः । सुऽदानवः । आर्या । व्रता । विऽसृजन्तः । अधि । क्षमि ॥११
 
“ब्रह्म वर्धनसाधनमन्नम् । अन्नेन हि सर्वाः प्रजा वर्धन्ते । “गामश्वम् एतत्प्रभृतीन् पशून् तथा “ओषधीर्वनस्पतीन् च तथा “पृथिवीं विस्तीर्णां भूमिं “पर्वतान् शिलोच्चयान् वृष्ट्या जगदापूरकान् मेघान्वा “अपः उदकानि अन्तरिक्षं वा एतान् “जनयन्त: उत्पादयन्तः किंच “दिवि द्युलोके “सूर्यम् आदित्यं “रोहयन्तः “सुदानवः शोभनदानास्तेऽमी देवाः “अधि “क्षमि । आत इति योगविभागात् (पा. सू. ६.४, १४० ) आकारलोपः । क्षमायां पृथिव्याम् “आर्या श्रेष्ठानि कल्याणानि “व्रता ब्रतानि कर्माणि यागादीनि “विसृजन्तः प्रसारयन्तः सर्वत्र वर्तन्ते । तान् वयं धनं याचामह इति शेषः ॥
 
 
Line १९९ ⟶ २२३:
 
कमऽद्युवम् । विऽमदाय । ऊहथुः । युवम् । विष्णाप्वम् । विश्वकाय । अव । सृजथः ॥१२
 
हे “अश्विना अश्ववन्तौ सर्वं व्याप्नुवन्तौ वैतन्नामकौ हे देवौ “अंहसः उपद्रवकारिणः समुद्रात् “भुज्युं तुग्रपुत्रमेतन्नामानं “निः “पिपृथः निष्पारयथः नितरां रक्षथः । पॄ पालनपूरणयोः । जौहोत्यादिकः। ‘निष्टौग्र्यं पारयथः समुद्रात् ' ( ऋ. सं. १ ०. ११८. ६) इति निगमः । तथा “श्यावं हिरण्यहस्तनामानं “पुत्रं “वध्रिमत्याः एतन्नामिकायाः “अजिन्वतम् अप्रीणयतम् अदत्तम् । ‘ हिरण्यहस्तमश्विना रराणा ' ( ऋ. सं. १. १ १७, ३४ ) इत्यादिनिगमः । तथा
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६५" इत्यस्माद् प्रतिप्राप्तम्