"पञ्चविंशब्राह्मणम्/अध्यायः १" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
पङ्क्तिः ८७:
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र न आयूंषि तारिषत्
1.7
अश्वोऽस्यत्योऽसि मयोऽसि हयोऽसि वाज्यसि सप्तिरर्वाग्सिसप्तिरस्यर्व्वासि वृषासि
आदित्यानां पत्मान्विहि नमस्तेऽस्तु मा मा हिंसीः
वायोष्ट्वा तेजसा प्रति गृह्णामि नक्षत्राणां त्वां रूपेण प्रति गृह्णामि सूर्यस्य त्वा वर्चसा प्रति गृह्णामि
पङ्क्तिः ३०६:
 
; १.७.१ दक्षिणाप्रतिगृहीतुरश्वमुखमार्जनमन्त्रः
अश्वोऽस्यत्योऽसि मयोऽसि हयोऽसि वाज्यसि सप्तिरर्वाग्सिसप्तिरस्यर्व्वासि वृषासि
; १.७.२ रथशिरआलम्भनजपमन्त्रः
आदित्यानां पत्मान्विहि नमस्तेऽस्तु मा मा हिंसीः
"https://sa.wikisource.org/wiki/पञ्चविंशब्राह्मणम्/अध्यायः_१" इत्यस्माद् प्रतिप्राप्तम्