"ऋग्वेदः सूक्तं १०.८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८३:
 
तम् । आ । रभस्व । सम्ऽइधा । यविष्ठ । नृऽचक्षसः । चक्षुषे । रन्धय । एनम् ॥८
 
हे “यविष्ठ युवतम “अग्ने “यः यातुधानः राक्षसोऽस्मद्यज्ञविघ्नकारी “यः चान्योऽपि पिशाचादिः “इदं यज्ञदूषणादि “करोति “सः “यतमः । तमबवधारणार्थम् । “इह अस्मिंस्त्वद्विषययागकर्मणि वर्तमानाय मह्यं “प्र “ब्रूहि। “तं पापकारिणं “समिधा स्वकीयेन तेजसा “आ “रभस्व हन्तुं प्रारभस्व । ततः “एनं पापिष्ठं “नृचक्षसः नृणां द्रष्टुस्तव “चक्षुषे तेजसे “रन्धय वशं नय। तेजसा संदहेत्यर्थः ॥
 
 
Line १९६ ⟶ १९८:
 
हिंस्रम् । रक्षांसि । अभि । शोशुचानम् । मा । त्वा । दभन् । यातुऽधानाः । नृऽचक्षः ॥९
 
हे “अग्ने त्वं “तीक्ष्णेन तिग्मेन “चक्षुषा तेजसा “यज्ञम् अस्मदीयं यागं “रक्ष पालय । किंच हे “प्रचेतः प्रकृष्टज्ञानाग्ने “प्राञ्चं प्राञ्चितारं यज्ञं “वसुभ्यः वसूनामर्थाय “प्र “णय प्रकर्षेण नय । किंच हे "नृचक्षः नृणां द्रष्टरग्ने “रक्षांसि “हिंस्रं हिंसनशीलम् “अभि “शोशुचानम् अभिप्रदीप्तं “त्वा त्वां “यातुधानाः राक्षसाः “मा “दभन् मा हिंसिषुः ॥
 
 
Line २०९ ⟶ २१३:
 
तस्य । अग्ने । पृष्टीः । हरसा । शृणीहि । त्रेधा । मूलम् । यातुऽधानस्य । वृश्च ॥१०
 
हे “अग्ने “नृचक्षाः नृणां द्रष्टा त्वं “विक्षु मनुष्येषु हिंसकत्वेन वर्तमानं “रक्षः राक्षसं “परि “पश्य सर्वतोऽवलोकय । अवलोक्य च “तस्य रक्षसः “त्रीणि “अग्रा अग्राणि शिरांसि “प्रति “शृणीहि छिन्द्धीत्यर्थः । ततः “तस्य रक्षसः “पृष्टीः पार्श्वस्थान् राक्षसानपि “हरसा स्वकीयेन तेजसा “शृणीहि मारय । एवं “त्रेधा “यातुधानस्य तस्य राक्षसस्य “मूलं पादं “वृश्च छिन्द्धि ॥ ॥ ६ ॥
 
 
Line २२२ ⟶ २२८:
 
तम् । अर्चिषा । स्फूर्जयन् । जातऽवेदः । सम्ऽअक्षम् । एनम् । गृणते । नि । वृङ्धि ॥११
 
हे “जातवेदः जातप्रज्ञ “अग्ने “ते त्वदीयं “प्रसितिं ज्वालाप्रबन्धनं “यातुधानः राक्षसः “त्रिः त्रीन्वारान् “एतु गच्छतु । त्रिर्बद्धं यत्तत्सुबद्धं भवति हि। किंच “यः यातुधान: राक्षसः “ऋतं सत्यम् “अनृतेन असत्येन “हन्ति हिनस्ति “तं यातुधानम् “अर्चिषा स्वकीयेन तेजसा “स्फूर्जयन् निष्पिषन् । स्फूर्जतिरत्र निष्पेषणकर्मा। “एनं यातुधानं “गृणते स्तोत्रं कुर्वते मह्यं “समक्षं प्रत्यक्षं “नि “वृङ्धि। निगृह्य वर्जय वृकेण ।।
 
 
Line २३५ ⟶ २४३:
 
अथर्वऽवत् । ज्योतिषा । दैव्येन । सत्यम् । धूर्वन्तम् । अचितम् । नि । ओष ॥१२
 
हे “अग्ने त्वं “रेभे शब्दायमाने राक्षसे “तत् “चक्षुः तेजः “प्रति “धेहि प्रक्षिप “येन चक्षुषा “शफारुजं शफाभ्यामारुजन्तं शफसदृशैर्नखैः साधूनामाभिमुख्येन भञ्जकं “यातुधानं राक्षसं “पश्यसि । किंच “सत्यं “धूर्वन्तम् असत्येन हिंसन्तम् “अचितम् अज्ञानं “दैव्येन दिवि भवेन “ज्योतिषा तेजसा “अथर्ववत् “न्योष नितरां दह । दध्यङ्ङथर्वा रक्षसां हन्तेति प्रागुक्तम् ॥
 
 
Line २४८ ⟶ २५८:
 
मन्योः । मनसः । शरव्या । जायते । या । तया । विध्य । हृदये । यातुऽधानान् ॥१३
 
हे “अग्ने “यत् यदा “अद्य अस्मिन्नहनि “मिथुना स्त्रीपुंसौ "शपातः परस्परमाक्रोशतः “यत् यदा “रेभाः स्तोतारः “वाचः संबन्धि “तृष्टं कटुकं परस्पराक्रोशलक्षणमधरं वा “जनयन्त। परस्परमाक्रोशन्तीत्यर्थः । तदा “मन्योः दीप्तस्य क्रुद्धस्य वा तव । तथा च यास्कः - ‘ मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा ' ( निरु. १०. २९) इति । “मनसः सकाशात् “या “शरव्या इषुः “जायते “तया शरव्यया “यातुधानान् राक्षसान् “हृदये 'विध्य ताडय। मारयेत्यर्थः ॥
 
 
Line २६१ ⟶ २७३:
 
परा । अर्चिषा । मूरऽदेवान् । शृणीहि । परा । असुऽतृपः । अभि । शोशुचानः ॥१४
 
हे “अग्ने “यातुधानान् “तपसा तापेन “परा “शृणीहि मारय । किंच “रक्षो "हरसा त्वदीयेनौष्ण्येन “परा “शृणीहि । किंच “मूरदेवान् मारकव्यापारान् राक्षसान् “अर्चिषा स्वकीयेन तेजसा “परा “शृणीहि । अपि च “असुतृपः मनुष्याणामसुभिस्तृप्ता ये तानपि "परा शृणीहीत्यर्थः ॥
 
 
Line २७४ ⟶ २८८:
 
वाचाऽस्तेनम् । शरवः । ऋच्छन्तु । मर्मन् । विश्वस्य । एतु । प्रऽसितिम् । यातुऽधानः ॥१५
 
“अद्य अस्मिन्नहनि “देवाः अग्निपुरोगाः सर्वे देवाः “वृजिनं प्राणिनां प्राणैवर्जितारं यातुधानं “परा “शृणन्तु । अथ “एनम् आयान्तं राक्षसं “तृष्टाः कटुका अस्माभिरुक्ताः “शपथाः “प्रत्यक् “यन्तु। किंच “वाचास्तेनम् अनृतवचनमेनं यातुधानं “शरवः शराः “मर्मन् मर्मणि “ऋच्छन्तु गच्छन्तु । "विश्वस्य व्याप्तस्याग्नेः “प्रसितिं जालम् । तथा च यास्कः --- ‘ प्रसितिः प्रसयनात्तन्तुर्वा जालं वा ' (निरु. ६. १२) इति । जालं “यातुधानः राक्षसः “एतु गच्छतु ॥ ॥ ७ ॥
 
 
Line २८७ ⟶ ३०३:
 
यः । अघ्न्यायाः । भरति । क्षीरम् । अग्ने । तेषाम् । शीर्षाणि । हरसा । अपि । वृश्च ॥१६
 
“यः “यातुधानः राक्षसः “पौरुषेयेण पुरुषसंबन्धिना “क्रविषा मांसेन “समङ्क्ते आत्मानं संगमयति । “यः च “अश्व्येन अश्वसमूहेन । तदीयेन मांसेनेत्यर्थः । आत्मानं संगमयति । यो वा यातुधानोऽन्येन “पशुना आत्मानं संगमयति । “यः वा यातुधानः “अघ्न्यायाः गोः “क्षीरं “भरति हरति । हे “अग्ने त्वं “तेषां सर्वेषामपि राक्षसानां “शीर्षाणि शिरांसि “हरसा त्वदीयेन तेजसा “वृश्च छिन्द्धि ॥
 
 
Line ३०० ⟶ ३१८:
 
पीयूषम् । अग्ने । यतमः । तितृप्सात् । तम् । प्रत्यञ्चम् । अर्चिषा । विध्य । मर्मन् ॥१७
 
हे “नृचक्षः नृणां द्रष्टः “अग्ने "उस्रियायाः अस्मदीयाया गोः। ‘उस्रिया अही ' इति गोनामसु पाठात् । “संवत्सरीणं संवत्सरेण भवं यत् “पयः अस्ति “यातुधानः राक्षसः “तस्य “माशीत् तत्पयः मा भक्षयतु । किंच “यतमः यो राक्षसः “पीयूषं पीयूषेण । विभक्तिव्यत्ययः । अस्मदीयाया गोः पयसा “तितृप्सात् आत्मानं तर्पयितुमिच्छति “तं प्रत्यञ्चं युद्धायात्मानं प्रतिगतं राक्षसं “मर्मन् मर्मणि प्राणवियोगस्थाने “अर्चिषा स्वकीयेन तेजसा “विध्य ताडय । मारयेत्यर्थः ॥
 
 
Line ३१३ ⟶ ३३३:
 
परा । एनान् । देवः । सविता । ददातु । परा । भागम् । ओषधीनाम् । जयन्ताम् ॥१८
 
हे अग्ने “यातुधानाः राक्षसाः “गवां पशूनां गृहे स्थितं “विषं “पिबन्तु । किंच “अदितये अदित्यर्थं “दुरेवाः दुस्तरा यातुधानाः “आ “वृश्च्यन्तां त्वदीयैरायुधैराच्छिद्यन्ताम् । किंच “सविता “देवः “एनान् राक्षसान् “परा “ददातु हिंस्रेभ्यः प्रयच्छतु । अपि च तेऽमी राक्षसाः “ओषधीनां स्वभूतं “भागं भजनीयमन्नं “परा “जयन्तां लभन्तामित्यर्थः ॥
 
 
Line ३२६ ⟶ ३४८:
 
अनु । दह । सहऽमूरान् । क्रव्यऽअदः । मा । ते । हेत्याः । मुक्षत । दैव्यायाः ॥१९
 
हे “अग्ने त्वं “सनात् चिरादेवारभ्य “यातुधानान् राक्षसान् “मृणसि बाधसे । तथापि “त्वा त्वां “पृतनासु संग्रामेषु "रक्षांसि राक्षसाः “न “जिग्युः नाजयन् । किंच स त्वमधुना “अनु अनुक्रमेण “सहमूरान् मूलेन सहितान् मारकव्यापारेण युक्तान् “क्रव्यादः मांसभक्षकान् राक्षसान् "दह तेजसा भस्मीकुरु । किंच तव संबन्धिनः दैव्यायाः दैव्यात् "हेत्याः आयुधात् "ते यातुधानाः “मा 'मुक्षत मुक्ता मा भूवन् ॥
 
 
Line ३३९ ⟶ ३६३:
 
प्रति । ते । ते । अजरासः । तपिष्ठाः । अघऽशंसम् । शोशुचतः । दहन्तु ॥२०
 
हे “अग्ने “त्वं “नः अस्मान् “अधरात् दक्षिणतः। उत्तरादिदिक्समभिव्याहारादधरशब्दोऽत्र दक्षिणदिक्पर इति विज्ञायते । “उदक्तात् उत्तरतश्च “रक्ष पाहि । “उत अपि च हे अग्ने “त्वं “पश्चात् पश्चिमतः “पुरस्तात् पूर्वतश्च नोऽस्मान् रक्ष । चतसृषु दिक्ष्ववस्थितेभ्यो राक्षसेभ्योऽस्मान् पाहीत्यर्थः । किंच “ते तव संबन्धिनः “ते “तपिष्ठाः अतिशयेन तप्यमानाः "अजरासः जरावर्जिताः “शोशुचतः ज्वलन्तः सन्तो रश्मयः “अघशंसं पापशंसकं राक्षसं “प्रति “दहन्तु भस्मीकुर्वन्तु ॥ ॥ ८ ॥
 
 
Line ३५२ ⟶ ३७८:
 
सखे । सखायम् । अजरः । जरिम्णे । अग्ने । मर्तान् । अमर्त्यः । त्वम् । नः ॥२१
 
हे “राजन् दीप्ताग्ने “कविः क्रान्तदर्शनस्त्वं “काव्येन कविकर्मणा “पश्चात् पश्चिमतः “पुरस्तात् पूर्वतः “अधरात् दक्षिणतश्च “उदक्तात् उत्तरतश्च अस्मान् “परि “पाहि परितो रक्ष। किंच हे “सखे मित्रभूताग्ने “अजरः जरारहितस्त्वं मां “सखायं “जरिम्णे जरायै कुरु । त्वत्प्रसादादहं चिरं जीवामीत्यर्थः । एतदेव दर्शयति । हे “अग्ने “अमर्त्यः मरणधर्मरहितः “त्वं “मर्तान् मरणधर्मवतः “नः अस्मान् जरिम्णे जरायै कुर्विति शेषः ॥
 
 
Line ३६५ ⟶ ३९३:
 
धृषत्ऽवर्णम् । दिवेऽदिवे । हन्तारम् । भङ्गुरऽवताम् ॥२२
 
हे “सहस्य सहसे हित सहसो जात वा “अग्ने “पुरं पूरकं “विप्रं मेधाविनं “धृषद्वर्णं धर्षकरूपं “भङ्गुरावतां भङ्गुरकर्मयुक्तानां रक्षसां “दिवेदिवे प्रत्यहं “हन्तारं हिंसितारं “त्वा त्वां “वयं पायुनामधेया भारद्वाजा रक्षसां हननाय “परि “धीमहि ॥
 
 
Line ३७८ ⟶ ४०८:
 
अग्ने । तिग्मेन । शोचिषा । तपुःऽअग्राभिः । ऋष्टिऽभिः ॥२३
 
हे “अग्ने त्वं “भङ्गुरावतः भञ्जनकर्मयुक्तान् “रक्षसः राक्षसान् “विषेण व्याप्तेन “तिग्मेन तीक्ष्णेन “शोचिषा तेजसा “प्रति “दह भस्मीकुरु । तथा “तपुरग्राभिः तपनशीलाग्राभिः “ऋष्टिभिः । ऋष्टय आयुधविशेषाः । ताभिरपि प्रति दह ।।
 
 
Line ३९१ ⟶ ४२३:
 
सम् । त्वा । शिशामि । जागृहि । अदब्धम् । विप्र । मन्मऽभिः ॥२४
 
हे “अग्ने त्वं “मिथुना मिथुनभूतानि “किमीदिना । किमिदानीमिति ये चरन्ति ते किमीदिनः । तान् । तथा च यास्कः - ‘ किमीदिने किमिदानीमिति चरते किमिदं किमिदमिति वा ' ( निरु. ६. ११ ) इति । “यातुधाना यातुधानान्राक्षसान् “प्रति “दह। किंच हे “विप्र मेधाविन्नग्ने “अदब्धं केनाप्यहिंसितं “त्वा त्वां मन्मभिः स्तुतिभिरहं “सं “शिशामि स्तौमीत्यर्थः । अतस्त्वं “जागृहि निद्रां मा कुरु । बुध्यस्वेत्यर्थः ॥
 
 
Line ४०४ ⟶ ४३८:
 
यातुऽधानस्य । रक्षसः । बलम् । वि । रुज । वीर्यम् ॥२५
 
हे “अग्ने त्वं “हरसा त्वदीयेन तेजसा । तथा च यास्कः -- हरी हरतेर्ज्योतिर्हर उच्यते । (निरु. ४. १९ ) इति । “यातुधानस्य राक्षसस्य “हरः हरणशीलं “बलं “प्रति “शृणीहि नाशयेत्यर्थः । तथा “रक्षसः राक्षसस्य “वीर्यं च "वि “रुज भञ्जय ॥ ॥ ९ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८७" इत्यस्माद् प्रतिप्राप्तम्