"ऋग्वेदः सूक्तं १०.८१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
‘य इमा' इति सप्तर्चं त्रयोदशं सूक्तं भुवनपुत्रस्य विश्वकर्मण आर्षं त्रैष्टुभं विश्वकर्मदेवत्यम् । तथा चानुक्रान्तं --- ‘ य इमा विश्वकर्मा भौवनो वैश्वकर्मणं तु ' इति । गतः सूक्तविनियोगः । अत्र वाजसनेयकं -- ब्रह्म वै स्वयंभु तपोऽतप्यत । तदैक्षत न वै तपस्यानन्त्यमस्ति हन्ताहं भूतेष्वात्मानं जुहवानि भूतानि चात्मनीति तत्सर्वेषु भूतेष्वात्मानं हुत्वा ' ( श. ब्रा. १३. ७. १) इत्यादि ॥
 
 
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता न॑ः ।
Line ४१ ⟶ ४३:
सः । आऽशिषा । द्रविणम् । इच्छमानः । प्रथमऽछत् । अवरान् । आ । विवेश ॥१
 
अत्र निरुक्तं - ‘ विश्वकर्मा सर्वमेधे सर्वाणि भूतानि जुहवांचकार स आत्मानमप्यन्ततो जुहवांचकार । तदभिवादिन्येषर्ग्भवति य इमा विश्वा भुवनानि जुह्वदिति ' (निरु. १०.२६) इति । “यः विश्वकर्मैतन्नामकः “ऋषिः भुवनपुत्रः “होता होमनिष्पादकः सन् “विश्वा सर्वाणि “भुवनानि “जुह्वत् होमं कुर्वन् । प्रथमं सर्वं जगद्धुत्वेत्यर्थः । पश्चादग्नौ “न्यसीदत् “पिता जनकः । आत्मकृतेन कर्मणा देहोत्पत्तेः । न चैकस्य जन्यजनकभावो विरुध्यते तपोबलेन शरीरद्वयस्वीकारात् । स एकधा भवति' (छा. उ. ७. २६. २) इत्यादिश्रुतेः । “सः ऋषिः “आशिषा आशीः प्रतिपादकेन सूक्तवाकादिना “द्रविणं धनं स्वर्गाख्यम् “इच्छमानः कामयमानः “प्रथमच्छत् प्रथममग्नेर्भुवनैराच्छादयिता “अवरान् विप्रकृष्टान् भूतान् स्वात्मनाहुतान् “आ “विवेश आविष्टवानग्निमित्युक्तार्थं एव पुनर्विशेषेणोक्तः । एवमुत्तरत्राधियज्ञपरतया योज्यम् । अथाध्यात्मप्रसिद्ध्योच्यते । यो विश्वकर्मा परमेश्वर इमा विश्वा भुवनानि जुह्वत् प्रलयकाले पृथिव्यादीनिमान् सप्त लोकान् स्वात्मन्याहुतिप्रक्षेपवत्संहरन्नृषिरतीन्द्रियद्रष्टा सर्वज्ञो होता संहाररूपस्य होमस्य कर्ता नोऽस्माकं पिता जनको निषसाद स्वयं स्थितवान् । अयमर्थः । प्रलयकाले प्राप्ते सति सर्वाँल्लोकान् संहृत्यास्माकमपि संहर्ता पुनः स्रष्टा च सन् सर्वज्ञो यः परमेश्वरः स्वयमेक एवासीत् । तथा हि श्रुतयः-- आत्मा वा इदमेक एवाग्र आसीत् ' (ऐ. आ. २. ४. १ ) • सदेव सोम्येदमग्र आसीत् ' ( छा. उ. ६. २. १) इत्यादिकाः। स तादृशः परमेश्वर आशिषा ' बहुः स्यां प्रजायेय' इत्येवंरूपया पुनः पुनः सिसृक्षया द्रविणमिच्छमानः धनोपलक्षितं जगद्भोगमाकाङ्क्षमाणः प्रथमच्छत् प्रथम मुख्यं निष्प्रपञ्चं पारमार्थिकं रूपमावृण्वन्नवरान स्वसृष्टान् प्राणिहृदयप्रदेशाना विवेश आविष्टवान् जीवरूपेण । तथा च श्रूयते -- ‘ सोऽकामयत बहुः स्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वेदं सर्वमसृजत यदिदं किंच तत्सृष्ट्वा तदेवानुप्राविशत् ' ( तै. आ. ८. ६) इति । एवमन्या अप्युपनिषद उदाहार्याः ॥
 
 
वैश्वदेवस्य पशोर्वपाया अनुवाक्या ‘ किं स्वित्' इत्येषा । सूत्रितं च -- किं स्विदासीदधिष्ठानं यो नः पिता जनिता ' (आश्व. श्रौ. ३. ८) इति ॥
 
किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८१" इत्यस्माद् प्रतिप्राप्तम्