"बृहदारण्यक उपनिषद् 5p" इत्यस्य संस्करणे भेदः

w/link
No edit summary
पङ्क्तिः २:
 
'''प्रथमं ब्राह्मणम् ।'''
<poem><span style="font-size: 14pt; line-height: 200%">
पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।
खं ब्रह्म ।
खं पुराणम् ।
वायुरं खम् ।
इति ह स्माह कौरव्यायणीपुत्रः ।
वेदोऽयं ब्राह्मणा विदुः ।
वेदैनेन यद्वेदितव्यम् ॥ ५,१.१ ॥
 
[V.i.1]
ॐ पूर्णमदः
पूर्णमिदं
पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय
पूर्णमेवावशिष्यते ।
ॐ३ खं ब्रह्म
खं पुराणं
वायुरं खम्
इति ह स्माऽऽह कौरव्यायणीपुत्रो ।
वेदोऽयम्
ब्राह्मणा विदुर्
वेदैनेन यद्वेदितव्यम् ॥ १ ॥
 
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः ।
इति प्रथमं ब्राह्मणम् ॥
देवा मनुष्या असुराः ।
उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दाम्यतेति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ॥ बृह. ५,२.१ ॥
 
'''द्वितीयं ब्राह्मणम् ।'''
 
अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति ।
मन्त्र १[V.2.1]
तेभ्यो हैतदेवाक्षरमुवाच द इति ।
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्
देवा मनुष्या असुरा
उषित्वा ब्रह्मचर्यं देवा ऊचुर्
ब्रवीतु नो भवानिति ।
तेभ्यो हैतदक्षरमुवाच
द इति
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुर्होचुः ।
दत्तेति न आत्थेति ।
दाम्यतेति न आत्थेत्य्
ओमिति होवाच व्यज्ञासिष्टेति ॥ ५,२.२ ॥
व्यज्ञासिष्टेति ॥ १ ॥
 
अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति ।
मन्त्र २[V.2.2]
तेभ्यो हैतदेवाक्षरमुवाच द इति ।
अथ हैनं मनुष्या ऊचुर्
ब्रवीतु नो भवानिति ।
तेभ्यो हैतदेवाक्षरमुवाच
द इति
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुर्होचुः ।
दयध्वमिति न आत्थेति ।
दत्तेति न आत्थेत्य्
ओमिति होवाच व्यज्ञासिष्टेति ।
तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति ।
व्यज्ञासिष्टेति ॥ २ ॥
दम्यत दत्त दयध्वमिति ।
तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ बृह. ५,२.३ ॥
 
मन्त्र ३[V.2.3]
अथ हैनमसुरा ऊचुर्
ब्रवीतु नो भवानिति ।
तेभ्यो हैतदेवाक्षरमुवाच
द इति
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुर्
दयध्वमिति न आत्थेत्य्
ओमिति होवाच
व्यज्ञासिष्टेति ।
तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्
द द द इति
दाम्यत दत्त दयध्वमिति ।
तदेतत्त्रय शिक्षेद्
दमं
दानं
दयामिति ॥ ३ ॥
 
एष प्रजापतिर्यद्धृदयम् ।
इति द्वितीयं ब्राह्मणम् ॥
एतद्ब्रह्म ।
एतत्सर्वम् ।
तदेतत्त्र्यक्षरं हृदयमिति ।
हृ इत्येकमक्षरम् ।
अभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद ।
द इत्येकमक्षरम् ।
ददत्यस्मै स्वाश्चान्ये च य एवं वेद ।
यमित्येकमक्षरम् ।
एति स्वर्गं लोकं य एवं वेद ॥ ५,३.१ ॥
 
'''तृतीयं ब्राह्मणम् ।'''
 
तद्वै तदेतदेव तदास ।
[V.3.1]
एष प्रजापतिर्यद्धृदयम्
एतद्ब्रह्मैतत्सर्वम् ।
तदेतत्त्र्यक्षर
हृदयमिति ।
हृ इत्येकमक्षरम्
अभिहरन्त्यस्मै स्वाश्चान्ये च
य एवं वेद ।
द इत्येकमक्षरम्
ददत्यस्मै स्वाश्चान्ये च
य एवं वेद ।
यमित्येकमक्षरम्
एति स्वर्गं लोकं
य एवं वेद ॥ १ ॥
 
इति तृतीयं ब्राह्मणम् ॥
 
'''चतुर्थं ब्राह्मणम् ।'''
 
[V.iv.1]
तद्वै तद्
एतदेव तदास
सत्यमेव ।
स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकान् जित इन्न्वसावसत् य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति ।
सत्यं ह्येव ब्रह्म ॥ बृह. ५,४.१ ॥
सत्यं ब्रह्मेति
जयतीमाल्लोकाञ्
जित इन्न्वसावसद्
य एवमेतन्महद्यक्षं प्रथमजं वेद
सत्यं ब्रह्मेति
सत्य ह्येव ब्रह्म ॥ १ ॥
 
इति चतुर्थं ब्राह्मणम् ॥
 
'''पञ्चमं ब्राह्मणम् ।'''
 
आप एवेदमग्र आसुः ।
मन्त्र १[v.V.1]
ता आपः सत्यमसृजन्त ।
अप एवेदमग्र आसुस्
सत्यं ब्रह्म ।
ता आपः सत्यमसृजन्त
सत्यं ब्रह्म प्रजापतिम् ।
प्रजापतिर्देवान् ।
ब्रह्म प्रजापतिम्
ते देवाः सत्यमेवोपासते ।
प्रजापतिर्देवास्
तदेतत्त्र्यक्षरं सतियमिति स इत्येकमक्षरम् ।
ते देवाः सत्यमेवोपासते
तीत्येकमक्षरम् ।
तदेतत्त्र्यक्षर
सत्यमिति ।
स इत्येकमक्षरम्
तीत्येकमक्षरम्
यमित्येकमक्षरम् ।
प्रथमोत्तमे अक्षरे सत्यम्सत्यं मध्यतोऽनृतम् ।
मध्यतोऽनृतम् तदेतदनृतमुभयतः सत्येन परिगृहीतम् ।
सत्येन परिगृहीत
सत्यभूयमेव भवति ।
नैनंविद्वासमनृतनैवंविद्वांसमनृतं हिनस्ति ॥ बृह. ५,५.१ ॥
 
मन्त्र २[V.v.2]
तद्यत्तत्सत्यमसौ स आदित्यो ।
य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्
पुरुषस्
तावेतावन्योऽन्यस्मिन्प्रतिष्ठितौ
रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः
प्राणैरयममुष्मिन्
स यदोत्क्रमिष्यन्भवति
शुद्धमेवैतन्मण्डलं पश्यति
नैनमेते रश्मयः प्रत्यायन्ति ॥ २ ॥
 
तद्यत्तत्सत्यमसौ स आदित्यः ।
मन्त्र ३[V.v.3]
य एष एतस्मिन्मण्डले पुरुषस्पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योऽन्यस्मिन् प्रतिष्ठितौ ।
रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् ।
तस्य भूरिति शिर
स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति ।
एक शिर
नैनमेते रश्मयः प्रत्यायन्ति ॥ ५,५.२ ॥
एकमेतदक्षरं
 
भुव इति बाहू
 
द्वौ बाहू
य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरः ।
द्वे एते अक्षरे
एकं शिर एकमेतदक्षरम् ।
स्वरिति प्रतिष्ठा
भुव इति बाहू ।
द्वौ बाहू द्वे एते अक्षरे ।
स्वरिति प्रतिष्ठा ।
द्वे प्रतिष्ठे द्वे एते अक्षरे ।
तस्योपनिषदहरिति ।
हन्ति पाप्मानं जहाति च य एवं वेद ॥ बृह. ५,५.३ ॥
य एवं वेद ॥ ३ ॥
 
 
मन्त्र ४[V.v.4]
योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिरः ।
योऽयं दक्षिणेऽक्षन्पुरुषस्
एकं शिर एकमेतदक्षरम् ।
तस्य भूरिति शिरः
भुव इति बाहू ।
एक शिर
द्वौ बाहू द्वे एते अक्षरे ।
एकमेतदक्षरम्
स्वरिति प्रतिष्ठा ।
भुव इति बाहू
द्वे प्रतिष्ठे द्वे एते अक्षरे ।
द्वौ बाहू
द्वे एते अक्षरे
स्वरिति प्रतिष्ठा
द्वे प्रतिष्ठे
द्वे एते अक्षरे ।
तस्योपनिषदहमिति ।
हन्ति पाप्मानं जहाति च य एवं वेद ॥ ५,५.४ ॥
य एवं वेद ॥ ४ ॥
 
इति पज्ञ्चमं ब्राह्मणम् ॥
 
मनोमयोऽयं पुरुषो भाःसत्यः ।
'''षष्ठं ब्राह्मणम्'''
तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा ।
स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ॥ ५,६.१ ॥
 
विद्युद्ब्रह्मेत्याहुः ।
[V.vi.1]
विदानाद्विद्युत् ।
मनोमयोऽयं पुरुषो
विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेति ।
भाःसत्यस्
विद्युद्ध्येव ब्रह्म ॥ बृह. ५,७.१ ॥
तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा
स एष सर्वस्य सर्वस्येशानः
सर्वस्याधिपतिः
सर्वमिदं प्रशास्ति यदिदं किञ्च ॥ १ ॥
 
इति षष्ठं ब्राह्मणम् ॥
 
'''सप्तमं ब्राह्मणम् ।'''
 
[V.7.1]
विद्युद् ब्रह्मेत्याहुर्
विदानाद्विद्युद्
विद्यत्येनं पाप्मनो
य एवं वेद
विद्युद्ब्रह्मेति ।
विद्युद्ध्येव ब्रह्म ॥ १ ॥
 
इति सप्तमं ब्राह्मणम् ॥
 
'''अष्टमं ब्राह्मणम् ।'''
 
[V.8.1]
वाचं धेनुमुपासीत ।
तस्याश्चत्वारः स्तनाः
स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्स्वधाकारः ।
तस्यै द्वौ स्तनौ देवा उपजीवन्ति
स्वाहाकारं च वषट्कारं च
हन्तकारं मनुष्याः
स्वधाकारं पितरः ।
तस्याः प्राण ऋषभो मनो वत्सः ॥ ५,८.१ ॥
मनो वत्सः ॥ १ ॥
 
इत्यष्टमं ब्राह्मणम् ॥
 
अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे ।
'''नवमं ब्राह्मणम् ।'''
येनेदमन्नं पच्यते ।
 
यदिदमद्यते ।
[V.ix.1]
तस्यैष घोषो भवति ।
अयमाग्निर्वैश्वानरो योऽयमन्तः पुरुषे
येनेदमन्नं पच्यते यदिदमद्यते ।
तस्यैष घोषो भवति
यमेतत्कर्णावपिधाय शृणोति ।
स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति ॥ बृह. ५,९.१ ॥
स यदोत्क्रमिष्यन्भवति
नैनं घोष शृणोति ॥ १ ॥
 
इति नवमं ब्राह्मणम् ॥
 
'''दशमं ब्राह्मणम् ।'''
 
यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति ।
[V.x.1]
तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् ।
यदा वै पुरुषोऽस्माल्लोकात्प्रैति
स वायुमागच्छति
तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं
तेन स ऊर्ध्व आक्रमते ।
स आदित्यमागच्छति
तस्मै स तत्र विजिहीते यथालम्बरस्य खम्
यथा लम्बरस्य खम् ।
तेन स ऊर्ध्व आक्रमते ।
स चन्द्रमसमागच्छति
तस्मै स तत्र विजिहीते
यथा दुन्दुभेः खम्
तेन स ऊर्ध्व आक्रमते ।
स लोकमागच्छत्यशोकमहिमम्
तस्मिन्वसतितस्मिन् वसति शाश्वतीः समाः ॥ बृह. ५,१०.१ ॥
 
एतद्वै परमं तपो यद्व्याहितस्तप्यते ।
इति दशमं ब्राह्मणम् ॥
परमं हैव लोकं जयति य एवं वेद ।
एतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति ।
परमं हैव लोकं जयति य एवं वेद ।
एतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति ।
परमं हैव लोकं जयति य एवं वेद ॥ ५,११.१ ॥
 
'''एकादशं ब्राह्मणम् ।'''
 
अन्नं ब्रह्मेत्येक आहुः ।
[V.xi.1]
तन्न तथा ।
एतद्वै परमं तपो यद्व्याहितस्तप्यते
पूयति वा अन्नमृते प्राणात् ।
परम हैव लोकं जयति
प्राणो ब्रह्मेत्येक आहुः ।
य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्य हरन्ति
तन्न तथा ।
परम हैव लोकं जयति
शुष्यति वै प्रण ऋतेऽन्नात् ।
य एवं वेदैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति
एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः ।
परम हैव लोकं जयति
तद्ध स्माह प्रातृदः पितरम् ।
य एवं वेद ॥ ११ ॥
किं स्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति ।
 
स ह स्माह पाणिना मा प्रातृद ।
इति एकादशं ब्राह्मणम् ॥
 
'''द्वादशं ब्राह्मणम् ।'''
 
[V.12.1]
अन्नं ब्रह्मेत्येक आहुस्
तन्न तथा
पूयति वा अन्नमृते प्राणात्
प्राणो ब्रह्मेत्येक आहुस्
तन्न तथा
शुष्यति वै प्राण ऋतेऽन्नाद्
एते ह त्वेव देवते
एकधाभूयं भूत्वा
परमतां गच्छतस्
तद्ध स्माऽऽह प्रातृदः पितरम्
कि स्विदेवैवं विदुषे साधु कुर्याम्
किमेवास्मा असाधु कुर्यामिति ।
स ह स्माह पाणिना
मा
प्रातृद
कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति ।
तस्मा उ हैतदुवाच वीति ।
अन्नं वै वि ।
वीत्य्
अन्नं वै वि
अन्ने हीमानि सर्वाणि भूतानि विष्टानि ।
रमिति
प्राणो वै रंरम् ।
प्राणे हीमानि सर्वाणि भूतानि रमन्ते ।
सर्वाणि ह वा अस्मिन् भूतानि विशन्ति
सर्वाणि भूतानि रमन्ते य एवं वेद ॥ ५,१२.१ ॥
य एवं वेद ॥ १२ ॥
 
इति द्वादशं ब्राह्मणम् ॥
 
उक्थम् ।
'''त्रयोदशं ब्राह्मणम्'''
प्राणो वा उक्थम् ।
प्राणो हीदं सर्वमुत्थापयति ।
उद्धस्मादुक्थविद्वीरस्तिष्ठति ।
उक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ बृह. ५,१३.१ ॥
 
मन्त्र १[V.13.1]
उक्थम्
प्राणो वा उक्थम्
प्राणो हीद सर्वमुत्थापयत्य्
उद्धास्मा धस्मादुक्थविद्वीरस्तिष्ठत्य्
उक्थस्य सायुज्य सलोकतां जयति
य एवं वेद ॥ १ ॥
 
यजुः ।
मन्त्र २[V.13.2]
प्राणो वै यजुः
प्राणो वै यजुः
प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते ।
युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय
यजुषः सायुज्यसायुज्यं सलोकतां जयति य एवं वेद ॥ ५,१३.२ ॥
य एवं वेद ॥ २ ॥
 
 
मन्त्र ३[V.13.3]
साम
प्राणो वै साम
प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि ।
सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते
साम्नः सायुज्यसायुज्यं सलोकतां जयति य एवं वेद ॥ ५,१३.३ ॥
 
य एवं वेद ॥ ३ ॥
 
क्षत्रम् ।
प्राणो वै क्षत्रम् ।
प्राणो हि वै क्षत्रम् ।
 
मन्त्र ४[V.13.4]
क्षत्रम्
प्राणो वै क्षत्रम्
प्राणो हि वै क्षत्रम्
त्रायते हैनं प्राणः क्षणितोः ।
प्र क्षत्रमत्रमाप्नोति ।
प्र क्षत्रमत्रमप्नोति
क्षत्रस्य सायुज्यसायुज्यं सलोकतां जयति य एवं वेद ॥ बृह. ५,१३.४ ॥
य एवं वेद ॥ ४ ॥
 
इति त्रयोदशं ब्राह्मणम् ॥
 
भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि ।
'''चतुर्दशं ब्राह्मणम् ।'''
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ५,१४.१ ॥
 
मन्त्र १[V.xiv.1]
भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्य्
अष्टाक्षर ह वा एकं गायत्र्यै पदम्
एतदु हैवास्या एतत्
स यावदेषु त्रिषु लोकेषु
तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ १ ॥
 
ऋचो यजूषि सामानीत्यष्टावक्षराणि ।
मन्त्र २[V.xiv.2]
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
ऋचो यजूषि सामानीत्यष्टावक्षराण्य्
एतदु हैवास्या एतत् ।
अष्टाक्षर ह वा एकं गायत्र्यै पदम्।
स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ५,१४.२ ॥
एतदु हैवास्या एतत्
स यावतीयं त्रयी विद्या
तावद्ध जयति
योऽस्या एतदेवं पदं वेद ॥ २ ॥
 
मन्त्र ३[V.xiv.3]
प्राणोऽपानो व्यान इत्यष्टावक्षराणि
अष्टाक्षर ह वा एकं गायत्र्यै पदम्
एतदु हैवास्या एतत्
स यावदिदं प्राणि
तावद्ध जयति
योऽस्या एतदेवं पदं वेद
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति
यद्वै चतुर्थं तत्तुरीयम्
दर्शतं पदमिति
ददृश इव ह्येष
परोरजा इति
सर्वमु ह्येवैष रज उपर्युपरि तपत्य्
एव हैव श्रिया यशसा तपति
योऽस्या एतदेवं पदं वेद ॥ ३ ॥
 
प्राणोऽपानो व्यान इत्यष्टावक्षराणि ।
मन्त्र ४[V.xiv.4]
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
सैषा गायत्र्येतस्मिस्तुरीये दर्शते पदे परोरजसि
एतदु हैवास्या एतत् ।
प्रतिष्ठिता
स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद ।
तद्वै तत्सत्ये प्रतिष्ठितं
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
चक्षुर्वै सत्यम्
यद्वै चतुर्थं तत्तुरीयम् ।
चक्षुर्हि वै सत्यम्
दर्शतं पदमिति ददृश इव ह्येषः ।
तस्माद्यदिदानीं द्वौ विवदमानावेयाताम्
परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति ।
अहम् अदर्शम्
एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ बृह. ५,१४.३ ॥
अहमश्रौषमिति
 
य एव एवं ब्रूयाद्
 
अहम् अदर्शमिति
सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता ।
तद्वै तत्सत्ये प्रतिष्ठितम् ।
चक्षुर्वै सत्यम् ।
चक्षुर्हि वै सत्यम् ।
तस्माद्यदिदानीं द्वौ विवदमानावेयातमहमदर्शमहमश्रौषमिति ।
य एवं ब्रूयादहमदर्शमिति ।
तस्मा एव श्रद्दध्याम ।
तद्वै तत्सत्यं बले प्रतिष्ठितम्
प्राणो वै बलम्
तत्प्राणे प्रतिष्ठितम्
तस्मादाहुर्बलं सत्यादोगीय इति ।
तस्मादाहुर्
बल सत्यादोगीय इत्य्
एवं वेषा गायत्र्यध्यात्मं प्रतिष्ठिता ।
सा हैषा गयास्तत्रेगयांस्तत्रे ।
प्राणा वै गयास्गयाः ।
तत्प्राणास्तत्रे
तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम ।
तद्यद्गयास्तत्रे
स यामेवामूं सावित्रीमन्वाहैषैव सा ।
तस्माद् गायत्री नाम ।
स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ५,१४.४ ॥
स यामेवामू सावित्रीमन्वाहैषैव सा ।
स यस्मा अन्वाह
तस्य प्राणास्त्रायते ॥ ४ ॥
 
 
मन्त्र ५[V.xiv.5]
तातां हैतामेके सावित्रीमनुष्टुभमन्वाहुर्सावित्रीमनुष्टुभमन्वाहुः ।
वागनुष्टुप् ।
वागनुष्टुब्
एतद्वाचमनुब्रूम इति ।
न तथा कुर्याद्कुर्यात् ।
गायत्रीमेव सावित्रीमानुब्रूयात् ।
गायत्रीमेवानुब्रूयाद् ।
यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ बृह. ५,१४.५ ॥
 
न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ ५ ॥
 
स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयात् ।
अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयात् ।
अथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयात् ।
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
नैव केन चनाप्यम् ।
कुत उ एतावत्प्रतिगृह्णीयात् ॥ ५,१४.६ ॥
 
मन्त्र ६[V.xiv.6]
स य इमास्त्रींल्लोकान्पूर्णान्प्रतिगृह्णीयात्
सोऽस्या एतत्प्रथमं पदमाप्नुयाद्।
अथ यावतीयं त्रयी विद्या
यस्तावत्प्रतिगृह्णीयात्
सोऽऽस्या एतद्द्वितीयं पदमाप्नुयाद्
अथ यावदिदं प्राणि
यस्तावत्प्रतिगृह्णीयात्
सोऽस्या एतत्तृतीयं पदमाप्नुयाद्
अथास्या एतदेव तुरीयं दर्शतं पदम्
परोरजा य एष तपति
नैव केन चनाप्यम्
कुत उ एतावत्प्रतिगृह्णीयात् ॥ ६ ॥
 
तस्या उपस्थानम् ।
मन्त्र ७[V.xiv.7]
गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पदि ।
तस्या उपस्थानम्
अपदसि ।
गायत्र्य्
अस्येकपदी द्विपदी त्रिपदी चतुष्पद्य्
अपदसि
न हि पद्यसे ।
नमस्ते तुरीयाय दर्शताय पदाय परोरजसे
ऽसावदोअसावदो मा प्रापदिति
यं द्विष्यादसावस्मै कामो मा समर्धीति वा ।
यं द्विष्याद्
न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठते ।
असावस्मै कामो मा समृद्धीति वा
अहमदः प्रापमिति वा ॥ बृह. ५,१४.७ ॥
न हैवास्मै स कामः समृद्ध्यते यस्मा एवमुपतिष्ठते
ऽहमदः प्रापमिति वा ॥ ७ ॥
 
मन्त्र ८[V.xiv.8]
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच
यन्नु हो तद्गायत्रीविदब्रूथा
अथ कथ हस्ती भूतो वहसीति ।
मुख ह्यस्याः
सम्राण्
न विदां चकारेति होवाच ।
तस्या अग्निरेव मुखम्
यदि ह वा अपि बह्विवाग्नावभ्यादधति
सर्वमेव तत्सन्दहत्य्
एव हैवैवंविद्
यद्यपि बह्विव पापं कुरुते
सर्वमेव तत्सम्प्साय शुद्धः पूतोऽजरोऽमृतः
सम्भवति ॥ ८ ॥
 
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथाः ।
इति चतुर्दशं ब्राह्मणम् ॥
अथ कथं हस्तीभूतो वहसीति ।
मुखं ह्यस्याः सम्राण्न विदां चकरेति होवाच ।
तस्या अग्निरेव मुखम् ।
यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्संदहति ।
एवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः संभवति ॥ ५,१४.८ ॥
 
'''पञ्चदशं ब्राह्मणम् ।'''
 
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
[V.xv.1]
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।
हिरण्मयेन पात्रेण
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः ।
सत्यस्यापिहितं मुखम् ।
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ।
तत्त्वम्
वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।
पूषन्न्
ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ।
अपावृणु
अग्ने नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि विद्वान् ।
सत्यधर्माय दृष्टये ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ बृह. ५,१५.१ ॥
पूषन्न्
एकर्षे
यम
सूर्य
प्राजापत्य
व्यूह रश्मीन् ।
समूह तेजो
यत्ते रूपं
कल्याणतमं
तत्ते पश्यामि ।
योऽसावसौ पुरुषः
सोऽहमस्मि ।
वायुरनिलममृतम्
अथेदं भस्मान्त शरीरम् ।
ॐ३ क्रतो
स्मर
कृत स्मर
क्रतो
स्मर
कृत स्मर ।
अग्ने
नय सुपथा रायेऽस्मान्
विश्वानि
देव
वयुनानि विद्वान्।
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नम उक्तिं विधेम ॥ १ ॥
 
इति पञ्चदशं ब्राह्मणम् ॥
 
॥ इति बृहदारण्यकोपनिषदि पञ्चमोऽध्यायः ॥
</span></poem>
 
[https://sa.wikisource.org/wiki/बृहदारण्यक_उपनिषद्_4p चतुर्तोऽध्यायः (previous chapter)]
"https://sa.wikisource.org/wiki/बृहदारण्यक_उपनिषद्_5p" इत्यस्माद् प्रतिप्राप्तम्