"ऋग्वेदः सूक्तं १०.६५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २२४:
कमऽद्युवम् । विऽमदाय । ऊहथुः । युवम् । विष्णाप्वम् । विश्वकाय । अव । सृजथः ॥१२
 
हे “अश्विना अश्ववन्तौ सर्वं व्याप्नुवन्तौ वैतन्नामकौ हे देवौ “अंहसः उपद्रवकारिणः समुद्रात् “भुज्युं तुग्रपुत्रमेतन्नामानं “निः “पिपृथः निष्पारयथः नितरां रक्षथः । पॄ पालनपूरणयोः । जौहोत्यादिकः। ‘निष्टौग्र्यं पारयथः समुद्रात् ' ( ऋ. सं. १ ०. ११८. ६) इति निगमः । तथा “श्यावं हिरण्यहस्तनामानं “पुत्रं “वध्रिमत्याः एतन्नामिकायाः “अजिन्वतम् अप्रीणयतम् अदत्तम् । ‘ हिरण्यहस्तमश्विना रराणा ' ( ऋ. सं. १. १ १७, ३४ ) इत्यादिनिगमः । तथा “कमद्युवं कामस्य दीपनीं वेनपुत्रीं जायां “विमदाय ऋषये “युवम् ऊहथुः प्रापयथः । 'युवं रथेन विमदाय ' ( ऋ. सं. १०.३९, ७ ) इति निगमः । तथा “विष्णाप्वम् एतन्नामानं विनष्टं पुत्रं “विश्वकाय ऋषये आनीय “अव “सृजथः अदत्तम् । पशुं न नष्टमिव दर्शनाय' ( ऋ. सं. १, ११६, २३ ) इति निगमः ॥
 
 
पङ्क्तिः २३८:
 
विश्वे । देवासः । शृणवन् । वचांसि । मे । सरस्वती । सह । धीभिः । पुरम्ऽध्या ॥१३
 
“पावीरवी आयुधवती “तन्यतुः स्तनयित्री वाग्माध्यमिका तथा “दिवः द्युलोकस्य “धर्ता धारयिता “अजः “एकपात् एक एव पद्यते गच्छतीति न जायत इत्येतत्संज्ञको देवः “सिन्धुः च “समुद्रियः । समुद्रमन्तरिक्षम् । तत्र भवाः “आपः च । ‘ समुद्राभ्राद्धः' इति भवार्थे घप्रत्ययः । “विश्वे देवाश्च “धीभिः कर्मभिर्युक्ताः “पुरंध्या बहुविधया प्रज्ञया सहिता “सरस्वती च “मे मदीयानि “वचांसि वक्तव्यानि स्तोत्राणि “शृणवन् शृण्वन्तु । ‘ पविः शल्यो भवति यद्विपुनाति कायम् । ( निरु. १२.३० ) इत्यादि निरुक्तमनुसंधेयम् ।।
 
 
Line २५१ ⟶ २५३:
 
रातिऽसाचः । अभिऽसाचः । स्वःऽविदः । स्वः । गिरः । ब्रह्म । सुऽउक्तम् । जुषेरत ॥१४
 
“धीभिः कर्मभिः सहिताः “पुरंध्या प्रज्ञानेन युक्ताः “मनोः मनुष्यस्य यज्ञे “यजत्राः यष्टव्याः “अमृताः मरणधर्मरहिताः “ऋतज्ञाः सत्यविदः “रातिषाचः दीयमानं हविः सेवमानाः “अभिषाचः आभिमुख्येन यज्ञं समवयन्तः संगतवन्तः “स्वर्विदः सर्वस्य लम्भकाः “विश्वे सर्वे इन्द्रादयः “देवाः “स्वः सर्वाः “गिरः अस्मदीयाः स्तुतीः “ब्रह्म महच्चान्नं “सूक्तं सुष्ठु वक्तव्यं स्तोमं यद्वा सुष्ठु मन्त्रेण सह दत्तमन्नं “जुषेरत सेवन्ताम् । जुषी प्रीतिसेवनयोः । तौदादिकः । अनुदात्तेत् । लिङि झस्य रन्नादेशाभावश्छान्दसः । ‘ बहुलं छन्दसि ' इति रुडागमः ॥
 
 
Line २६४ ⟶ २६८:
 
ते । नः । रासन्ताम् । उरुऽगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१५
 
“वसिष्ठः वसिष्ठकुलजोऽयमृषिः “अमृतान् मरणरहितान् “देवान् “ववन्दे एवमस्तावीत् । “ये देवाः “विश्वा विश्वानि भुवनानि लोकान् “अभि “प्रतस्थुः स्वतेजसाभिभवन्ति । अभितः प्रतिष्ठन्तीति वा । प्रपूर्वात्तिष्ठतेर्लिटि रूपम् । समासस्वरः। ते देवाः “अद्य अस्मिन्दिने “नः अस्मभ्यम् “उरुगायं प्रभूतयशस्कमन्नं “रासन्तां प्रयच्छन्तु । हे देवाः “यूयं “स्वस्तिभिः कल्याणीभिरूतिभिः “नः अस्मान् “सदा सर्वदा “पात रक्षत ॥ ॥ ११ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६५" इत्यस्माद् प्रतिप्राप्तम्