"ऋग्वेदः सूक्तं १०.८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६४:
 
{{सायणभाष्यम्|
‘ रक्षोहणम्' इति पञ्चविंशत्यृचं तृतीयं सूक्तम् । पायुर्नाम भारद्वाज ऋषिः । द्वाविंशाद्याश्चतस्रोऽनुष्टुभः । शिष्टा एकविंशतिस्त्रिष्टुभः । रक्षोहाग्निर्देवता । तथा चानुक्रान्तं -- ‘ रक्षोहणं पञ्चाधिका पायुराग्नेयं राक्षोघ्नं चतुरनुष्टुबन्तम् ' इति । गतः सूक्तविनियोगः । अङ्गाराभिविहरणे ‘परि त्वाग्ने इत्येषा जप्या । सूत्रितं च – धिष्ण्यावताम् ' इत्यादिना ‘परि त्वाग्ने पुरं वयम् ' (आश्व. श्रौ. ५. १३) इत्यन्तेन ॥
 
 
र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ ।
Line ७६ ⟶ ७८:
 
शिशानः । अग्निः । क्रतुऽभिः । सम्ऽइद्धः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम् ॥१
 
"रक्षोहणं रक्षसां हन्तारं "वाजिनं बलवन्तमन्नवन्तं वाग्निम् “आ “जिघर्मि घृतेनाजुहोमि। किंच “मित्रं यजमानानां सखायं “प्रथिष्ठ पृथुतमं “शर्म गृहम् “उप "यामि उपगच्छामि । सोऽयम् अग्निः “शिशानः ज्वालास्तीक्ष्णीकुर्वन् "क्रतुभिः कर्मपरैः पुरुषैः "समिद्धः प्रज्वालितो भवति ।। किंच "सः अग्निः "नः अस्मान् "दिवा अहनि "रिषः हिंसकाद्रक्षसः "पातु रक्षतु । "सः अग्निः "नक्तं रात्रौ चास्मान्रक्षसः पातु ॥
 
 
Line ८९ ⟶ ९३:
 
आ । जिह्वया । मूरऽदेवान् । रभस्व । क्रव्यऽअदः । वृक्त्वी । अपि । धत्स्व । आसन् ॥२
 
हे "जातवेदः जातधन जातप्रज्ञ वा त्वं "समिद्धः सम्यग्दीप्तः “अयोदंष्ट्रः अयोमयदंष्ट्रः । तीक्ष्णदंष्ट्र: सन्नित्यर्थः । "यातुधानान् राक्षसान् “अर्चिषा ज्वालया “उप “स्पृश संदहेत्यर्थः । किंच त्वं “मूरदेवान् मूढदेवान् मारकव्यापारान् राक्षसान् “जिह्वया ज्वालया “आ “रभस्व मारयेत्यर्थः । मारयित्वा च "क्रव्यादः मांसभक्षकान् राक्षसान् वृक्त्वी छित्त्वा “आसन् आस्ये "अपि “धत्स्व अपिधेहि । आच्छादयेत्यर्थः ॥
 
 
Line १०२ ⟶ १०८:
 
उत । अन्तरिक्षे । परि । याहि । राजन् । जम्भैः । सम् । धेहि । अभि । यातुऽधानान् ॥३
 
हे "उभयाविन् उभाभ्यां दंष्ट्राभ्यां युक्ताग्ने त्वं "हिंस्रः राक्षसानां हिंसकस्त्वं “उभा उभे “दंष्ट्रा दंष्ट्रे "शिशानः तीक्ष्णीकुर्वन् "उप “धेहि वधार्हेषु राक्षसेषु प्रतिष्ठापय । किंच “अवरं "परं "च जगत् रक्ष । "उत अपि च हे "राजन् दीप्ताग्ने त्वम् "अन्तरिक्षे स्थितान् राक्षसान् "परि “याहि परिगच्छ । परिगत्य च तान् "यातुधानान् राक्षसान "जम्भैः भक्षणसाधनभूताभिः दंष्ट्राभिः “अभि “सं “धेहि संयोजय । भक्षयेत्यर्थः ॥
 
 
Line ११५ ⟶ १२३:
 
ताभिः । विध्य । हृदये । यातुऽधानान् । प्रतीचः । बाहून् । प्रति । भङ्धि । एषाम् ॥४
 
हे अग्ने त्वं "यज्ञैः अस्मदीयैर्बलकरैर्यागैः “वाचा अस्मदीयया स्तुत्या च "इषूः वक्रान् बाणान् “संनममानः संनमयन् “शल्यान् तासां शल्यान् “अशनिभिः दीप्तिभिः “दिहानः तीक्ष्णीकुर्वन् “ताभिः इषुभिः “यातुधानान् राक्षसान् "हृदये "विध्य । ततः “एषां यातुधानानां संबन्धिनः “प्रतीचः युद्धाय त्वां प्रतिगतान् “बाहून "प्रति “भङ्धि प्रत्यामर्दय ।।
 
 
Line १२८ ⟶ १३८:
 
प्र । पर्वाणि । जातऽवेदः । शृणीहि । क्रव्यऽअत् । क्रविष्णुः । वि । चिनोतु । वृक्णम् ॥५
 
हे “जातवेदः जातधन जातप्रज्ञ वा “अग्ने त्वं "यातुधानस्य राक्षसस्य “त्वचं “भिन्धि दारय। “एनं भिन्नत्वचं यातुधानं “हिंस्रा हिंसनशीलं तव "अशनिः वज्रं "हरसा तापेन "हन्तु हिनस्तु । हतस्य राक्षसस्य “पर्वाणि शरीरपर्वाणि च “प्र “शृणीहि छिन्द्धीत्यर्थः। छिन्नेषु च शरीरसंधिषु सत्सु “वृक्णं छिन्नसंधिमेनं यातुधानं "क्रविष्णुः मांसमिच्छन् “क्रव्यात् मांसभक्षको वृकादिः “वि “चिनोतु भक्षयत्वित्यर्थः ॥ ॥ ५ ॥
 
 
Line १४१ ⟶ १५३:
 
यत् । वा । अन्तरिक्षे । पथिऽभिः । पतन्तम् । तम् । अस्ता । विध्य । शर्वा । शिशानः ॥६
 
हे "जातवेदः उत्पन्नप्रज्ञ “अग्ने त्वं "यत्र पृथिव्यां "तिष्ठन्तम् “उत अपि च “चरन्तं "यद्वान्तरिक्षे “पथिभिः आकाशमार्गेः “पतन्तं गच्छन्तं यातुधानम् "इदानीं संप्रति "पश्यसि “तं यातुधानम् "अस्ता शराणां क्षेप्ता त्वं "शिशानः शरांस्तीक्ष्णीकुर्वन् “शर्वा शरेण "विध्य ॥
 
 
Line १५४ ⟶ १६८:
 
अग्ने । पूर्वः । नि । जहि । शोशुचानः । आमऽअदः । क्ष्विङ्काः । तम् । अदन्तु । एनीः ॥७
 
“उत अपि च हे "जातवेदः "अग्ने त्वम् "आलब्धं हन्तुं हस्ताभ्यामारब्धं साधुं मां स्तोतारं यष्टारं वा “आलेभानात् आलभमानात् "यातुधानात् राक्षसात् "ऋष्टिभिः आत्मीयैरायुधविशेषैः "स्पृणुहि पारय । रक्षेत्यर्थः । किंच "पूर्वः मुख्यस्त्वं "शोशुचानः प्रज्वलन् "नि "जहि मां हन्तुमुद्युक्तं यातुधानं मारय । किंच “तं यातुधानम् "आमाद: अपक्वस्य मांसस्य भक्षकाः “क्ष्विङ्काः शब्दकारिण्यः । ‘ टुक्षु शब्दे'। यद्वा । क्ष्विङ्का नाम पक्षिविशेषाः । “एनीः गन्त्र्यः “अदन्तु भक्षयन्तु ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८७" इत्यस्माद् प्रतिप्राप्तम्