"ऋग्वेदः सूक्तं १०.७२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३१:
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ।।
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
प्राज्ञः श्रीसायणाचार्यो व्याख्याय चरमेऽष्टके ।।
 
स्फुटं द्वितीयमध्यायं तृतीयं वक्तुमुद्यतः ॥
 
तत्र ‘ देवानाम् ' इति नवर्चमनुवाकापेक्षया चतुर्थं सूक्तमानुष्टुभं देवदेवत्यम् । लोकनाम्नः पुत्रो बृहस्पतिराङ्गिरस एव वा बृहस्पतिर्ऋषिः । अथवा दक्षस्य दुहितादितिर्ऋषिः । तथा चानुक्रान्तं -- देवानां नव लौक्यो वा बृहस्पतिर्दाक्षायण्यदितिर्वा दैवमानुष्टुभम्' इति । गतः सूक्तविनियोगः ।
 
 
दे॒वानां॒ नु व॒यं जाना॒ प्र वो॑चाम विप॒न्यया॑ ।
Line ४३ ⟶ ५५:
 
उक्थेषु । शस्यमानेषु । यः । पश्यात् । उत्ऽतरे । युगे ॥१
 
अदितिर्दाक्षायण्यनेन सूक्तेन स्वयं यथादित्यानजनयत्तद्ब्रवीति । बृहस्पत्यृषिपक्षे स ऋषिरदितेः सकाशादादित्योत्पत्तिप्रकारमाह । “वयं “देवानाम् आदित्यानां “जाना जन्मानि “प्र “वोचाम प्रकथयाम । “विपन्यया विस्पष्टया वाचा । वयमिति वोचामेति चोभयत्र पूजार्थं बहुवचनम् । अथैकवदाह । “यः देवानां गणः पूर्वे युग उत्पन्नोऽपि “उक्थेषु “शस्यमानेषु यागे शस्त्रेष्वनुष्ठीयमानेषु “उत्तरे “युगे वर्तमानं स्तुवन्तं स्तोतारं “पश्यात् पश्यति । अनेकेष्वपि युगेषु गतेषु कर्मसु स्तूयमानो वर्तत इत्यर्थः ॥ .
 
 
Line ५६ ⟶ ७०:
 
देवानाम् । पूर्व्ये । युगे । असतः । सत् । अजायत ॥२
 
“ब्रह्मणः अन्नस्य “पतिः अदितिः “एता एतानि देवानां जनिमानि “कर्मारइव स यथा भस्त्रयाग्निमुपधमति प्रज्वलनार्थमेवं “सम् “अधमत् उदपादयदित्यर्थः । “देवानां “पूर्व्र्ये “युगे। आदिसृष्टावित्यर्थः । तेषामुपादानकारणात “असतः नामरूपवर्जितत्वेनासत्समानाद्ब्रह्मणः सकाशात् “सत् नामरूपविशिष्टं देवादिकम् “अजायत प्रादुरभूत् । असद्वा इदमग्र आसीत्ततो वै सदजायत ' (तै. उ. २. ७) इति हि श्रुतिः। न सदात्मकस्य प्रपञ्चस्यासत्कारणत्वं युक्तमिति वाच्यं, छन्दोगैः ‘ कथमसतः सज्जायेत ' इति असत्कारणत्वमाक्षिप्य ‘सत्त्वेव सोम्येदमग्र आसीत् ' ( छाः उ, ६. २. २) इत्यवधारितत्वात् । तर्ह्यसत्कारणप्रतिपादकवाक्यानां का गतिरिति चेत् तेषामव्याकृतत्वाभिप्रायत्वात् ' तद्धेदं तर्ह्यव्याकृतमासीत्' (श. ब्रा. १४. ४. २. १५) इति श्रुतेः । यद्येवं तर्ह्यदितेः सकाशात्कथं देवाद्युत्पत्तिः । ‘वायोरग्निः' (तै. आ.८.१) इत्यादिवत् अधिष्ठानसकाशादुत्पत्तेः । यद्वा देवानां कारणभूतं सत् असतो ब्रह्मणः सकाशादुत्पन्नमिति योजनादुक्तन्यायोऽस्मिन्पक्षेऽपि समान एव ॥
 
 
Line ६९ ⟶ ८५:
 
तत् । आशाः । अनु । अजायन्त । तत् । उत्तानऽपदः । परि ॥३
 
पूर्वार्धमुक्तम् । “तत् “अनु “आशाः दिशः “अजायन्त “तत् “परि तदन्वित्यर्थः । “उत्तानपदः । उत्तानमूर्ध्वतानं पद्यन्त इत्युत्तानपदो वृक्षाः । ते अजायन्त प्रादुरभवन् ॥
 
 
Line ८३ ⟶ १०१:
अदितेः । दक्षः । अजायत । दक्षात् । ऊं इति । अदितिः । परि ॥४
 
“भूः “उत्तानपदः वृक्षात् “जज्ञे । तथा “भुवः सकाशात् “आशाः “अजायन्त । तथा “अदितेः “दक्षः “अजायत उत्पन्नः । “दक्षादु दक्षादपि “अदितिः “परि अजायत । न स्वोत्पन्नं कार्यं स्वस्यैव कारणमपि भवतीति विप्रतिषिद्धमिति वाच्यम् । यास्काचार्य इदमेव वाक्यमुदाहृत्य विरोधमाशङ्क्य पर्यहरत् । तथा हि -- ‘ अदितेर्दक्षो अजायत दक्षाद्वदितिः परीति च । तत्कथमुपपद्येत समानजन्मानौ स्यातामित्यपि वा देवधर्मेणेतरेतरजन्मानौ स्यातामितरेतरप्रकृती ' ( निरु. ११. २३) इति ॥
 
 
अदितिदेवताके पशौ ‘अदितिर्ह्यजनिष्ट ' इत्येषा हविषोऽनुवाक्या । सूत्रितं च - ‘अदितिर्ह्यजनिष्ट सुत्रामाणं पृथिवीं द्यामनेहसम् ' ( आश्व. श्रौ. ३, ८) इति ॥
 
अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ ।
Line ९५ ⟶ ११७:
 
ताम् । देवाः । अनु । अजायन्त । भद्राः । अमृतऽबन्धवः ॥५
 
हे “दक्ष “तव “या “दुहिता अभूत् सा “अदितिः “अजनिष्ट “हि पुत्रानादित्यान् । तदेवाह। “तां “देवा “अन्वजायन्त “भद्राः स्तुत्या भजनीयाः “अमृतबन्धवः अमरणबन्धनाः ॥ ॥ १ ॥
 
 
Line १०८ ⟶ १३२:
 
अत्र । वः । नृत्यताम्ऽइव । तीव्रः । रेणुः । अप । आयत ॥६
 
अनयोत्तरेण चादित्याः स्तूयन्ते । “यत् यदा हे “देवाः “अदः अमुष्मिन् “सलिले यूयं “सुसंरब्धाः सुष्ठु लब्धात्मानः “अतिष्ठत स्थितवन्तः । ‘ आपो वा इदं सर्वम्' ( तै. आ. १०. २२ ) ‘ अप एव ससर्जादौ ' (मनु.१.८) इति श्रुतिस्मृती । “अत्र अस्मिन् सलिले “नृत्यतामिव “वः युष्माकं संबन्धी “तीव्रः दुःसहः “रेणुः अंशभूत एकः “अपायत अपागच्छत् । दिवं प्रति गत इति सूर्याभिप्रायम् । ‘ परा मार्ताण्डमास्यत् ' इति वक्ष्यति ॥
 
 
Line १२१ ⟶ १४७:
 
अत्र । समुद्रे । आ । गूळ्हम् । आ । सूर्यम् । अजभर्तन ॥७
 
“यत् यदा हे “देवाः “यतयो “यथा । वृष्ट्या नियमयन्तीति वा वर्षणेन यातयन्तीति वा यतयो मेघाः । ते यथोदकैः “भुवनानि लोकं पूरयन्ति तद्वत्स्वतेजोभिः “अपिन्वत पूरितवन्तः । “अत्र समुद्रे अप्सु “आ “गूळ्हं “निगूळ्हं “सूर्यं प्रातरुदयाय “आ “अजभर्तन आहृतवन्तः ॥
 
 
Line १३४ ⟶ १६२:
 
देवान् । उप । प्र । ऐत् । सप्तऽभिः । परा । मार्ताण्डम् । आस्यत् ॥८
 
“अष्टौ “पुत्रासः पुत्रा मित्रादयः “अदितेः भवन्ति “ये अदितेः “तन्वस्परि शरीरात् “जाताः उत्पन्नाः । अदितेरष्टौ पुत्रा अध्वर्युब्राह्मणे परिगणिताः । तथा हि - ‘ ताननुक्रमिष्यामो मित्रश्च वरुणश्च धाता चार्यमा चांशश्च भगश्च विवस्वानादित्यश्च ' (तै. आ. १. १३. ३) इति । तथा तत्रैव प्रदेशान्तरेऽदितिं प्रस्तुत्याम्नातं-- ‘ तस्या उच्छेषणमददुस्तत्प्राश्नात् सा रेतोऽधत्त तस्यै चत्वार आदित्या अजायन्त सा द्वितीयमपचत् ' इत्यादिनाष्टानामादित्यानामुत्पत्तिर्वर्णिता (तै. सं. ६. ५. ६. १ ) । सादितिः “सप्तभिः पुत्रैः "देवानुप “प्रैत् उपागच्छत् । अष्टमं पुत्रं “मार्ताण्डं सूर्यं “परा “आस्यत् उपरि प्राक्षिपदित्यर्थः ॥
 
 
Line १४७ ⟶ १७७:
 
प्रऽजायै । मृत्यवे । त्वत् । पुनः । मार्ताण्डम् । आ । अभरत् ॥९
 
पूर्वमन्त्रोक्त एवार्थः पुनरत्रोच्यते । “सप्तभिः मार्ताण्डव्यतिरिक्तैर्मित्रादिभिः “अदितिः “पूर्व्यं पुराणं “युगम् उप “प्रैत् उपगता। अथ “प्रजायै प्राणिनामुत्पत्तये “मृत्यवे तेषां मरणाय “मार्ताण्डं मृतात् व्यृद्धादण्डाज्जातं मार्ताण्डनामानं सूर्यं “पुनः “आभरत् आहरत् । द्युलोकेऽधारयत् । प्राणिमरणजननादीनां सूर्योदयास्तमयायत्तता स्फुटा । तस्यै व्यृद्धमाण्डमजायत' (तै. सं. ६. ५. ६. १ ) इत्यादि ब्राह्मणम् ॥ ॥ २ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७२" इत्यस्माद् प्रतिप्राप्तम्