"बृहदारण्यक उपनिषद् 2p" इत्यस्य संस्करणे भेदः

w/link
No edit summary
पङ्क्तिः २:
 
'''प्रथमं ब्राह्मणम्'''
<poem><span style="font-size: 14pt; line-height: 200%">
दृप्तबालाकिर्हानूचानो गार्ग्य आस ।
स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति ।
स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मः, जनको जनक इति वै जना धावन्तीति ॥ बृह. २,१.१ ॥
 
स होवाच गार्ग्यः य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति ।
मन्त्र १[II.i.1]
स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठाः ।
ॐ दृप्तबालाकिर्हानूचानो गार्ग्य आस ।
स होवाचाजातशत्रुं काश्यम्
ब्रह्म ते ब्रवाणीति ।
स होवाचाजातशत्रुः
सहस्रमेतस्यां वाचि दद्मो
जनको
जनक इति वै जना धावन्तीति ॥ १ ॥
 
मन्त्र २[II.i.2]
स होवाच गार्ग्यो
य एवासावादित्ये पुरुष
एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्
मा मैतस्मिन्संवदिष्ठा ।
अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति ।
स य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २,१.२ ॥
स य एतमेवमुपास्ते
ऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २ ॥
 
मन्त्र ३[II.i.3]
स होवाच गार्ग्यो
य एवासौ चन्द्रे पुरुष
एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्
मा मैतस्मिन्संवदिष्ठा ।
बृहन् पाण्डरवासाः सोमो राजेति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते
ऽहरहर्ह सुतः प्रसुतो भवति
नास्यान्नं क्षीयते ॥ ३ ॥
 
स होवाच गार्ग्यः य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति ।
मन्त्र ४[II.i.4]
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
स होवाच गार्ग्यो
बृहन् पाण्दरवासाः सोमो राजेति वा अहमेतमुपास इति ।
य एवासौ विद्युति पुरुष
स य एतमेवमुपास्तेऽहरहर्सुतः प्रसुतो भवति ।
एतमेवाहं ब्रह्मोपास इति ।
नास्यान्नं क्षीयते ॥ बृह. २,१.३ ॥
स होवाचाजातशत्रुर्
 
मा मैतस्मिन्संवदिष्ठास्
 
स होवाच गार्ग्यः य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
तेजस्वीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते तेजस्वी ह भवति ।
तेजस्विनी हास्य प्रजा भवति ॥ २,१.४ ॥
तेजस्वी ह भवति
तेजस्विनी हास्य प्रजा भवति ॥ ४ ॥
 
 
मन्त्र ५[II.i.5]
स होवाच गार्ग्यः य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाच गार्ग्यो
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
य एवायमाकाशे पुरुष
एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्
मा मैतस्मिन्संवदिष्ठाः ।
पूर्णमप्रवर्तीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ बृह. २,१.५ ॥
पूर्यते प्रजया पशुभिर्
नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ ५ ॥
 
 
मन्त्र ६[II.i.6]
स होवाच गार्ग्यः य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाच गार्ग्यो
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
य एवायं वायौ पुरुष
एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्
मा मैतस्मिन्संवदिष्ठा ।
इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ २,१.६ ॥
 
जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६ ॥
 
स होवाच गार्ग्यः य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति ।
मन्त्र ७[II.i.7]
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
स होवाच गार्ग्यो
य एवायमग्नौ पुरुष
एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्
मा मैतस्मिन्संवदिष्ठा ।
विषासहिरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते विषासहिर्ह भवति ।
विषासहिर्हास्य प्रजा भवति ॥ बृह. २,१.७ ॥
विषासहिर्ह भवति
विषासहिर्हास्य प्रजा भवति ॥ ७ ॥
 
स होवाच गार्ग्यः य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति ।
मन्त्र ८[II.i.8]
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
स होवाच गार्ग्यो
य एवायमप्सु पुरुष
एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्
मा मैतस्मिन्संवदिष्ठाः ।
प्रतिरूप इति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपम् ।
अथो प्रतिरुपोऽस्माज्जायते ॥ २,१.८ ॥
प्रतिरूप हैवैनमुपगच्छति
नाप्रतिरूपम्
अथो प्रतिरूपोऽस्माज्जायते ॥ ८ ॥
 
 
मन्त्र ९[II.i.9]
स होवाच गार्ग्यः य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाच गार्ग्यो
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
य एवायमादर्शे पुरुष
एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्
मा मैतस्मिन्संवदिष्ठा ।
रोचिष्णुरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते रोचिष्णुर्ह भवति ।
रोचिष्णुर्हास्य प्रजा भवति ।
रोचिष्णुर्ह भवति
अथो यैः संनिगच्छति ।
रोचिष्णुर्हास्य प्रजा भवत्य्
सर्वांस्तानतिरोचते ॥ बृह. २,१.९ ॥
अथो यैः सन्निगच्छति
सर्वास्तानतिरोचते ॥ ९ ॥
 
 
मन्त्र १०[II.i.10]
स होवाच गार्ग्यः य एवायं यन्तं पश्चाच्छब्बोऽनूदेत्येतमेवाहं ब्रह्मोपास इति ।
स होवाच गार्ग्यो
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
य एवायं यन्तं पश्चाछब्दोऽनूदेत्य्
एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्
मा मैतस्मिन्संवदिष्ठा ।
असुरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति ।
नैनं पुरा कालात्प्राणो जहाति ॥ २,१.१० ॥
सर्व हैवास्मिल्लोक आयुरेति
नैनं पुरा कालात्प्राणो जहाति ॥ १० ॥
 
 
मन्त्र ११[II.i.11]
स होवाच गार्ग्यः य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाच गार्ग्यो
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
य एवायं दिक्षु पुरुष
एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्
मा मैतस्मिन्संवदिष्ठा ।
द्वितीयोऽनपग इति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते द्वितीयवान् ह भवति ।
नास्माद्गणश्छिद्यते ॥ बृह. २,१.११ ॥
द्वितीयवान्ह भवति
नास्माद् गणश्छिद्यते ॥ ११ ॥
 
 
मन्त्र १२[II.i.12]
स होवाच गार्ग्यः य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाच गार्ग्यो
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
य एवायं छायामयः पुरुष
एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्
मा मैतस्मिन्संवदिष्ठा ।
मृत्युरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति ।
नैनं पुरा कालान्मृत्युरागच्छति ॥ २,१.१२ ॥
सर्व हैवास्मिल्लोक आयुरेति
 
नैनं पुरा कालान्मृत्युरागच्छति ॥ १२ ॥
 
स होवाच गार्ग्यः य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति ।
मन्त्र १३[II.i.13]
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
स होवाच गार्ग्यो
य एवायमात्मनि पुरुष
एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्
मा मैतस्मिन्संवदिष्ठा
आत्मन्वीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्त आत्मन्वी ह भवति ।
आत्मन्वी ह भवत्य्
आत्मन्विनी हास्य प्रजा भवति ।
स ह तूष्णीमास गार्ग्यः ॥ बृह. २,१.१३ ॥
 
 
मन्त्र १४[II.i.14]
स होवाचाजातशत्रुः एतावन्नू३ इति ।
स होवाचाजातशत्रुर्
एतावन्नू ३ इत्य्
एतावद्धीति ।
नैतावता विदितं भवतीति ।
स होवाच गार्ग्यः उप त्वायानीति ॥ २,१.१४ ॥
स होवाच गार्ग्य
उप त्वा यानीति ॥ १४ ॥
 
 
मन्त्र १५[II.i.15]
स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति ।
प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्
ब्रह्म मे वक्ष्यतीति ।
व्येव त्वा ज्ञपयिष्यामीति ।
तं पाणावादायोत्तस्थौ ।
तौ ह पुरुषं सुप्तमाजग्मतुः ।
तौ ह पुरुष सुप्तमाजग्मतुस्
तमेतैर्नामभिरामन्त्रयां चक्रे बृहन् पाण्दरवासः सोम राजन्निति ।
तमेतैर्नामभिरामन्त्रयांचक्रे
बृहन्पाण्डरवासः
सोम राजन्निति ।
स नोत्तस्थौ ।
तं पाणिनापेषं बोधयां चकार ।
तं पाणिनाऽऽपेषं बोधयांचकार ।
स होत्तस्थौ ॥ बृह. २,१.१५ ॥
 
मन्त्र १६[II.i.16]
स होवाचाजातशत्रुर्
यत्रैष एतत् सुप्तोऽभूद्
य एष विज्ञानमयः पुरुषः
क्वैष तदाऽभूत्
कुत एतदागादिति ।
तदु ह न मेने गार्ग्यः ॥ १६ ॥
 
स होवाचाजातशत्रुः यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागादिति ।
मन्त्र १७[II.i.17]
तदु ह न मेने गार्ग्यः ॥ २,१.१६ ॥
स होवाचाजातशत्रुर्
 
यत्रैष एतत्।सुप्तोऽभूद्
 
य एष विज्ञानमयः पुरुषस्
स होवाचाजातशत्रुः यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्नानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते ।
तदेषां प्राणानां विज्ञानेन विज्ञानमादाय
तानि यदा गृह्णाति ।
य एषोऽन्तर्हृदय आकाशस्
तस्मिञ्छेते ।
तानि यदा गृह्णाति
अथ हैतत्पुरुषः स्वपिति नाम ।
तद्गृहीत एव प्राणो भवति
गृहीता वाग्
गृहीतं चक्षुर्
गृहीतं श्रोत्रम् ।
गृहीत श्रोत्रं
गृहीतं मनः ॥ बृह. २,१.१७ ॥
 
 
स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकाः ।
मन्त्र १८[II.i.18]
तदुतेव महाराजो भवत्युतेव महाब्राह्मणः ।
स यत्रैतत्स्वप्न्यया चरति
ते हास्य लोकास्
तदुतेव महाराजो भवत्य्
उतेव महाब्राह्मण
उतेवोच्चावचं निगच्छति ।
स यथा महाराजो जानपदान्गृहीत्वाजानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ २,१.१८ ॥
परिवर्तेतैवमेवैष एतत्प्राणान्गृहीत्वा स्वे शरीरे
यथाकामं परिवर्तते ॥ १८ ॥
 
गृहीत्वा स्वे शरीरे यथाकामम् परिवर्तते
 
अथ यदा सुषुप्तो भवति ।
मन्त्र १९[II.i.19]
यदा न कस्य चन वेद ।
अथ यदा सुषुप्तो भवति
हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ।
यदा न कस्यचन वेद
हिता नाम नाड्यो द्वासप्ततिः सहस्राणि
हृदयात्पुरीततमभिप्रतिष्ठन्ते ।
ताभिः प्रत्यवसृप्य पुरीतति शेते ।
स यथा कुमारो अद्द्. वा महाराजो वा महाब्राह्मणो वातिघ्नीमानन्दस्य गत्वा शयीत ।
एवमेवैष एतच्छेते ॥ २,१.१९ ॥
वा महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष
एतच्छेते ॥ १९ ॥
 
मन्त्र २०[II.i.20]
स यथोर्णभिस्तन्तुनोच्चरेद्
यथाऽग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्य्
एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि
भूतानि व्युच्चरन्ति ।
सर्वे ॥। व्युच्चरन्ति
तस्योपनिषत्सत्यस्य सत्यमिति
प्राणा वै सत्यं
तेषामेष सत्यम् ॥ २० ॥
 
स यथोर्णवाभिस्तन्तुनोच्चरेद्यथा अग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति ।
इति प्रथमं ब्राह्मणम् ॥
तस्योपनिषत्सत्यस्य सत्यमिति ।
प्राणा वै सत्यं तेषामेष सत्यम् ॥ बृह. २,१.२० ॥
 
'''द्वितीयं ब्राह्मणम्'''
 
यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि ।
मन्त्र १[II.2.1]
अयं वाव शिशुर्योऽयं मध्यमः प्राणः ।
यो ह वै शिशु साधान सप्रत्याधान सस्थूण
तस्येदमेवाधानमिदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥ २,२.१ ॥
सदामं वेद
सप्त ह द्विषतो भ्रातृव्यानवरुणद्ध्य्
अयं वाव शिशुर्योऽयं मध्यमः प्राणस्
तस्येदमेवाऽऽधानम्
इदं प्रत्याधानं
प्राणः स्थूणाऽन्नं दाम ॥ १ ॥
 
 
मन्त्र २[II.2.2]
तमेताः सप्ताक्षितय उपतिष्ठन्ते
तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः ।
तद्या इमा अक्षल्लोहिन्यो राजयस्
अथ या अक्षन्नापस्ताभिः पर्जन्यः ।
ताभिरेन रुद्रोऽन्वायत्तो
या कनीनका तयादित्यः ।
ऽथ या अक्षन्नापस्
यत्कृष्णं तेनाग्निर् ।
ताभिः पर्जन्यो
यच्छुक्लं तेनेन्द्रः ।
या कनीनका
अधरयैनं वर्तन्या पृथिव्यन्वायत्ता ।
तयाऽऽदित्यो
यत्कृष्णं,
तेनाग्निर्
यच्छुक्लं
तेनेन्द्रो
ऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता
द्यौरुत्तरया ।
नास्यान्नं क्षीयते य एवं वेद ॥ बृह. २,२.२ ॥
य एवं वेद ॥ २ ॥
 
 
मन्त्र ३[II.2.3]
तदेष श्लोको भवति
अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।
तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति ।
तस्मिन्यशो निहितं विश्वरूपम् ।
अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति ।
तस्याऽऽसत ऋषयः सप्त तीरे
इदं तच्छरीर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः ।
वागष्टमी ब्रह्मणा संविदानेति ।
तस्मिन् यशो निहितं विश्वरूपमिति ।
अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिरः
प्राणा वै यशो विश्वरूपम् ।
एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः ।
तस्मिन्यशो निहितं विश्वरूपमिति
प्राणा वै यशो निहितं विश्वरूपम्
प्राणानेतदाह ।
तस्याऽऽसततस्यासत ऋषयः सप्त तीर इति
प्राणा वा ऋषयः
प्राणाणेतदाह ।
वागष्टमी ब्रह्मणा संविदानेति
वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ बृह. २,२.३ ॥
 
मन्त्र ४[II.2.4]
इमावेव गोतमभरद्वाजाव्
अयमेव गोतमो
ऽयं भरद्वाज
इमावेव विश्वामित्रजमदग्नी
अयमेव विश्वामित्रो
ऽयं जमदग्निर्
इमावेव वसिष्ठकश्यपाव्
अयमेव वसिष्ठो
ऽयं कश्यपो
वागेवात्रिर्
वाचा ह्यन्नमद्यते
ऽत्तिर्ह वै नामैतद्यदत्रिरिति ।
सर्वस्यात्ता भवति
सर्वमस्यान्नं भवति
य एवं वेद ॥ ४ ॥
 
इमावेव गोतमभरद्वाजौ ।
इति द्वितीयं ब्राह्मणम् ॥
अयमेव गोतमोऽयं भरद्वाजः ।
इमावेव विश्वामित्रजमदग्नी ।
अयमेव विश्वामित्रोऽयं जमदग्निः ।
इमावेव वसिष्ठकश्यपौ ।
अयमेव वसिष्ठोऽयं कश्यपः ।
वागेवात्रिः ।
वाचा ह्यन्नमद्यते ।
अत्तिर्ह वै नामैतद्यदौत्रिरिति ।
सर्वस्यात्ता भवति ।
सर्वमस्यान्नं भवति य एवं वेद ॥ २,२.४ ॥
 
'''तृतीयं ब्राह्मणम् ।'''
 
द्वे वाव ब्रह्मणो रूपे ।
मन्त्र १[II.3.1]
मूर्तं चैवामूर्तं च ।
द्वे वाव ब्रह्मणो रूपे
मर्त्यं चामृतं च ।
मूर्तं चैवामूर्तं च
स्थितं च यच्च ।
मर्त्यं चामृतं च
सच्च त्यं च ॥ बृह. २,३.१ ॥
स्थितं च यच्च
सच्च त्यच्च ॥ १ ॥
 
 
मन्त्र २[II.3.2]
तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यम्यदन्यद्वायोश्चान्तरिक्षाच्च ।
एतन्मर्त्यम् ।
एतत्स्थितम्
एतत्स्थितम् ।
एतत्सत् ।
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति ।
सतो ह्येष रसः ॥ २,३.२ ॥
एष रसो य एष तपति
सतो ह्येष रसः ॥ २ ॥
 
अथामूर्तम् ।
मन्त्र ३[II.3.3]
वायुश्चान्तरिक्षश्च ।
अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतम्
एतदमृतम् ।
एतद्यद्
एतद्यत् ।
एतत्त्यत्
एतत्त्यम् ।
तस्यैतस्यामूर्तस्यै
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषः ।
तस्यामृतस्यैतस्य यत
त्यस्य ह्येष रस ।
एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्
इत्यधिदैवतम् ॥ बृह. २,३.३ ॥
तस्य ह्येष रस ।
इत्यधिदैवतम् ॥ ३ ॥
 
मन्त्र ४[II.3.4]
अथाध्यात्मम्
इदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश
एतन्मर्त्यम्
एतत्स्थितम्
एतत्सत्
तस्यैतस्य मूर्तस्यै
तस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः
सतो ह्येष रसः ॥ ४ ॥
 
अथाध्यात्मम् ।
मन्त्र ५[II.3.5]
इदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाशः ।
अथामूर्तम्
एतन्मर्त्यम् ।
प्राणश्च यश्चायमन्तरात्मन्नाकाश
एतत्स्थितम् ।
एतदमृतम्
एतत्सत् ।
एतद्यद्
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः ।
एतत्त्यं
सतो ह्येष रसः ॥ २,३.४ ॥
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत
एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्
त्यस्य ह्येष रसः ॥ ५ ॥
 
मन्त्र ६[II.3.6]
तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो
यथा पाण्ड्वाविकम्
यथेन्द्रगोपो
यथाऽग्न्यर्चिर्
यथा पुण्डरीकम्
यथा सकृद्विद्युत्त ।
सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति
य एवं वेदा
थात आदेशो
नेति नेति
न ह्येतस्मादिति नेत्यन्यत् परमस्त्य्
अथ नामधेय सत्यस्य सत्यमिति
प्राणा वै सत्यम्
तेषामेष सत्यम् ॥ ६ ॥
 
अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाशः ।
इति तृतीयं ब्राह्मणम् ॥
एतदमृतम् ।
एतद्यत् ।
एतत्त्यत् ।
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन् पुरुषः ।
त्यस्य ह्येष रसः ॥ बृह. २,३.५ ॥
 
'''चतुर्थं ब्राह्मणम् ।'''
 
तस्य हैतस्य पुरुषस्य रूपम् ।
मन्त्र १[II.iv.1]
यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तम् ।
मैत्रेयीति होवाच याज्ञवल्क्य
सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेद ।
उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि ।
अथात आदेशो नेति नेति ।
हन्त तेऽनया कात्यायन्याऽन्तं करवाणीति ॥ १ ॥
न ह्येतस्मादिति नेत्यन्यत्परमस्ति ।
अथ नामधेयं सत्यस्य सत्यमिति ।
प्राणा वै सत्यम् ।
तेषामेष सत्यम् ॥ २,३.६ ॥
 
मन्त्र २[II.iv.1]
सा होवाच मैत्रेयी
यन्नु म इयम्
भगोः
सर्वा पृथिवी वित्तेन पूर्णा स्यात्
कथं तेनामृता स्यामिति ।
नेति होवाच याज्ञवल्क्यो
यथैवोपकरणवतां जीवितम्
तथैव ते जीवित स्याद्
अमृतत्वस्य तु नाऽऽशाऽस्ति वित्तेनेति ॥ २ ॥
 
मैत्रेयीति होवाच याज्ञवल्क्यः उद्यास्यन् वा अरेऽहमस्मात्स्थानादस्मि ।
मन्त्र ३[II.iv.3]
हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ बृह. २,४.१ ॥
सा होवाच मैत्रेयी
येनाहं नामृता स्याम्
किमहं तेन कुर्याम् ।
यदेव भगवान्वेद
तदेव मे ब्रूहीति ॥ ३ ॥
 
 
मन्त्र ४[II.iv.4]
सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति ।
स होवाच याज्ञवल्क्यः
नेति होवाच याज्ञवल्क्यः ।
प्रिया बतारे नः सती प्रियं भाषस
यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् ।
एह्य्
अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ २,४.२ ॥
आस्स्व
 
 
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् ।
यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ २,४.३ ॥
 
 
स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषसे ।
एह्यास्स्व ।
व्याख्यास्यामि ते ।
व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ बृह. २,४.४ ॥
 
मन्त्र ५[II.iv.5]
स होवाच
न वा अरे पत्युः कामाय पतिः प्रियो भवत्य्
आत्मनस्तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्य्
आत्मनस्तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्य्
आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्य्
आत्मनस्तु कामाय वित्तं प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्य्
आत्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्य्
आत्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्य्
आत्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्य्
आत्मनस्तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्य्
आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य्
आत्मनस्तु कामाय सर्वं प्रियं भवत्य्
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो ।
मैत्रेय्य्
आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेद सर्वं
विदितम् ॥ ५ ॥
 
स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ।
मन्त्र ६[II.iv.6]
न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति ।
ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।
क्षत्रं तं परादाद्योऽन्यत्राऽऽत्मनः क्षत्रं वेद
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।
भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
सर्वं तं परादाद् योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति ।
क्षत्रम्
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।
इमे लोका
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ।
इमे देवा
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि ।
इमानि भूतानीद सर्वम्
आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ बृह. २,४.५ ॥
यदयमात्मा ॥ ६ ॥
 
मन्त्र ७[II.iv.7]
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्
ग्रहणाय
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ७ ॥
 
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद ।
मन्त्र ८[II.iv.8]
क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद ।
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद ।
ग्रहणाय
देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद ।
शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ८ ॥
भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद ।
सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ।
इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा ॥ बृह. २,४.६ ॥
 
मन्त्र ९[II.iv.9]
स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्
ग्रहणाय
वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९ ॥
 
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
मन्त्र १०[II.iv.10]
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ २,४.७ ॥
स यथाऽऽर्द्रैधाग्नेरभ्याहितात्पृथग्धूमा
विनिश्चरन्त्य्
एवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्
यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं
विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्य्
सामवेदस् अथर्वाङ्गिरसस् इतिहासस् पुराणम् विद्यास्
उपनिषदस् श्लोकास् सूत्राणि अनुव्याख्यानानि व्याख्याननि
अस्यैवैतानि निःश्वसितानि ॥ १० ॥
 
मन्त्र ११[II.iv.11]
स यथा सर्वासामपा समुद्र एकायनम्
एव सर्वेषा स्पर्शानां त्वगेकायनम्
एव सर्वेषां गन्धानां नासिकैकायनम्
एव सर्वेषा रसानां जिह्वैकायनम्
एव सर्वेषा रूपाणां चक्षुरेकायनम्
एव सर्वेषा शब्दाना श्रोत्रमेकायनम्
एव सर्वेषा सङ्कल्पानां मन एकायनम्
एव सर्वासां विद्याना हृदयमेकायनम्
एव सर्वेषां कर्मणा हस्तावेकायनम्
एव सर्वेषामानन्दानामुपस्थ एकायनम्
एव सर्वेषां विसर्गाणां पायुरेकायनम्
एव सर्वेषामध्वनां पादावेकायनम्
एव सर्वेषां वदानां वागेकायनम् ॥ ११ ॥
 
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ २,४.८ ॥
मन्त्र १२[II.iv.12]
स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत
न हास्योद्ग्रहणायेव न हास्योद्ग्रहणायैव स्याद्
यतो यतस्त्वाददीत लवणमेवैवं वा अर इदं महद्
भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय
एतेभ्यस् भूतेभ्यस् समुत्थाय
तान्येवानुविनश्यति
न प्रेत्य सञ्ज्ञाऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १२ ॥
 
मन्त्र १३[II.iv.13]
सा होवाच मैत्रेय्य्
अत्रैव मा भगवानमूमुहद्
न प्रेत्य सञ्ज्ञाऽस्तीति ।
स होवाच
न वा अरेऽहं मोहं ब्रवीम्य्
अलं वा अर इदं विज्ञानाय ॥ १३ ॥
 
स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ २,४.९ ॥
मन्त्र १४[II.iv.14]
यत्र हि द्वैतमिव भवति
तदितर इतरं जिघ्रति
तदितर इतरं पश्यति
तदितर इतर शृणोति
तदितर इतरमभिवदति
तदितर इतरं मनुते
तदितर इतरं विजानाति ।
यत्र वा अस्य सर्वमात्मैवाभूत्
तत्केन कं जिघ्रेत्
तत्केन कं पश्येत्
तत्केन क शृणुयात्
तत्केन कमभिवदेत्
तत्केन कं मन्वीत
तत्केन कं विजानीयात् ।
येनेद सर्वं विजानाति
तं केन विजानीयाद्
विज्ञातारमरे केन विजानीयादिति ॥ १४ ॥
 
इति चतुर्थं ब्राह्मणम् ॥
 
स यथार्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येव वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननि ।
'''पञ्चमं ब्राह्मणम्'''
अस्यैवैतानि निश्वसितानि ॥ बृह. २,४.१० ॥
 
मन्त्र १[II.v.1]
इयं पृथिवी सर्वेषां भूतानां मध्व्
अस्यै पृथिव्यै सर्वाणि भूतानि मधु
यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्म शारीरस्तेजोमयोऽमृतमयः पुरुषः
अमृतमयस् पुरुषस्
अयमेव स योऽयमात्मेदममृतम्
इदं ब्रह्म्
एद सर्वम् ॥ १ ॥
 
स यथा सर्वासामपां समुद्र एकायनम् ।
मन्त्र २[II.v.2]
इमा आपःएवं सर्वेषां भूतानांस्पर्शानां त्वगेकायनम् मध्व्
एवं सर्वेषां गन्धानां नासिके एकायनम् ।
असामपा सर्वाणि भूतानि मधु
एवं सर्वेषां रसानां जिह्वैकायनम् ।
यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषः
एवं सर्वेषां रूपाणां चक्षुरेकायनम् ।
यश्चायमध्यात्म रैतसस्तेजोमयोऽमृतमयः पुरुषो
एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् ।
ऽयमेव स योऽयमात्मेदममृतम्
एवं सर्वेषां संकल्पानां मन एकायनम् ।
इदं ब्रह्म्
एवं सर्वासां विद्यानां हृदयमेकायनम् ।
एद सर्वम् ॥ २ ॥
एवं सर्वेषां कर्मणां हस्तावेकायनम् ।
एवं सर्वेषामानन्दानामुपस्थ एकायनम् ।
एवं सर्वेषां विसर्गाणां पायुरेकायनम् ।
एवं सर्वेषामध्वनां पादावेकायनम् ।
एवं सर्वेषां वेदानां वागेकायनम् ॥ बृह. २,४.११ ॥
 
मन्त्र ३[II.v.3]
अयमग्निः सर्वेषां भूतानां मध्व्
अस्याग्नेः सर्वाणि भूतानि मधु
यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषो
ऽयमेव स योऽयमात्मेदममृतम्
इदं ब्रह्म्
एद सर्वम् ॥ ३ ॥
 
स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् ।
मन्त्र ४[II.v.4]
यतोयतस्त्वाददीत लवणम् ।
अयं वायुः सर्वेषां भूतानां मध्व्
एवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव ।
अस्य वायोः सर्वाणि भूतानि मधु
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति ।
यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो
न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि ।
यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषो
इति होवाच याज्ञवल्क्यः ॥ २,४.१२ ॥
ऽयमेव स योऽयमात्मेदं अमृतम्।
इदं ब्रह्मेद सर्वम् ॥ ४ ॥
 
मन्त्र ५[II.v.5]
अयमादित्यः सर्वेषां भूतानां मध्व्
अस्याऽऽदित्यस्य सर्वाणि भूतानि मधु
यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषो
ऽयमेव स योऽयमात्मेदममृतम्
इदं ब्रह्मेद सर्वम् ॥ ५ ॥
 
सा होवाच मैत्रेयी अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति ।
मन्त्र ६[II.v.6]
स होवाच न वा अरेऽहं मोहं ब्रवीमि ।
इमा दिशः सर्वेषां भूतानां मध्व्
अलं वा अर इदं विज्ञानाय ॥ २,४.१३ ॥
आसां दिशा सर्वाणि भूतानि मधु
यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्म श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः
पुरुषो
ऽयमेव स योऽयमात्मेदममृतम्
इदं ब्रह्मेद सर्वम् ॥ ६ ॥
 
मन्त्र ७[II.v.7]
अयं चन्द्रः सर्वेषां भूतानां मध्व्
अस्य चन्द्रस्य सर्वाणि भूतानि मधु
यश्चायमस्मिंश्चन्द्रे तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषो
ऽयमेव स योऽयमात्मेदममृतम्
इदं ब्रह्मेद सर्वम् ॥ ७ ॥
 
यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरं जिघ्रति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति ।
मन्त्र ८[II.v.8]
यत्र वास्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केन कं शृणुयात्तत्केन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात् ।
इयं विद्युत्सर्वेषां भूतानं मध्व्
येनेदं सर्वं विजानाति तं केन विजानीयात् ।
अस्यै विद्युतः सर्वाणि भूतानि मधु
विज्ञातारमरे केन विजानीयादिति ॥ बृह. २,४.१४ ॥
यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषो
ऽयमेव स योऽयमात्मेदममृतम्
इदं ब्रह्मेद सर्वम् ॥ ८ ॥
 
मन्त्र ९[II.v.9]
अय स्तनयित्नुः सर्वेषां भूतानां मध्व्
अस्य स्तनयित्नोः सर्वाणि भूतानि मधु
यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्म शाब्दः सौवरस्तेजोमयोऽमृतमयः
पुरुषो
ऽयमेव स योऽयमात्मेदममृतम्
इदं ब्रह्मेद सर्वम् ॥ ९ ॥
 
इयं पृथिवी सर्वेषां भूतानां मधु ।
मन्त्र १०[II.v.10]
अस्यै पृथिव्यै सर्वाणि भूतानि मधु ।
अयमाकाशः सर्वेषां भूतानां मध्व्
यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यस्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
अस्याऽऽकाशस्य सर्वाणि भूतानि मधु
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१ ॥
यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्म हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषः
ऽयमेव स योऽयमात्मेदममृतम्
इदं ब्रह्मेद सर्वम् ॥ १० ॥
 
मन्त्र ११[II.v.11]
अयं धर्मः सर्वेषां भूतानां मध्व्
अस्य धर्मस्य सर्वाणि भूतानि मधु
यश्चायमस्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषो
ऽयमेव स योऽयमात्मेदममृतम्
इदं ब्रह्मेद सर्वम् ॥ ११ ॥
 
इमा आपः सर्वेषां भूतानां मधु ।
मन्त्र १२[II.v.12]
आसामपां सर्वाणि भूतानि मधु ।
इद सत्य सर्वेषां भूतानां मध्व्
यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
अस्य सत्यस्य सर्वाणि भूतानि मधु
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.२ ॥
यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्म सात्यस्तेजोमयोऽमृतमयः पुरुषो
ऽयमेव स योऽयमात्मेदममृतम्
इदं ब्रह्मेद सर्वम् ॥ १२ ॥
 
मन्त्र १३[II.v.13]
इदं मानुष सर्वेषां भूतानां मध्व्
अस्य मानुषस्य सर्वाणि भूतानि मधु
यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषो
ऽयमेव स योऽयमात्मेदममृतम्
इदं ब्रह्मेद सर्वम् ॥ १३ ॥
 
अयमग्निः सर्वेषां भूतानां मधु ।
मन्त्र १४[II.v.14]
अस्याग्नेः सर्वाणि भूतानि मधु ।
अयमात्मा सर्वेषां भूतानां मध्व्
यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
अस्याऽऽत्मनः सर्वाणि भूतानि मधु
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.३ ॥
यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो
 
यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषो
 
ऽयमेव स योऽयमात्मेदममृतम्
अयं वायुः सर्वेषां भूतानां मधु ।
इदं ब्रह्मेद सर्वम् ॥ १४ ॥
अस्य वायोः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषो यमेव स योऽयमात्मा ।
इदं अमृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.४ ॥
 
 
अयमादित्यः सर्वेषां भूतानां मधु ।
अस्यादित्यस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.५ ॥
 
 
इमा दिशः सर्वेषां भूतानां मधु ।
आसां दिशां सर्वाणि भूतानि मधु ।
यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.६ ॥
 
 
अयं चन्द्रः सर्वेषां भूतानां मध्व् ।
अस्य चन्द्रस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतम् ।
इदं ब्रह्मेदं सर्वम् ॥ २,५.७ ॥
 
 
इयं विद्युत्सर्वेषां भूतानं मधु ।
अस्यै विद्युतः सर्वाणि भूतानि मधु ।
यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.८ ॥
 
 
अयं स्तनयित्नुः सर्वेषां भुतानां मधु ।
अस्य स्तनयित्नोः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.९ ॥
 
 
अयमाकाशः सर्वेषां भूतानां मधु ।
अस्याकाशस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१० ॥
 
 
अयं धर्मः सर्वेषां भूतानां मधु ।
अस्य धर्मस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.११ ॥
 
 
इदं सत्यं सर्वेषां भूतानां मधु ।
अस्य सत्यस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१२ ॥
 
 
इदं मानुषं सर्वेषां भूतानां मधु ।
अस्य मानुषस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१३ ॥
 
 
अयमात्मा सर्वेषां भूतानां मधु ।
अस्यात्मनः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.१४ ॥॥
 
 
स वा अयमात्मा सर्वेषां अधिपतिः सर्वेषां भूतानां राजा ।
तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः ।
एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ २,५.१५ ॥
 
मन्त्र १५[II.v.15]
स वा अयमात्मा सर्वेषां भूतानामधिपतिः
सर्वेषां भूताना राजा ।
तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता
एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे
प्राणाः सर्व एत आत्मानः समर्पिताः ॥ १५ ॥
 
मन्त्र १६[II.v.16]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् ।
उवाच
दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ २,५.१६ ॥
तदेतदृषिः पश्यन्नवोचत् ।
 
तद्वाम्
नरा
सनये दस उग्रम्
आविष्कृणोमि
तन्यतुर्न वृष्टिम् ।
दध्यङ् ह यन्मध्वाथर्वणो वाम्
अश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ १६ ॥
 
मन्त्र १७[II.v.17]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम्
स वां मधु प्र वोचदृतायन् त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वामिति ॥ बृह. २,५.१७ ॥
आथर्वणायाश्विनौ दधीचेऽश्व्य शिरः प्रत्यैरयतम् ।
 
स वां मधु प्रवोचदृतायन्
त्वाष्ट्रं यद्
दस्राव्
अपि कक्ष्यं वामिति ॥ १७ ॥
 
मन्त्र १८[II.v.18]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः ।
पुरः स पक्षी भुत्वा पुरः पुरुष आविशदिति ।
पुरश्चक्रे द्विपदः
स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः ।
पुरश्चक्रे चतुष्पदः ।
नैनेन किं चनानावृतम् ।
पुरः स
नैनेन किं चनासंवृतम् ॥ २,५.१८ ॥
पक्षी भूत्वा
 
पुरः पुरुष आविशदिति ।
स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो
नैनेन किंचनानावृतम्
नैनेन किंचनासंवृतम् ॥ १८ ॥
 
मन्त्र १९[II.v.19]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति ।
रूपरूपं प्रतिरूपो बभूव
अयं वै हरयोऽयं वै दश च सहस्रणि बहूनि चानन्तानि च ।
तदस्य रूपं प्रतिचक्षणाय ।
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् ।
इन्द्रो मायाभिः पुरुरूप ईयते
अयमात्मा ब्रह्म सर्वानुभूः ।
युक्ता ह्यस्य हरयः शता दशेतिय्
इत्यनुशासनम् ॥ बृह. २,५.१९ ॥
अयं वै हरयो
ऽयं वै दश च सहस्रणि बहूनि चानन्तानि च ।
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्
अयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम् ॥ १९ ॥
 
इति पञ्चमं ब्राह्मणम् ॥
 
अथ वंशः
'''षष्ठं ब्राह्मणम्'''
पौतिमाष्यो गौपवनात् ।
गौपवनः पशुतिमाष्यात् ।
पशुतिमाष्यो गौपवनात् ।
गौपवनः कौशिकात् ।
कौशिकः कौण्डिन्यात् ।
कौण्डिन्यः शाण्डिल्यात् ।
शाण्डिल्यः कौशिकाच्च गौतमाच्च ।
गौतमः ॥ बृह. २,६.१ ॥
 
मन्त्र १[II.vi.1]
अथ वशः
पौतिमाष्यो गौपवनाद्
गौपवनः पौतिमाष्यात्
पौतिमाष्यो गौपवनाद्
गौपवनः कौशिकात्
कौशिकः कौण्डिन्यात्
कौण्डिन्यः शाण्डिल्याच्
छाण्डिल्यः कौशिकाच्च गौतमाच्च
गौतमः ॥ १ ॥
 
आग्निवेश्यात् ।
मन्त्र २[II.vi.2]
आग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्च ।
आग्निवेश्याद्
आनभिम्लात आनभिम्लातात् ।
अग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्च्
आनभिम्लात आनभिम्लाताद्आनभिम्लातात् ।
आनभिम्लातो गौतमात् ।
अनभिम्लात अनभिम्लाताद्
गौतमः सैतवप्राचीनयोग्याभ्याम् ।
अनभिम्लातो गौतमाद्
सैतवप्राचीनयोग्यौ पाराशर्यात् ।
गौतमः सैतवप्राचीनयोग्याभ्या,
पाराशर्यो भारद्वाजात् ।
सैतवप्राचीनयोग्यौ पाराशर्यात्
भारद्वाजो भारद्वाजाच्च गौतमाच्च ।
पाराशर्यो भारद्वाजाद्
गौतमो भारद्वाजात् ।
भारद्वाजो भारद्वाजाच्च गौतमाच्च
भारद्वाजः पाराशर्यात् ।
गौतमो भारद्वाजाद्
पाराशर्यो वैजवापायनात् ।
भारद्वाजः पाराशर्यात्
वैजवापायनः कौशिकायनेः ।
पाराशर्यो वैजवापायनाद्
कौशिकायनिः ॥ बृह. २,६.२ ॥
वैजवापायनः कौशिकायनेः
कौशिकायनिः ॥ २ ॥
 
मन्त्र ३[II.vi.3]
घृतकौशिकाद्
घृतकौशिकः पाराशर्यायणात्
पारशर्यायणः पाराशर्यात्
पाराशर्यो जातूकर्ण्याज्
जातूकर्ण्य आसुरायणाच्च यास्काच्च्
ऽऽसुरायणस्त्रैवणेस्
त्रैवणिरौपजन्धनेर्
औपजन्धनिरासुर्र्
आसुरिर्भारद्वाजाद्
भारद्वाज आत्रेयाद्
अत्रेयो माण्टेर्
माण्टिर्गौतमाद्
गौतमो गौतमाद्
गौतमो वात्स्याद्
वात्स्यः शाण्डिल्याच्
छाण्डिल्यः कैशोर्यात्काप्यात्
कैशोर्यः काप्यः कुमारहारितात्
कुमारहारितो गालवाद्
गालवो विदर्भीकौण्डिन्याद्
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्
वत्सनपाद्बाभ्रवः पथः सौभरात्
पन्थाः सौभरोऽयास्यादाङ्गिरसाद्
अयास्य आङ्गिरस आभूतेस्त्वाष्ट्राद्
आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्
विश्वरूपस्त्वाष्ट्रोऽश्विभ्याम्
अश्विनौ दधीच आथर्वणाद्
दध्यङ्ङाथर्वणोऽथर्वणो दैवाद्
अथर्वा दैवो मृत्योः प्राध्वसनान्
मृत्युः प्राध्वसनः प्रध्वसनात्
प्रध्वसन एकर्षेः
एकर्षिर्विप्रचित्तेर्
विप्रचित्तिर्व्यष्टेर्
व्यष्टिः सनारोः
सनारुः सनातनात्
सनातनः सनगात्
सनगः परमेष्ठिनः
परमेष्ठी ब्रह्मणो
ब्रह्म स्वयम्भु
ब्रह्मणे नमः ॥ ३ ॥
 
घृतकौशिकात् ।
घृतकौशिकः प्राशर्यायणात् ।
पारशर्यायणः पाराशर्यात् ।
पाराशर्यो जातूकर्ण्यात् ।
जातूकर्ण्य आसुरायणाच्च यास्काच्च ।
आसुरायणस्त्रैवणेः ।
त्रैवणिरौपजन्धनेः ।
औपजन्धनिरासुरेः ।
आसुरिर्भारद्वाजात् ।
भारद्वाज आत्रेयात् ।
आत्रेयो माण्टेः ।
माण्टिर्गौतमात् ।
गौतमो वात्स्यात् ।
वात्स्यः शाण्डिल्यात् ।
शाण्डिल्यः कैशोर्यात्काप्यात् ।
कैशोर्यः काप्यः कुमारहारितात् ।
कुमारहारितो गालवात् ।
गालवो विदर्भीकौण्डिन्यात् ।
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् ।
वत्सनपाद्बाभ्रवः पथः सौभरात् ।
पन्थाः सौभरोऽयास्यादाङ्गिरसात् ।
अयास्य आङ्गिरस आभूतेस्त्वाष्ट्रात् ।
आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्रात् ।
विश्वरूपस्त्वाष्ट्रोऽव्शिभ्याम् ।
अश्विनौ दधीच आथर्वणात् ।
दध्यङ्ङाथर्वणोऽथर्वणो दैवात् ।
अथर्वा दैवो मृत्योः प्राध्वंसनात् ।
मृत्युः प्राध्वंसनः प्रध्वंसनात् ।
प्रध्वंसन एकर्षेः ।
एकर्षिर्विप्रचित्तेः ।
विप्रचित्तिर्व्यष्टेर् ।
व्यष्टिः सनारोः ।
सनारुः सनातनात् ।
सनातनः सनगात् ।
सनगः परमेष्ठिनः ।
परमेष्ठी ब्रह्मणः ।
ब्रह्म स्वयंभु ।
ब्रह्मणे नमः ॥ बृह. २,६.३ ॥
इति षष्ठं ब्राह्मणम् ॥
 
॥ इति बृहदारण्यकोपनिषदि द्वितीयोऽध्यायः ॥
</span></poem>
 
[https://sa.wikisource.org/wiki/बृहदारण्यक_उपनिषद्_1a प्रथमोऽध्यायः (previous chapter)]
"https://sa.wikisource.org/wiki/बृहदारण्यक_उपनिषद्_2p" इत्यस्माद् प्रतिप्राप्तम्