"ऋग्वेदः सूक्तं १०.११०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३६:
 
{{सायणभाष्यम्|
'समिद्धः' इत्येकादशर्चमेकादशं सूक्तं त्रैष्टुभम् । भार्गवो जमदग्निर्ऋषिः । तस्य पुत्रो रामो वा यः परशुराम इति प्रख्यातः । आप्रीसूक्तमिदम् । अतः समिदाद्याः सतनूनपातो नराशंसवर्जिताः प्रत्यृचं देवताः । तथा चानुक्रान्तं--- समिद्ध एकादश जमदग्निस्तत्सुतो वा राम आप्रियः' इति । पशौ जामदग्न्यानामिदमाप्रीसूक्तं यद्वाविशेषण सर्वेषाम् । सूत्रितं च -- समिद्धो अद्येति सर्वेषां यथर्षि वा ' ( आश्व. श्रौ. ३. २ ) इति । अग्निचयनाङ्गभूते प्राजापत्ये पशौं सर्वेषां नित्यमिदमाप्रीसूक्तम् । सूत्रितं च - प्राजापत्ये तु जामदग्न्यः सर्वेषाम् ' ( आश्व. श्रौ. ३. २ ) इति ॥
 
 
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः ।
Line ४८ ⟶ ५०:
 
आ । च । वह । मित्रऽमहः । चिकित्वान् । त्वम् । दूतः । कविः । असि । प्रऽचेताः ॥१
 
हे “जातवेदः जातप्रज्ञाग्ने “देवः स्वतेजसा दीप्यमानस्त्वं “मनुषः मनुष्यस्य यष्टुः “दुरोणे। • गृहनामैतत् । दुरवने आयासेन रक्षितव्ये गृहे “अद्य अस्मिन् कर्मणि “समिद्धः सम्यक् प्रज्वालितः सन् "देवान् इन्द्रादीन् “यजसि । हविर्भिः पूजय ॥ समिद्धः । इन्धी दीप्तौ । कर्मणि क्ते । ‘ श्वीदितो निष्ठायाम् ' इतीट्प्रतिषेधः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ हे “मित्रमहः स्तुत्यस्तोतृलक्षणत्वेन मित्रभूतानां स्तोतॄणां पूजयितः तैः पूज्यमान वाग्ने “चिकित्वान् तैः कृताः स्तुतीः प्रजानन् चेतनावान् वा त्वमस्मदीये यज्ञे देवान् “आ “वह “च । आप्रापय ॥ ‘ वह प्रापणे '। लोटि रूपम् । ‘ चवायोगे प्रथमा ' इति न निघातः ॥ तथा “कविः क्रान्तप्रज्ञः अत एव “प्रचेताः प्रकृष्टज्ञानः “त्वं “दूतः देवानां हविष्प्रापणेन हितकारी भवसि ॥
 
 
Line ६१ ⟶ ६५:
 
मन्मानि । धीभिः । उत । यज्ञम् । ऋन्धन् । देवऽत्रा । च । कृणुहि । अध्वरम् । नः ॥२
 
हे “तनूनपात् । नपादित्यनन्तरापत्यनामधेयम् । गौरत्र तनूरुच्यते तता अस्यां भोगाः क्षीरादय इति । तस्याः पयो जायते पयस आज्यं तस्मादग्निः । यद्वा । अन्तरिक्षे तता आपस्तन्वः ताभ्य ओषध्यादयः तेभ्योऽग्निरिति । एवंरूप हे “सुजिह्व शोभनज्वाल। यद्वा जिह्वेति वाङ्नाम । शोभनवागग्ने “ऋतस्य यज्ञस्य “यानान् फलप्राप्तिहेतून् “पथः मार्गान् हविराख्यान “मध्वा मदकरेण रसेन यद्वा वाग्जनितेन रसेन “समञ्जन् सम्यग्दीपयन् “स्वदय स्वादय । स्वादूकुरु ॥ ‘ स्वद आस्वादने । णिच्युपधावृद्ध्यभावश्छान्दसः ॥ किंच “मन्मानि । मन्यतेरर्चतिकर्मणः । मननीयानि अस्मदभिप्रेतानि स्तोत्राणि “धीभिः प्रज्ञाभिः कर्मभिर्वा “उत अपि च “यज्ञं यजनीयं हविश्च “ऋन्धन् समृद्धानि कुर्वन् “नः अस्मदीयम् “अध्वरं यज्ञं “देवत्रा देवेषु “कृणुहि कुरु ॥ देवशब्दात् ‘देवमनुष्य°' इत्यादिना सप्तम्यर्थे त्राप्रत्ययः ॥
 
 
Line ७४ ⟶ ८०:
 
त्वम् । देवानाम् । असि । यह्व । होता । सः । एनान् । यक्षि । इषितः । यजीयान् ॥३
 
हे “अग्ने त्वमस्मत्कर्मणि “आ “याहि आगच्छ । कीदृशः । “आजुह्वानः देवानामाह्वाता । 'हु दानादनयोः ' । जौहोत्यादिकः । अभ्यस्तस्वरः । “ईड्यः । ईडिरध्येषणाकर्मा । अध्येष्यः प्रार्थ्यमानः “वन्द्यः स्तोतव्यः "वसुभिः देवैः “सजोषाः सह प्रीयमाणः । आगत्य च हे यह्व। महन्नामैतत् । हे महन् सः “त्वं “देवानां “होता आह्वाता “असि । ततः “यजीयान् ॥ यष्टृशब्दादीयसुनि तुरिष्ठेमेयःसु ' इति तृचो लोपः ॥ यष्टृतरः “सः त्वम् “इषितः अस्माभिरध्येषितः प्रार्थितः सन् एतान् देवान् “यक्षि यज । हविषा पूजय ॥
 
 
Line ८७ ⟶ ९५:
 
वि । ऊं इति । प्रथते । विऽतरम् । वरीयः । देवेभ्यः । अदितये । स्योनम् ॥४
 
यदिदं “प्राचीनं प्रागञ्चितं प्राङ्मुखं “बर्हिः अस्ति तदिदं “पृथिव्याः वेदिलक्षणायाः “वस्तोः ॥ ‘वस आच्छादने' । तुन्प्रत्ययः । चतुर्थ्यर्थं बहुलं छन्दसि' इति षष्ठी। यद्वा । भावलक्षणे तोसुन् द्रष्टव्यः । वसनायाच्छादनार्थम् “अह्नाम् “अग्रे पूर्वाह्णे “प्रदिशा प्रकर्षेण दिश्यमानेन मन्त्रेण “अस्याः प्राच्या दिशः “वृज्यते स्तूयते आह्रियते । तथा च निगमः - ‘ त आ वहन्ति कवयः पुरस्तात् ' (तै. सं. १.१.२.१ ) इत्यादि । तच्चाहृतं “वरीयः उरुतरं बर्हिः “वितरं विस्तीर्णतरं यथा भवति तथा “वि “प्रथते । विविधमेव वेद्यां प्रस्तृतं भवति । तथा “देवेभ्यः “अदितये वेदिलक्षणायै पृथिव्यै च “स्योनं सुखकरं भवति । विस्तीर्णे बर्हिषि देवाः सुखं निषीदन्ति ॥
 
 
Line १०० ⟶ ११०:
 
देवीः । द्वारः । बृहतीः । विश्वम्ऽइन्वाः । देवेभ्यः । भवत । सुप्रऽअयनाः ॥५
 
“व्यचस्वतीः । व्यचो व्यापनम् । तद्वत्यः ॥ ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घः ॥ ता द्वारदेवताः "उर्विया ॥ उरुशब्दात्तृतीयैकवचने ‘इयाडियाजीकाराणामुपसंख्यानम् ' ( पा. सू. ७. १.३९. १ ) इतीयादेशः ॥ उरुत्वेन “वि “श्रयन्तां विशेषेणाश्रिता भवन्तु । तत्र दृष्टान्तः । “पतिभ्यो “न यथा पतीनामर्थाय संभोगकाले “शुम्भमानाः शोभमाना: “जनयः जाया विश्रयन्ति तद्वदस्मिन् कर्मणि विश्रयन्ताम् । हे “बृहतीः महत्यो हे “विश्वमिन्वाः ।। इविः प्रीणनार्थः । तस्मात् कर्मण्युपपदे अण् । इदित्त्वान्नुम् । तत्पुरुषे कृति बहुलम् ' इत्यत्र बहुलवचनात् द्वितीयाया अप्यलुक् ॥ सर्वस्य प्रीणयित्र्यो हे “द्वारः “देवीः द्वाराभिमानिन्यो हे देव्यः यूयं “देवेभ्यः देवानामर्थाय “सुप्रायणाः सुप्रगमनाः सुविवृताः “भवत ॥ ॥ ८ ॥
 
 
Line ११३ ⟶ १२५:
 
दिव्ये इति । योषणे इति । बृहती इति । सुरुक्मे इति सुऽरुक्मे । अधि । श्रियम् । शुक्रऽपिशम् । दधाने इति ॥६
 
सुस्वयन्ती । ‘ अथ पथ गतौ । शतर्युपसर्गस्य सोर्द्विर्वचनं छान्दसम् । सुष्ठु अयन्त्यौ गच्छन्त्यौ । यद्वा । स्वपेर्ण्यन्तस्य वर्णलोपः ॥ सुष्वापयन्त्यौ । “यजते यष्टव्ये “उपाके उपक्रान्ते “उषासानक्ता उषाश्च नक्तं च ।। द्वन्द्वे • उषासोषसः' ( पा. सू. ६. ३. ३१ ) इत्युषासादेशः । ‘ देवताद्वन्द्वे च ' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥ अहोरात्रदेव्यौ “योनौ अस्मिन् यज्ञस्थाने “नि नितरां नियमेन वा “आ “सदताम् आसीदतम् । सदेर्लुङि लृदित्त्वाच्च्लेरङ्। कीदृश्यौ । “दिव्ये दिवि भवे “थोषणे योषिताविव प्रीणयित्र्यौ । यद्वा । योषणे समिते परस्परतोऽविविक्ते । “बृहती गुणैर्महत्यौ “सुरुक्मे शोभनदीप्ते ॥ रुक्मम् । रोचतेर्मक्प्रत्यये कुत्वे च कृते रूपम् ॥ “शुक्रपिशं शोचमानरूपां “श्रियम् “अधि “दधाने अधिकं धारयन्त्यौ ॥
 
 
Line १२६ ⟶ १४०:
 
प्रऽचोदयन्ता । विदथेषु । कारू इति । प्राचीनम् । ज्योतिः । प्रऽदिशा । दिशन्ता ॥७
 
“दैव्या ॥ ‘देवाद्यञञौ' इति यञ्प्रत्ययः । देवसंबन्धिनौ होतारौ होमनिष्पादकौ होतृनामकावग्न्यादित्यावस्मिन् यज्ञे आसीदताम् । कीदृशौ । “प्रथमा मनुष्यहोतुः पूर्वभाविनौ “सुवाचा शोभनस्तोत्रौ “मनुषः मनुष्यस्य सर्वस्य यष्टुः “यजध्यै यागनिवृत्तये ॥ यजेस्तुमर्थे शध्यैन्प्रत्ययः ॥ “यज्ञं “मिमाना निर्मिमानावुत्पादयन्तौ “विदथेषु । विदन्त्यत्रर्त्विजः स्वस्वकर्माणीति विदथा यज्ञाः । तेष्वृत्विजो यजमानांश्च “प्रचोदयन्ता प्रेरयन्तौ “कारू स्तुतीनां कर्तारौ “प्राचीनं पूर्वस्यां दिशि यष्टव्यत्वेन स्थितमाहवनीयाख्यं “ज्योतिः “प्रदिशा प्रकृष्टेनोपदिष्टमार्गेण यद्वा प्रदिश्यमानेन मन्त्रेण “दिशन्ता निर्वहन्तौ ।।
 
 
Line १४० ⟶ १५६:
तिस्रः । देवीः । बर्हिः । आ । इदम् । स्योनम् । सरस्वती । सुऽअपसः । सदन्तु ॥८
 
“भारती । भरत आदित्यः । तस्य स्वभूता दीप्तिः । तस्येदम् ' इत्यर्थे उत्सादित्वादञ् (पा. सू. ४. १. ८६ )। ‘ टिड्ढाणञ् ' इति ङीप् । “नः अस्मदीयं “यज्ञं तूयं ' क्षिप्रम् “आ “एतु आगच्छतु । तथा “मनुष्वत् मनुष्यो यथा इदं मया कर्तव्यमिति जानाति तद्वत् “चेतयन्ती जानाना “इळा देवी च “इह अस्मिन् कर्मण्यागच्छतु । तथा “सरस्वती च । “स्वपसः सुकर्माणः । अप इति कर्मनाम ॥ आप्नोतेरसुनि आपः कर्माख्यायां ह्रस्वः । बहुव्रीहौ 'आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् ॥ एताः “तिस्रो “देवीः देव्यः “स्योनं सुखकरम् “इदं “बर्हिः इमं यज्ञम् “आ “सदन्तु आसीदन्तु प्राप्नुवन्तु ॥ सदेर्लोटि सीदादेशाभावश्छान्दसः ॥
 
 
त्वाष्ट्रस्य पशोर्वपायां ‘ य इमे ' इत्येषानुवाक्या । सूत्रितं च -- य इमे द्यावापृथिवी जनित्री तन्नस्तुरीपमध पोषयित्नु ' ( आश्व. श्रौ. ३. ८) इति ॥
 
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑ ।
Line १५२ ⟶ १७२:
 
तम् । अद्य । होतः । इषितः । यजीयान् । देवम् । त्वष्टारम् । इह । यक्षि । विद्वान् ॥९
 
“यः त्वष्टा देवः “जनित्री विश्वस्य जनयित्र्यौ “इमे “द्यावापृथिवी ॥ द्वन्द्वे ‘दिवो द्यावा ' इति द्यावादेशः । आद्युदात्तः । पृथिवीशब्दो ङीषन्तत्वेनान्तोदात्त: । “ देवताद्वन्द्वे च ' इति पूर्वोतरपदयोः प्रकृतिस्वरत्वम् ॥ द्यावापृथिव्यौ “रूपैः देवतिर्यङ्मनुष्याद्याकारैः “अपिंशत् रूपवत्यावकरोत् ॥ ‘ पिश अवयवे' । तौदादिकः । ‘शे मुचादीनाम् ' इति नुमागमः ॥ तथा “विश्वा सर्वाणि “भुवनानि भूतजातानि रूपयुक्तान्यकरोत् । हे “होतः “यजीयान् यष्टृतमः “विद्वान् सर्वं जानानः त्वम् “इषितः अस्माभिरध्येषितः प्रार्थितः सन् “इह अस्मिन् कर्मणि “अद्य अस्मिन् दिने “तं “त्वष्टारं “देवं “यक्षि । स्तुतिभिर्हविर्भिर्वा यज पूजय ।।
 
 
Line १६५ ⟶ १८७:
 
वनस्पतिः । शमिता । देवः । अग्निः । स्वदन्तु । हव्यम् । मधुना । घृतेन ॥१०
 
हे वनस्पते यूप “त्मन्या । आत्मन्शब्दस्य तृतीयैकवचने यादेशः । मन्त्रेष्वाङयादेरात्मनः इत्याकारलोपः ॥ आत्मनैव “ऋतुथा ऋतौ ऋतौ प्राप्ते काले “देवानाम् अर्थाय “पाथः पशुलक्षणमन्नमन्यानि च “हवींषि “समञ्जन् सम्यग्व्यक्तीकुर्वन् “उपावसृज उपागम्य प्रयच्छ ॥ ‘ गतिर्गतौ ' ( पा. सू. ८. १. ७० ) इति गतेर्निघातः ॥ किंच “वनस्पतिः योऽयं यूपः “शमिता एतन्नामकः “देवः यद्वा शामित्रः “अग्निः देवो दीप्यमान आहवनीयाख्योऽग्निश्चैते त्रयः “मधुना मधुरेण “घृतेन । यद्वा मधुनोदकेन प्रोक्षणोपनयनादिगतेन घृतेन च । “हव्यं हवनयोग्यं “स्वदन्तु स्वादूकुर्वन्तु ॥
 
 
Line १७९ ⟶ २०३:
अस्य । होतुः । प्रऽदिशि । ऋतस्य । वाचि । स्वाहाऽकृतम् । हविः । अदन्तु । देवाः ॥११
 
अयमग्निः “सद्यः तदानीमेव “जातः जायमान एव “यज्ञं “व्यमिमीत विशेषेण निर्मिमीते । उत्पादयति ॥ माङ् माने शब्दे च '। जौहोत्यादिकः ॥ अत एवायम् “अग्निः “देवानां “पुरोगाः प्रथमगामी मुख्यः “अभवत् ॥ गमेर्विट्प्रत्यय आत्वे च कृते रूपम् ॥ ततः “प्रदिशि प्रकृष्टायां दिशि प्राच्याम् “ऋतस्य आहवनीयात्मनागतस्य “अस्य “होतुः होमनिष्पादकस्याग्नेः “वाचि । अत्र वागाश्रय आस्यं लक्ष्यते । वाच्यास्ये "स्वाहाकृतं स्वाहाकारेण प्रक्षिप्तं “हविः सर्वे “देवाः “अदन्तु भक्षयन्तु । इदं सूक्तं यास्केन सम्यगभ्यधायि ( निरु. ८.५–२१ ) । तदत्रानुसंधीयताम् ॥ ॥ ९ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११०" इत्यस्माद् प्रतिप्राप्तम्