"ऋग्वेदः सूक्तं १०.८१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५९:
 
यतः । भूमिम् । जनयन् । विश्वऽकर्मा । वि । द्याम् । और्णोत् । महिना । विश्वऽचक्षाः ॥२
 
पूर्वमन्त्रे जगत्प्रलयकाले संहृत्य पश्चात्सिसृक्षायां सर्वं सृष्ट्वा तत्र प्रविष्ट इत्युक्तम् । अत्र तस्य द्वितीयस्याधिष्ठानजगदुपादानकारणाद्यसंभवात्सृष्टिरनुपपन्नेस्याक्षिपति । लोके हि घटं चिकीर्षुः कुलालो गृहादिकं किंचित्स्थानमधिष्ठाय मृद्रूपेणारम्भद्रव्येण चक्रादिरूपैरुपकरणैर्घटं निष्पादयति । तद्वदीश्वरस्य जगदाश्रयद्यावापृथिव्योरुत्पादनवेलायाम् “अधिष्ठानं “किं “स्विदासीत् किं नामाभूत् । न किंचिदित्यर्थः । तथा: तयोः “आरम्भणं “कतमत्स्वित् । आरभ्यतेऽनेनेत्यारम्भणमुपादानकारणम् । तदपि कतमद्भवेत् । तदपि नेत्यर्थः । यद्यपि संभवेदारम्भणं “कथासीत् कथमभूत् । किं स्वयं सदसद्वा भवेदित्यर्थः । उभयमपि नोपपद्यते । सच्चेदद्वैतभङ्गप्रसङ्गः । असच्चेत् सदात्मकयोर्द्यावापृथिव्योरुपादानानर्हत्वात नान्यत्किंचन मिषत् ' ( ऐ. आ. २. ४. १ ) इति श्रुतेश्चेत्यभिप्रायः । “यतः यस्मादधिष्ठानादारम्भणाच्च “विश्वचक्षा: सर्वद्रष्टा “विश्वकर्मा परमेश्वरः “भूमिं “जनयन् वर्तते तथा “द्यां दिवं “वि “और्णोत् व्यवृणोत् सृष्टवान् महिना स्वमहत्वेन । किं स्विदासीदिति ॥
 
 
Line ७२ ⟶ ७४:
 
सम् । बाहुऽभ्याम् । धमति । सम् । पतत्रैः । द्यावाभूमी इति । जनयन् । देवः । एकः ॥३
 
अनया सर्वात्मकत्वेन कुलालादिविलक्षणत्वादधिष्ठाद्यभावेऽपि स्रष्टुं शक्नोतीत्यह। “विश्वतश्चक्षुः सर्वतो व्याप्तचक्षुः । “उत अपि च “विश्वतोमुखः । तथा “विश्वतोबाहुः । “उत अपि च “विश्वतस्पात् । स एवंविधः परमेश्वरः स्वस्मिंस्त्रैलोक्यमुत्पादयतीत्यर्थः । कथमिति उच्यते । “बाहुभ्यां दिवं “सं “धमति । धमतिर्गतिकर्मा । सम्यक्प्रेरयति । तथा “पतत्रैः गमनशीलैः पादैः पृथिवीं “सं धमतीति । उभयोरेव श्रवणं प्राधान्याभिप्रायम् । एवं “द्यावाभूमी “जनयन् दिवं च पृथिवीं चोत्पादयन् “देवः द्योतमानः स्वयंप्रकाशः परमेश्वरः “एकः असहाय एव वर्तते ॥
 
 
Line ८६ ⟶ ९०:
मनीषिणः । मनसा । पृच्छत । इत् । ऊं इति । तत् । यत् । अधिऽअतिष्ठत् । भुवनानि । धारयन् ॥४
 
पूर्वस्यामृच्युक्तं ब्रह्मैव भूम्यादिकारणमिति । तदेवानया प्रश्नकथनव्याजेनोच्यते । लोके हि प्रौढं प्रासादं निर्मिमाणः कस्मिंश्चित्प्रौढे वने कंचित् महान्तं वृक्षं छित्त्वा तक्षणादिना स्तम्भादिकं संपादयति । इह तु परमेश्वरप्रेरिता जगत्स्रष्टारः “यतः यस्माद्विनाद्यं वृक्षमादाय “द्यावापृथिवी “निष्टतक्षुः तक्षणेन द्यावापृथिव्यौ निष्पादितवन्तः तत् “वनं “किं “स्वित् किं नाम स्यात् । तथा “क “उ “स “वृक्ष आस कस्तादृशो महान् वृक्षोऽभूत् । हे “मनीषिणः मनस ईश्वराः तदुभयं “मनसा जिज्ञासायुक्तेन “पृच्छतेदु पृच्छतैव। किंच ईश्वरः “भुवनानि “धारयन् “यत् स्थानम् “अध्यतिष्ठत् “तत् अपि पृच्छत । एतस्य सर्वस्याप्युत्तरं ‘ ब्रह्म स वृक्ष आसीत् ' इत्यादिकमुत्तरम् ॥
 
 
साकमेधेषु वैश्वकर्मण एककपालस्य ' या ते धामानि ' इत्येषा याज्या । सूत्रितं च - ‘ विश्वकर्मन् हविषा वावृधानो या ते धामानि परमाणि यावमा ' (आश्व. श्रौ. २. १८) इति । पूर्वोक्तस्य पशोर्हविष एषैव याज्या । सूत्रितं च –' या ते धामानि परमाणि यावमा य इमे द्यावापृथिवी जनित्री ' ( आश्व. श्रौ. ३. ८) इति ॥
 
या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा ।
Line ९९ ⟶ १०७:
शिक्ष । सखिऽभ्यः । हविषि । स्वधाऽवः । स्वयम् । यजस्व । तन्वम् । वृधानः ॥५
 
अनया भौवनो विश्वकर्मा जगत्कारणं विश्वकर्मदेवं स्तौति । हे “विश्वकर्मन् “या यानि “ते तव “परमाणि “धामानि शरीराणि सन्ति “या यानि च “मध्यमा मध्यमानि शरीराणि सन्ति “उत अपि च “या यानि “अवमा अवमानि शरीराणि सन्ति उतापि च तानीमानि सर्वाणि शरीराणि “सखिभ्यः अस्मभ्यं यष्टुं “हविषि मयि हविर्भूते सति “शिक्ष देहि । हे “स्वधावः हविर्लक्षणान्नवन् “स्वयम् एव त्वं “तन्वं स्वकीयं पूर्वोक्तं त्रिविधं शरीरं “वृधानः हविषा वर्धमानः सन् । अनेन धामत्रैविध्योपन्यासेनो त्तमभूतानि देवादिशरीराणि मध्यमभूतानि मनुष्यादिशरीराणि निकृष्टभूतानि कृमिकीटादिशरीराणि च परिगृहीतानि । किं बहुना सर्वं जगदुपात्तं भवति । उक्तव्यतिरेकेण निरवयवस्य परमेश्वरस्य विग्रहाभावात् तदैक्षत बहुः स्यां प्रजायेय ' (छा. उ. ६. २. ३) इत्यादिश्रुतिभ्यः परमेश्वरस्यैव देवादिभेदेन बहुभावावगमात् ॥
 
 
तस्मिन्नेव वैश्वकर्मणपशौ वपापुरोडाशयोः ‘विश्वकर्मन् हविषा ' इति क्रमेण द्वे अनुवाक्ये । सूत्रितं च -- विश्वकर्मन् हविषा वावृधान इति द्वे विश्वकर्मा विमना आद्विहायाः' (आश्व. श्रौ. ३.८) इति । साकमेधेषु वैश्वकर्मणस्य • विश्वकर्मन् हविषा ' इत्येषैवानुवाक्या । सूत्रं तु पूर्वमुदाहृतम् ॥
 
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् ।
Line १११ ⟶ १२३:
 
मुह्यन्तु । अन्ये । अभितः । जनासः । इह । अस्माकम् । मघऽवा । सूरिः । अस्तु ॥६
 
हे “विश्वकर्मन् विश्वविषयकर्मन्नेतन्नामक परमेश्वर “हविषा हविर्भूतेन मया विश्वकर्मणा मया दत्तेन वा हविषा “ववृधानः वर्धमानः । ‘ विश्वकर्मा सर्वाणि भूतानि जुहवांचकार स आत्मानमप्यन्ततो जुहवांचकार ' इति हि निरुक्तं पूर्वमुदाहृतम् । “स्वयम् एव “पृथिवीम् “उत अपि च “द्यां दिवं च स्वसृष्टे द्यावापृथिव्यौ स्वयं प्रवृद्धः सन् “यजस्व पूजय । “अन्ये मत्तोऽन्ये “जनासः जना अयष्टारोऽस्मद्यागविरोधिनी वा “मुह्यन्तु मुग्धा भवन्तु “अभितः सर्वतः । अथ परोक्षकृतः । “इह अस्मिन्यागे “अस्माकं “मघवा अस्मत्प्रत्तेन हविर्लक्षणेन धनेन धनवान् सः “सूरिः स्वर्गादिफलस्य प्रेरकः “अस्तु भवतु । अत्र विश्वकर्मन् हविषा वर्धमानः ' (निरु. १०. २७) इत्यादि निरुक्तमनुसंधेयम् ॥
 
 
Line १२४ ⟶ १३८:
 
सः । नः । विश्वानि । हवनानि । जोषत् । विश्वऽशम्भूः । अवसे । साधुऽकर्मा ॥७
 
“वाचस्पतिं मन्त्रात्मकस्य वचसः स्वामिनं “विश्वकर्माणं विश्वकर्तारं “मनोजुवं मनोवेगगमनं देवं “वाजे यज्ञे “अद्य अस्मिन्दिने “ऊतये तर्पणाय “हुवेम आह्वयाम । “सः देवः “नः अस्माकं “विश्वानि सर्वाणि “हवनानि “जोषत् सेवताम् । किमर्थम् । “अवसे अस्माकं रक्षणाय । स विशेष्यते । “विश्वशंभूः विश्वस्य सुखस्योत्पादकः “साधुकर्मा च ॥ ॥ १६ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८१" इत्यस्माद् प्रतिप्राप्तम्