"ऋग्वेदः सूक्तं १०.९२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४३:
 
{{सायणभाष्यम्|
‘ यज्ञस्य' इति पञ्चदशर्चं द्वितीयं सूक्तं मनोः पुत्रस्य शार्यातस्यार्षं जागतं बहुदेवताकम् । तथा चानुक्रान्तं -- यज्ञस्य शार्यातो मानवो वैश्वदेवं तु जागतम् ' इति । चातुर्विंशिक आरम्भणीयेऽहनि वैश्वदेवशस्त्र इदं सूक्तं वैश्वदेवनिविद्धानम् । सूत्रितं च -- ते हि द्यावापृथिवी यज्ञस्य वो रथ्यम् । ( आश्व. श्रौ. ७. ४) इति । वृष्ट्याभिप्लवषडहयोर्द्वितीयेऽहन्यपीदं वैश्वदेवनिविद्धानम् । ‘ चातुर्विंशिकेन तृतीयसवनम् ' ( आश्व. श्रौ. ७. ६ ) इति सूत्रकृतातिदिष्टत्वात् ॥
 
 
य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुम् ।
Line ५५ ⟶ ५७:
 
शोचन् । शुष्कासु । हरिणीषु । जर्भुरत् । वृषा । केतुः । यजतः । द्याम् । अशायत ॥१
 
हे देवाः “वः यूयं “यज्ञस्य “रथ्यं नेतारं “विश्पतिं मनुष्याणां पालकं स्वामिनं वा “विशां देवानां “होतारम् आह्वातारम् “अक्तोः रात्रेः “अतिथिम् अतिथिभूतं “विभावसुं विविधदीप्तधनं तमग्निं परिचरतेति शेषः । “शुष्कासु शुष्कभूतास्वोषधीषु “शोचन् ज्वलन् "हरिणीषु हरितवर्णासु आर्द्रास्वोषधीषु "जर्भुरत् भक्षयन् कुटिलं गच्छन् वा “वृषा कामानां वर्षिता “केतुः प्रज्ञापकः “यजतः यष्टव्योऽग्निः “द्यां दिवम् “अशायत प्रतिशेते ।।
 
 
Line ६८ ⟶ ७२:
 
अक्तुम् । न । यह्वम् । उषसः । पुरःऽहितम् । तनूऽनपातम् । अरुषस्य । निंसते ॥२
 
“उभये देवमनुष्याः “अञ्जस्पाम् अञ्जसा रक्षकं “धर्माणं धारकम् “इमम् “अग्निं “विदथस्य यज्ञस्य “साधनं साधयितारम् “अकृण्वत अकुर्वत । किंच “अरुषस्य आरोचमानस्य वायोः “तनूनपातं पुत्रं “यह्वं महान्तं “पुरोहितम् “उषसः “अक्तुं “न स्वरश्मिभिरञ्जकमादित्यमिव “निंसते चुम्बयन्ति । आश्रयन्त इत्यर्थः ॥
 
 
Line ८१ ⟶ ८७:
 
यदा । घोरासः । अमृतऽत्वम् । आशत । आत् । इत् । जनस्य । दैव्यस्य । चर्किरन् ॥३
 
“विपणेः अस्माभिर्विविधं पणितव्यस्य स्तुत्यस्याग्नेः “नीथा नीथान्यस्मत्संबन्धीनि प्रज्ञानानि “बट् सत्यानि स्युरिति “मन्महे वयं कामयामहे । किंच “अस्य अग्नेः “वयाः अस्मदीया अन्नाहुतयः “अत्तवे भक्षणाय “प्रहुताः “आसुः भवेयुरिति कामयामहे । किंच “यदा यस्मिन् काले “घोरासः घोराः अग्नेर्ज्वाला: “अमृतत्वम् अविनाशित्वम् “आशत प्राप्नुवन्ति “आदित् अनन्तरमेवास्माकमृत्विजः “दैव्यस्य देवेषु भवस्य “जनस्य अग्नेरर्थाय “चर्किरन् किरेयुः। अग्नौ हवींषि प्रक्षिपेयुरित्यर्थः ॥
 
 
Line ९४ ⟶ १०२:
 
इन्द्रः । मित्रः । वरुणः । सम् । चिकित्रिरे । अथो इति । भगः । सविता । पूतऽदक्षसः ॥४
 
“ऋतस्य यज्ञस्य संबन्धिनमेनमग्निं प्रति “प्रसितिः विस्तृता “द्यौः “उरु विस्तीर्णं “व्यचः व्याप्तमन्तरिक्षं च “पनीयसी स्तुत्यतमा “अरमतिः पर्यन्तरहिता “मही पृथिवी च “नमः नमनं कुर्वन्तीति शेषः । “अथो अपि च एनमग्निम् “इन्द्रो “मित्रः च “वरुणः च “भगः च “सविता “पूतदक्षसः शुद्धबला एते देवा एनमग्निं “सं चिकित्रिरे ज्यैष्ठ्याय संजानते ।।
 
 
Line १०७ ⟶ ११७:
 
येभिः । परिऽज्मा । परिऽयन् । उरु । ज्रयः । वि । रोरुवत् । जठरे । विश्वम् । उक्षते ॥५
 
“सिन्धवः स्यन्दनशीला आपः "ययिना गमनशीलेन “रुद्रेण रुद्रपुत्रेण मरुद्गणेन सह “प्र “यन्ति । अथ बहुवदाह । तेऽमी मरुतः “अरमतिम् । रमतिर्विरामोऽवसानम् । तद्रहितामपर्यन्तां “महीं पृथिवीं “तिरः “दधन्विरे तिरस्कुर्वन्तीत्यर्थः। “परिज्मा परितो गन्तेन्द्रः “परियन् परितो गच्छन् "येभिः यैः मरुद्गणैः सह “उरु “ज्रयः बहुवेगं करोतीति शेषः। किंच “जठरे अन्तरिक्षे “रोरुवत् शब्दं कुर्वन् पर्जन्यो यैर्मरुद्गणैः सह “विश्वं भुवनम् “उक्षते सिञ्चते ॥ ॥ २३ ॥
 
 
Line १२० ⟶ १३२:
 
तेभिः । चष्टे । वरुणः । मित्रः । अर्यमा । इन्द्रः । देवेभिः । अर्वशेभिः । अर्वशः ॥६
 
"असुरस्य मेघस्य “नीळयः आवासभूताः “दिवः अन्तरिक्षस्य संबन्धिनः “श्येनासः श्येनाः शंसनीयगतयः “विश्वकृष्टयः व्याप्तमनुष्याः “रुद्राः रुद्रपुत्रा ये “मरुतः “क्राणाः स्वाधिकारकर्माणि कुर्वाणा आसत इति शेषः । “तेभिः तैः “अर्वशेभिः अश्ववद्भिः सोमवद्भिर्वा “देवेभिः देवैः सह “अर्वशः अश्ववान् सोमवान्वा “इन्द्रः “चष्टे पश्यति । “वरुणः च “मित्रः च “अर्यमा च सोमवद्भिः मरुद्भिः सह पश्यन्ति ।।
 
 
Line १३३ ⟶ १४७:
 
प्र । ये । नु । अस्य । अर्हणा । ततक्षिरे । युजम् । वज्रम् । नृऽसदनेषु । कारवः ॥७
 
ये “शशमानासः शशमानाः स्तोतारः “इन्द्रे स्तुते सति “भुजं पालनम् “आशत प्राप्नुवन्ति । “सूरः सूर्ये स्तुते सति “दृशीके दर्शनं सर्ववस्तुविषयं प्राप्नुवन्ति । “वृषणः वर्षितरीन्द्रे स्तुते “पौंस्यं बलं च प्राप्नुवन्ति । किंच “ये “कारवः स्तोतारः “अस्य इन्द्रस्य “अर्हणा पूजनानि “नु क्षिप्रं “ततक्षिरे प्रकृष्टानि कुर्वन्ति ते स्तोतारः “नृषदनेषु नरः कर्तृत्वेन येषु सीदन्ति तिष्ठन्ति तेषु यज्ञेषु "युजं सहायमिन्द्रस्य “वज्रं प्राप्नुवन्ति ।।
 
 
Line १४६ ⟶ १६२:
 
भीमस्य । वृष्णः । जठरात् । अभिऽश्वसः । दिवेऽदिवे । सहुरिः । स्तन् । अबाधितः ॥८
 
“सूरः सूर्योऽपि “अस्य इन्द्रस्य परमेश्वरस्य परमात्मन आज्ञां परिपालयितुं मन्वानः “हरितः अश्वान् प्रेरयतीति शेषः । प्रेरयन्नध्वनि “आ “रीरमत् आभिमुख्येन रमयति । यः “कश्चित् देवोऽपि सृष्टौ “भयते बिभेति स देवः “तवीयसः प्रवृद्धात् “इन्द्रात् परमात्मनो भयादेव बिभेति । तथा च तैत्तिरीये पठितं - भीषास्माद्वातः पवते ' (तै. उ. २. ८) इत्यादिना । किंच “वृष्णः कामानां वर्षितुः “भीमस्य सर्वभयंकरस्य परमात्मनः परमेश्वरस्य “दिवेदिवे अन्वहम् “अभिश्वसः आभिमुख्येन श्वसतः “जठरात् उदरादन्तरिक्षात् “सहुरिः सहनशीलः “अबाधितः बाधरहित: “स्तन् स्तनयति शब्दं करोति ॥
 
 
Line १५९ ⟶ १७७:
 
येभिः । शिवः । स्वऽवान् । एवयावऽभिः । दिवः । सिसक्ति । स्वऽयशाः । निकामऽभिः ॥९
 
“एवयावभिः अश्वैरागच्छद्भिः “येभिः यैर्मरुद्भिः सह “स्ववान् ज्ञातिमान् “स्वयशाः स्वभूतकीर्तिः “शिवः सुखकरः परमेश्वरः “दिवः द्युलोकाद्यजमानान् “सिषक्ति सेवते हे ऋत्विजः यूयम् “अद्य अस्मिन् यागे “निकामभिः नियताभिलाषैः तैर्मरुद्भिः सहिताय क्षयद्वीराय क्षितशत्रवे “शिक्वसे शरणे शक्ताय “रुद्राय “नमसा अन्नेन नमस्कारेण वा सह “स्तोमं स्तोत्रं “दिदिष्टन दिशत सृजत । गमयतेत्यर्थः ॥
 
 
Line १७२ ⟶ १९२:
 
यज्ञैः । अथर्वा । प्रथमः । वि । धारयत् । देवाः । दक्षैः । भृगवः । सम् । चिकित्रिरे ॥१०
 
“हि यस्मात्कारणात् “वृषभः कामानां वर्षिता “बृहस्पतिः “सोमजामयः अन्ये सोमबन्धवः “ते विश्वे देवाः “प्रजायाः अर्थाय “श्रवः अन्नं “वि “अभरन्त विभरन्ति वृष्टिद्वारेण पोषयन्ति तस्मात्कारणात् तासां प्रजानां मध्ये “अथर्वा नामर्षिः “प्रथमः प्रथममेव क्रियमाणैः “यज्ञैः “वि “धारयत् देवान् कर्ममार्गान् वा विधृतानकरोत् । अत्र निगमः - ‘ यज्ञैरथर्वा प्रथमः पथस्तते । ( ऋ. सं. १. ८३. ५) इति । अथ “दक्षैः बलैः सह "देवाः विश्वे “भृगवः ऋषयश्च “सं “चिकित्रिरे अथर्वणा कृतं यज्ञं गत्बा पशून् संज्ञातवन्तः ॥ ॥ २४ ॥
 
 
Line १८५ ⟶ २०७:
 
देवः । त्वष्टा । द्रविणःऽदाः । ऋभुक्षणः । प्र । रोदसी इति । मरुतः । विष्णुः । अर्हिरे ॥११
 
“भूरिरेतसा बहूदके “द्यावापृथिवी द्यावापृथिव्यौ “यमः देवः “अदितिः च “त्वष्टा “देवः च “द्रविणोदाः अग्निश्च “ऋभुक्षणः ऋभवश्च “रोदसी रुद्रस्य पत्नी च “मरुतः देवाश्च “विष्णुः च एते विश्वे देवाः “चतुरङ्गः चतुर्भिरग्निभिर्युक्तस्तस्मिन् “नराशंसः नराशंसनामधेये यज्ञे “प्र “अर्हिरे अस्माभिः स्तोतृभिः पूज्यन्ते ॥
 
 
Line १९८ ⟶ २२२:
 
सूर्यामासा । विऽचरन्ता । दिविऽक्षिता । धिया । शमीनहुषी इति । अस्य । बोधतम् ॥१२
 
“उत अपि च “नः अस्माकम् “उशिजां कामयमानानामृत्विजाम् “उर्विया उर्वीं बह्वीं स्तुतिं “कविः मेधावी “बुध्न्यः बुध्ने अन्तरिक्षे भवः सः “अहिः देवः “हवीमनि हूयन्ते यत्र देवेभ्यो हवींषि तस्मिन्यज्ञे “शृणोतु । “दिविक्षिता दिवि वसन्तौ “विचरन्ता विशेषेण चरन्तौ “सूर्यामासा सूर्याचन्द्रमसौ “धिया बुद्ध्या “अस्य स्तोत्रमिदं “बोधतं बुध्येताम्। “शमी कर्मवती पृथिवी । ‘ शमी' इति कर्मनामसु पाठात् । “नहुषी द्यौः । अत्र वाजसनेयकं -- द्यौर्नहुषीयं वै शमी तस्या एष गर्भः ' इति । हे द्यावापृथिव्यौ युवां स्तोत्रं धिया स्वीयया प्रज्ञया बुध्येतमवगच्छतमित्यर्थः ॥
 
 
Line २११ ⟶ २३७:
 
आत्मानम् । वस्यः । अभि । वातम् । अर्चत । तत् । अश्विना । सुऽहवा । यामनि । श्रुतम् ॥१३
 
“पूषा देवः “न अस्माकं संबन्धि “चरथं जङ्गमं “प्र “अवतु प्रकर्षेण रक्षतु । “किंच “विश्वदेव्यः विश्वदेवहितः “अपां “नपात् "वायुः “इष्टये यज्ञस्य निष्कृत्यर्थं प्रावतु । किंच "आत्मानं सर्वेषामात्मभूतं “वातं वायुं “वस्यः वसीयः प्रशस्यतरमन्नं प्राप्तुम् । अस्मभ्यमन्नं कामयमानमिति शेषः । हे “अश्विना अश्विनौ “सुहवा स्वाह्वानौ युवां “यामनि यागगमने “तत् इदं स्तोत्रं “श्रुतं शृणुतम् ॥
 
 
Line २२४ ⟶ २५२:
 
ग्नाभिः । विश्वाभिः । अदितिम् । अनर्वणम् । अक्तोः । युवानम् । नृऽमनाः । अध । पतिम् ॥१४
 
“अभयानां संसारभयरहितानाम् “आसां “विशां मनुष्याणाम् “अधिक्षितम् अन्तर्निवसन्तं “स्वयशसं स्वयं समुपार्जितकीर्तिमेनमग्निं “गीर्भिः स्तुतिभिः “गृणीमसि वयं स्तुमः । किंच “अनर्वणम् अप्रत्यृतां पत्युरपत्यान्तत्वेनाप्रतिगताम् “अदितिम् अदीनां देवमातरं “विश्वाभिः सर्वाभिः “ग्नाभिः देवपत्नीभिः सहितां स्तुमः । किंच “अक्तोः रात्रेः "युवानं स्वतेजसा मिश्रयितारं चन्द्रमसं स्तुमः । किंच “नृमणाः नृषु मनुष्येष्वनुग्राहकमना यः तमादित्यं स्तुमः । “अध अथ “पतिं सर्वस्य पालकमिन्द्रं स्तुमः ॥
 
 
Line २३८ ⟶ २६८:
येभिः । विऽहायाः । अभवत् । विऽचक्षणः । पाथः । सुऽमेकम् । स्वऽधितिः । वनन्ऽवति ॥१५
 
अङ्गिरा नामर्षिरार्त्विज्येन वृतः सन् देवान् स्तौति । “अत्र अस्मिन् यज्ञे “जनुषा जन्मना “पूर्वः प्रत्नः “अङ्गिराः नामर्षिः “रेभत् देवान् स्तौति । “ग्रावाणः च “ऊर्ध्वाः उद्यताः सन्तः “अध्वरं यज्ञसाधनं सोमम् “अभि “चक्षुः अभिपश्यन्ति । “विचक्षणः विद्रष्टेन्द्रः "येभिः यैः ग्रावभिरभिषवसंबन्धिभिः शब्दैः “विहायाः महान् “अभवत् । हृष्टोऽभूदित्यर्थः । अस्येन्द्रस्य “स्वधितिः वज्रः “वनन्वति उदकवति मार्गे “पाथः अन्नसाधनं “सुमेकं शोभनमुदकं निरगमयदिति शेषः ॥ ॥२५॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९२" इत्यस्माद् प्रतिप्राप्तम्