"ऋग्वेदः सूक्तं १०.६७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९:
 
{{सायणभाष्यम्|
‘ इमां धियम्' इति द्वादशर्चं सप्तमं सूक्तमाङ्गिरसस्यायास्यस्यार्षं त्रैष्टुभम् । इदमुत्तरं च बृहस्पतिदेवताकम् । तथा चानुक्रान्तम् - इमां धियं द्वादशायास्यो बार्हस्पत्यं तु ' इति । आभिप्लविकेषूक्थ्येषु स्तोमवृद्धौ ब्राह्मणाच्छंसिन इदं सूक्तमावापार्थम् । सूत्रितं च -- इमां धियमिति ब्राह्मणाच्छंसी विष्णोर्नु कमिति सूक्ते' ( आश्व. श्रौ. ७. ९) इति ॥
 
 
इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विन्दत् ।
Line ५१ ⟶ ५३:
 
तुरीयम् । स्वित् । जनयत् । विश्वऽजन्यः । अयास्यः । उक्थम् । इन्द्राय । शंसन् ॥१
 
अत्रेतिहासमाचक्षते । पुर किलाङ्गिरा नामर्षिर्बृहस्पतिं पुत्रमलभत । स तु देवानां हितोपदेशनायेन्द्रस्य पुरोहितोऽभवत् । कदाचित्तस्य गावः पणिनामकैरसुरैरपहृत्य वलपुरं प्रापय्य त्रिषु स्थानेषु तमसावृतेषु स्थापिता आसन् । अथ तासामन्वेषणायेन्द्रेण प्रेरितो बृहस्पतिर्मरुद्भिः सह तत्रागत्य गवां गुहास्थितानां दर्शनाय सूर्यं जनयित्वा वलनामानमसुरं तदनुचरान् पणींश्च हत्वा गा आजहारेति । तदत्र दर्शयिष्यते । तथा चास्या ऋचोऽयमर्थः । “धियं कर्मणां धात्रीं “सप्तशीर्ष्णीं सप्तशिरस्कां सप्तभिः शिरःस्थानीयैस्तद्वत्प्रधानभूतैर्मरुद्गणैरुपेताम् । यद्वा सप्तच्छन्दोमयशिरस्काम् । “ऋतप्रजातां यज्ञार्थमुत्पन्नां “बृहतीं महतीम् “इमां तनुं “नः अस्माकं “पिता अङ्गिराः “अविन्दत् लब्धवान् । कर्मणां ध्यातारं बृहस्पतिं पुत्रमलभतेत्यर्थः । ‘ येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् यदङ्गाराः पुनरवशान्ता उददीप्यन्त तद्बृहस्पतिरभवत् ' (ऐ. ब्रा. ३. ३४ ) इति ब्राह्मणम् । तथा “तुरीयं “स्वित् नप्तारमपि “जनयत् अजनयत् “विश्वजन्यः सर्वजनहितः “इन्द्राय ईश्वराय बृहस्पतय इन्द्राय वा “उक्थं स्तोत्रं “शंसन् अयम् “अयास्यः नामर्षिः । पूर्वमेव नोऽस्माकं पिताकार्षीदित्याह ॥
 
 
Line ६५ ⟶ ६९:
विप्रम् । पदम् । अङ्गिरसः । दधानाः । यज्ञस्य । धाम । प्रथमम् । मनन्त ॥२
 
“ऋतं सत्यभूतं स्तोत्रं “शंसन्तः स्तुवन्तः “ऋजु कल्याणं "दीध्यानाः कर्माणि ध्यायन्तः “दिवः दीप्तस्य “असुरस्य प्रज्ञावतः अग्नेः “अङ्गिरसः पुत्रा: । अङ्गिरसो ह्यङ्गारेभ्यो जाता इत्युक्तम् । अङ्गारेष्वङ्गिराः ' ( निरु. ३. १७) इति । “वीराः विक्रान्तप्रज्ञा एतेऽङ्गिरसः “विप्रं प्रज्ञापकं “यज्ञस्य “धाम धारकं “पदं बृहस्पत्याख्यं “दधानाः कर्मणा धारयन्तः सन्तः “प्रथमम् आदित एव “मनन्त स्तुवन्ति । प्रज्ञापकं ह्येतत्स्थानं यद्बृहस्पतिरिति ॥
 
 
देवसुवां हविःषु बृहस्पतये वाचस्पतय इत्यस्य याज्या ‘ हंसैरिव' इत्येषा। सूत्रितं च--- ‘ बृहस्पते प्रथमं वाचो अग्रं हंसैरिव सखिभिर्वावदद्भिः ' ( आश्व. श्रौ. ४. ११ ) इति ॥
 
हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् ।
Line ७७ ⟶ ८५:
 
बृहस्पतिः । अभिऽकनिक्रदत् । गाः । उत । प्र । अस्तौत् । उत् । च । विद्वान् । अगायत् ॥३
 
“हंसैरिव मधुरवाग्भिः “सखिभिः सखिभूतैः “वावदद्भिः अत्यन्तै शब्दायमानैर्मरुद्भिः “अश्मन्मयानि अश्ममयानि “नहना गवां बन्धकान्यावरकाण्यसुराणां स्थानानि “व्यस्यन् विक्षिपन् शिथिलयन् “अभिकनिक्रदत् आभिमुख्येन शब्दयन् “गाः पणिभिरपहृतान् पशूनाजिहीर्षुः सः “बृहस्पतिः वर्तते । यद्वा । वावदद्भिरत्यन्तं स्तुवद्भिः स्तोतृभिः सह गाः स्तोत्रलक्षणा वाचोऽभिकनिक्रदत् आभिमुख्येनोच्चारयन् । “उत अपि च “प्रास्तौत् । कर्मणि प्रवृत्तौ यज्ञस्य सखिभिः सहासीनः साम गातुं प्रस्तौति । “विद्वान् सर्वं जानानः स उद्गाता भूत्वा “उत् “अगायत देवान् उद्गायति अभिष्टौति ॥
 
 
Line ९० ⟶ १००:
 
बृहस्पतिः । तमसि । ज्योतिः । इच्छन् । उत् । उस्राः । आ । अकः । वि । हि । तिस्रः । आवरित्यावः ॥४
 
पणयो गा आहृत्य त्रिषु स्थानेषु निदधुः । “अवः अवस्तात्स्थिताः “अनृतस्य तमसः “सेतौ स्थाने “गुहा गुहायां “तिष्ठन्तीः “गाः “द्वाभ्यां स्थानाभ्यामुदाजत् । ततः “परः परस्तादवस्थिता गाः “एकया एकेन स्थानेन उदगमयत् । तदेवाह। “बृहस्पतिः तस्मिन् “तमसि “ज्योतिः कर्तुम् “इच्छन् तत्र स्थिताः “उस्राः गाः “उत् “आकः उदकार्षीत् । प्रादुर्भूता अकार्षीत् । इत्थमयं तिस्रः असुराणां द्वारः “वि “आवः विवृतवान् खलु। वृणोतेर्लुङि ‘मन्त्रे घस' इति च्लेर्लुक्। ‘ बहुलं छन्दसि' इत्याडगमः ॥
 
 
Line १०३ ⟶ ११५:
 
बृहस्पतिः । उषसम् । सूर्यम् । गाम् । अर्कम् । विवेद । स्तनयन्ऽइव । द्यौः ॥५
 
सः “बृहस्पतिः “शयथा “उपशयेन स्थित्वा “अपाचीं पराङ्मुखीम् “ईम् इमाम् असुरपुरीं “विभिद्य विदार्य “उदधेः वलात् मेघरूपादसुरात् “साकं सह युगपत् “त्रीणि उषसं “सूर्यं “गाम् एतानि त्रीणि “निः अकृन्तत् निर्गतमकार्षीत्। तमसावृतेषु स्थानेषूषःकालं ततः पश्चाद्भाविनं सूर्यं च जनयित्वा पशून्निरगमयदित्यर्थः । सोऽयम् “अर्कम् अर्चनीयं मन्त्रं सूर्यं “विवेद प्रज्ञापयति । कथमिव । यथा “स्तनयन् शब्दं कुर्वन् “द्यौः “इव स्थितः ॥
 
 
Line ११६ ⟶ १३०:
 
स्वेदाञ्जिऽभिः । आऽशिरम् । इच्छमानः । अरोदयत् । पणिम् । आ । गाः । अमुष्णात् ॥६
 
“इन्द्रः ईश्वरो बृहस्पतिः “दुघानां क्षीरस्य दोग्ध्रीणां गवां “रक्षितारं “वलम् असुरं “करेणेव सायुधकर इव स्थितेन “रवेण शब्देन वलं “वि “चकर्त विचिच्छेद । किंच “स्वेदाञ्जिभिः । स्वेदाञ्जयो मरुतः क्षरदाभरणाः । तैः सह “आशिरम् आश्रयणं संयोगम् “इच्छमानः कामयमानः सः “पणिं वलस्थानुचरमेतन्नामानमसुरम् “अरोदयत् व्यनाशयत् । ततस्तेनापहृताः “गाः "अमुष्णात् आजहार ॥ ॥ १५ ॥
 
 
Line १२९ ⟶ १४५:
 
ब्रह्मणः । पतिः । वृषऽभिः । वराहैः । घर्मऽस्वेदेभिः । द्रविणम् । वि । आनट् ॥७
 
“सः बृहस्पतिः सत्येभिः यथार्थबलैः “सखिभिः सखिभूतैः “शुचद्भिः दीप्यमानैः “धनसैः धनस्य संभक्तृभिर्मरुद्भिः सह “गोधायसं गवां धारकम् “ईम् एनं वलं “वि “अदर्दः व्यदारयत्। ततः “ब्रह्मणः ऋग्यजुःसामलक्षणस्य स्तोत्रस्य “पतिः अधिपतिः सः “वृषभिः वर्षितृभिः “वराहैः वराहारैर्वरस्य वरणीयस्योदकस्याहर्तृभिः “घर्मस्वेदेभिः दीप्तागमनैः । यद्वा क्षरदुदकैः । अथवा घर्मो यज्ञः । तं प्रति गन्तृभिः मरुद्भिः “द्रविण गोलक्षणं धनं “व्यानट् व्याप्नोत् ।।
 
 
Line १४२ ⟶ १६०:
 
बृहस्पतिः । मिथःऽअवद्यपेभिः । उत् । उस्रियाः । असृजत । स्वयुक्ऽभिः ॥८
 
“गाः पणिभिरपहृतान् पशून् “इयानासः अभिगच्छन्तः “सत्येन यथार्थभूतेन “मनसा युक्ताः "ते मरुतः “धीभिः आत्मीयैः कर्मभिरेतं बृहस्पतिं “गोपतिं तदाहरणेन गवां स्वामिनं कुर्म इति “इषणयन्त ऐच्छन् । “बृहस्पतिः च “मिथोअवद्यपेभिः । पातेः कर्मण्यौणादिकः कप्रत्ययः । अवद्यरूपादसुराद्रक्षितव्या गावो येषु मरुत्सु परस्परं संगच्छन्त इति ते तथोक्ताः । तैः “स्वयुग्भिः स्वयमेव युक्तैर्मरुद्भिः "उस्रियाः गाः “उत् “असृजत पर्वतान्निरगमयत् ॥
 
 
Line १५५ ⟶ १७५:
 
बृहस्पतिम् । वृषणम् । शूरऽसातौ । भरेऽभरे । अनु । मदेम । जिष्णुम् ॥९
 
सधस्थे“सधस्थे । सह तिष्ठन्त्यत्र देवा इति सधस्थमन्तरिक्षम् । तस्मिन् सिंहमिव“सिंहमिव “नानदतं नानदतं पुनः - पुनःपुनःपुनः शब्दायमानं वृषणं“वृषणं कामानां वर्षितारं जिष्णुं“जिष्णुं जयशीलं तं“तं बृहस्पतिं“बृहस्पतिं वर्धयन्तः“वर्धयन्तः मरुतो वयं शूरसातौ“शूरसातौ शूरैः संभजनीये भरेभरे“भरेभरे संग्रामे शिवाभिः“शिवाभिः कल्याणीभिः स्तुतिभिः अनु“अनु मदेम“मदेम अनुष्टुमः । स्तोतृपरत्वेन वा योजनीयम् ।।}}
 
 
Line १६८ ⟶ १९०:
 
बृहस्पतिम् । वृषणम् । वर्धयन्तः । नाना । सन्तः । बिभ्रतः । ज्योतिः । आसा ॥१०
 
स बृहस्पतिः “यदा यस्मिन् काले “विश्वरूपं नानारूपं “वाजं गोलक्षणमन्नम् “असनत् भजते यदा वाहृतपशुकः सन् “द्यां द्युलोकम् “अरुक्षत् आरोहति अथवा “उत्तराणि वा “सद्म स्थानान्यारोहति । रुहेर्लुङि च्लेः ‘शल इगुपधादनिटः क्सः । ( पा. सू. ३. १. ४५ )। तदानीं “वृषणं वर्षितारं “बृहस्पतिम् “आसा आस्येन देवाः “वर्धयन्तः भवन्ति । तथा “नाना दिक्षु “सन्तः भवन्तः “ज्योतिः “बिभ्रतः धारयन्तो देवाश्च स्तुवन्ति ।।
 
 
Line १८१ ⟶ २०५:
 
पश्चा । मृधः । अप । भवन्तु । विश्वाः । तत् । रोदसी इति । शृणुतम् । विश्वमिन्वे इति विश्वम्ऽइन्वे ॥११
 
हे बृहस्पतिप्रभृतयो देवाः “वयोधै अन्नस्य निधानायास्मदीयाम् “आशिषं स्तुतिं “सत्यां यथार्थां “कृणुत कुरुत । तथा यूयं “स्वेभिः आत्मीयैः “एवैः गमनैः “कीरिं स्तोतारं माम् “अवथ रक्षथ । हिरवधारणे । “पश्चा। ‘ °पश्चा च च्छन्दसि ' (पा. सू. ५. ३. ३३ ) इति निपातितः । पश्चात् “विश्वाः सर्वाः “मृधः हिंसित्र्यः “अप “भवन्तु नश्यन्तु। “तत् इदमस्माभिरुक्तं वचनं हे “विश्वमिन्वे विश्वस्य प्रीणयित्र्यौ हे “रोदसी द्यावापृथिव्यौ “शृणुतम् ॥
 
 
Line १९४ ⟶ २२०:
 
अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥१२
 
“इन्द्रः ईश्वरः “मह्ना महत्त्वेन युक्तो बृहस्पतिः “महतो “अर्णवस्य उदकवतः “अर्बुदस्य अम्बुदस्य मेघस्य “मूर्धानं शिरः “वि “अभिनत् व्यच्छिनत् । तदुच्यते । “अहिम् अन्तव्यमपामावरकं शत्रुम् “अहन् अवधीत् । ततः “सप्त सर्पणशीलाः “सिन्धून् स्यन्दमाना अपः । यद्वा । सप्तसंख्याका गङ्गाद्या नदीः । “अरिणात् समुद्रं प्रत्यगमयत् । अस्रावयद्वा । अथ प्रत्यक्षकृतः । हे द्यावापृथिव्यौ “देवैः सह “नः अस्मान् “प्रावतं प्ररक्षतम् ॥ ॥ १६ ॥
 
}}
 
== ==
*१०.६७.९
{{भाष्यम्|सायणभाष्यम् ॥
सधस्थे । सह तिष्ठन्त्यत्र देवा इति सधस्थमन्तरिक्षम् । तस्मिन् सिंहमिव नानदतं पुनः - पुनः शब्दायमानं वृषणं कामानां वर्षितारं जिष्णुं जयशीलं तं बृहस्पतिं वर्धयन्तः मरुतो वयं शूरसातौ शूरैः संभजनीये भरेभरे संग्रामे शिवाभिः कल्याणीभिः स्तुतिभिः अनु मदेम अनुष्टुमः । स्तोतृपरत्वेन वा योजनीयम् ।।}}
 
== ==
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६७" इत्यस्माद् प्रतिप्राप्तम्