"ऋग्वेदः सूक्तं १०.५५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
दूरे तन नाम गुह्यं पराचैर्यत तवा भीते अह्वयेतांवयोधै ।
उदस्तभ्नाः पर्थिवीं दयामभीके भरातुःपुत्रान मघवन तित्विषाणः ॥
Line १७ ⟶ २१:
युजा कर्माणि जनयन विश्वौजा अशस्तिथा विश्वमनास्तुराषाट ।
पीत्वी सोमस्य दिव आ वर्धानः शूरो निर्युधाधमद दस्यून ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५५" इत्यस्माद् प्रतिप्राप्तम्