"ऋग्वेदः सूक्तं १०.१२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
 
{{सायणभाष्यम्|
‘ हिरण्यगर्भः' इति दशर्चं नवमं सूक्तं प्रजापतिपुत्रस्य हिरण्यगर्भाख्यस्यार्षं त्रैष्टुभम् । कशब्दाभिधेयः प्रजापतिर्देवता । तथा चानुक्रान्तं - हिरण्यगर्भो दश हिरण्यगर्भः प्राजापत्यः कायम् ' इति । गतः सूक्तविनियोगः । प्राजापत्यस्य पशोर्वपापुरोडाशहविषां क्रमेणादितस्तिस्रोऽनुवाक्यास्ततस्तिस्रो याज्याः । सूत्रितं च -- ‘ हिरण्यगर्भः समवर्तताग्र इति षट् प्राजापत्याः (आश्व. श्रौ. ३. ८) इति । वरुणप्रघासेषु कायस्य हविषो हिरण्यगर्भ इत्येषा याज्या। सूत्रितं च --- ‘ कथा नश्चित्र आ भुवद्धिरण्यगर्भः समवर्तताग्र इति प्रतिप्रस्थाता वाजिने तृतीयः ' (आश्व श्रौ. २. १७ ) इति ।।
 
 
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
Line ४६ ⟶ ४८:
 
सः । दाधार । पृथिवीम् । द्याम् । उत । इमाम् । कस्मै । देवाय । हविषा । विधेम ॥१
 
“हिरण्यगर्भः हिरण्मयस्याण्डस्य गर्भभूतः प्रजापतिर्हिरण्यगर्भः। तथा च तैत्तिरीयकं -- ‘ प्रजापतिर्वै हिरण्यगर्भः प्रजापतेरनुरूपत्वाय ' ( तै. सं. ५, ५. १. २) इति । यद्वा हिरण्मयोऽण्डो गर्भवद्यस्योदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भ इत्युच्यते । “अग्रे प्रपञ्चोत्पत्तेः प्राक् “समवर्तत । मायाध्यक्षात सिसृक्षोः परमात्मनः समजायत । यद्यपि परमात्मैव हिरण्यगर्भः तथापि तदुपाधिभूतानां वियदादीनां ब्रह्मण उत्पत्तेस्तदुपहितोऽप्युत्पन्न इत्युच्यते । स च “जातः जातमात्र एव “एकः अद्वितीयः सन् "भूतस्य विकारजातस्य ब्रह्माण्डादेः सर्वस्य जगतः “पतिः ईश्वरः आसीत् । न केवलं पतिरासीदेव अपि तर्हि “सः हिरण्यगर्भः “पृथिवीं विस्तीर्णां “द्यां दिवम् “उत अपि च “इमाम् अस्माभिर्दृश्यमानां पुरोवर्तिनीमिमां भूमिम् । यद्वा पृथिवीत्यन्तरिक्षनाम। अन्तरिक्षं दिवं भूमिं च “दाधार धारयति ॥ ‘ छन्दसि लुङ्लङ्लिटः' इति सार्वकालिको लिट् । तुजादित्वादभ्यासदीर्घः ॥ “कस्मै । अत्र किंशब्दोऽनिर्ज्ञातस्वरूपत्वात् प्रजापतौ वर्तते । यद्वा । सृष्ट्यर्थं कामयत इति कः । कमेर्डप्रत्ययः । यद्वा । कं सुखम् । तद्रूपत्वात् क इत्युच्यते । अथवा इन्द्रेण पृष्टः प्रजापतिर्मदीयं महत्त्वं तुभ्यं प्रदायाहं कः कीदृशः स्यामित्युक्तवान् । स इन्द्रः प्रत्यूचे यदीदं ब्रवीष्यहं कः स्यामिति तदेव त्वं भवेति । अतः कारणात् क इति प्रजापतिराख्यायते । ‘इन्द्रो वै वृत्रं हत्वा सर्वां विजितीर्विजित्याब्रवीत् ' ( ऐ. ब्रा. ३.२१ ) इत्यादिकं ब्राह्मणमत्रानुसंधेयम् ॥ यदासौ किंशब्दस्तदा सर्वनामत्वात् स्मैभावः सिद्धः । यदा तु यौगिकस्तदा व्यत्ययेनेति द्रष्टव्यम्। 'सावेकाचः' इति प्राप्तस्य ‘ न गोश्वन्साववर्ण ' इति प्रतिषेधः । ‘ क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वाच्चतुर्थी । कं प्रजापतिं “देवाय देवं दानादिगुणयुक्तं “हविषा प्राजापत्यस्य पशोर्वपारूपेणैककपालात्मकेन पुरोडाशेन वा “विधेम वयमृत्विजः परिचरेम । विधतिः परिचरणकर्मा ॥
 
 
Line ५९ ⟶ ६३:
 
यस्य । छाया । अमृतम् । यस्य । मृत्युः । कस्मै । देवाय । हविषा । विधेम ॥२
 
“यः प्रजापतिः “आत्मदाः आत्मनां दाता । आत्मानो हि सर्वे तस्मात् परमात्मन उत्पद्यन्ते । यथाग्नेः सकाशाद्विस्फुलिङ्गा जायन्ते तद्वत् । यद्वा आत्मनां शोधयिता । दैप् शोधने ' । ‘ आतो मनिन् इति विच् । “बलदाः बलस्य च दाता शोधयिता वा । “यस्य च “प्रशिषं प्रकृष्टं शासनमाज्ञां “विश्वे सर्वे प्राणिनः “उपासते प्रार्थयन्ते सेवन्ते वा । ‘ शासु अनुशिष्टौ । ‘ शास इत्° ( पा. सू. ६.४.३४ ) इत्युपधाया इत्वम् । शासिवसिघसीनां च ' इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आसेरनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘ तिङि चोदात्तवति ' इति गतिरनुदात्ता । तथा “देवाः अपि “यस्य प्रशासनमुपासते । अपि च “अमृतम् अमृतत्वम् । भावप्रधानो निर्देशः । यद्वा । अमृतम् । मरणं नास्त्यस्मिन्नित्यमृतं सुधा। बहुव्रीहौ ‘ नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । तदपि “यस्य प्रजापतेः “छाया छायेव वर्ति भवति । “मृत्युः यमश्च प्राणापहारी छायेव भवति । तस्मै “कस्मै “देवाय इत्यादि समानं पूर्वेण “हविषा पुरोडाशात्मनेति तु विशेषः ॥
 
 
Line ७२ ⟶ ७८:
 
यः । ईशे । अस्य । द्विऽपदः । चतुःऽपदः । कस्मै । देवाय । हविषा । विधेम ॥३
 
“यः हिरण्यगर्भः “प्राणतः प्रश्वसतः ॥ ‘ अन प्राणने ' । आदादिकः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥ “निमिषतः अक्षिपक्ष्मचलनं कुर्वतः ॥ अत्रापि पूर्ववद्विभक्तिरुदात्ता ॥ “जगतः जङ्गमस्य प्राणिजातस्य “महित्वा महत्त्वेन ॥ ‘ सुपां सुलुक् ' इति तृतीयाया आकारः ॥ माहात्म्येन “एक “इत् अद्वितीय एव ' सन् “राजा “बभूव ईश्वरो भवति ॥ भवतेर्णलि ‘ लिति ' (पा, सू. ६. १. १९३) इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥ “अस्य परिदृश्यमानस्य द्विपदः पादद्वययुक्तस्य मनुष्यादेः “चतुष्पद: गवाश्वादेश्च “यः प्रजापतिः “ईशे ईष्टे ॥ ‘ ईश ऐश्वर्ये ' । आदादिकोऽनुदात्तेत् । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । अस्य । ‘ उडिदम् इतीदमो विभक्तिरुदात्तै । द्वौ पादौ यस्य स द्विपात् । ‘संख्यासुपूर्वस्य' (पा. सू. ५. ४. १४० ) इति पादस्यान्त्यलोपः समासान्तः । असंज्ञायॆ ‘ पादः पत् ' (पा. सू. ६.४.१ ३०) इति पद्भावः । ‘ द्वित्रिभ्यां पाद्दन ' ( पा. सू. ६. २. १९७ ) इत्येकदेशविकृतस्यानन्यत्वादुत्तरपदान्तोदात्तत्वम् । स्वरवर्जमेषैव चतुष्पद इत्यत्रापि प्रक्रिया । ‘ बहुव्रीहौ प्रकृत्या ' इति पूर्वपदप्रकृतिस्वरः । पूर्वपदस्य ‘त्रः संख्यायाः ' (फि. सू.२.५ ) इत्याद्युदात्तत्वम् । इदुदुपधस्य चाप्रत्ययस्य ' इति विसर्जनीयस्य षत्वम् ॥ ईदृशो यः प्रजापतिस्तस्मै “कस्मै इत्यादि सुबोधं “हविषा हृदयाद्यात्मनेत्ययमत्र विशेषः ।।
 
 
Line ८५ ⟶ ९३:
 
यस्य । इमाः । प्रऽदिशः । यस्य । बाहू इति । कस्मै । देवाय । हविषा । विधेम ॥४
 
हिमा अस्मिन् सन्तीति हिमवान् । तेन बहुवचनान्तेन सर्वे पर्वता लक्ष्यन्ते । यथा छत्रिणो गच्छन्तीति । “हिमवन्तः हिमवदुपलक्षिताः “इमे दृश्यमानाः सर्वे पर्वताः “यस्य प्रजापतेः “महित्वा महत्त्वं माहात्म्यमैश्वर्यमिति “आहुः । तेन सृष्टत्वात्तद्रूपेणावस्थानाद्वा । तथा “रसया। रसो जलम् । तद्वती रसा नदी ॥ अर्शआदित्वादच् ॥ जातावेकवचनम्। रसाभिर्नदीभिः सह "समुद्रम् । पूर्ववदेकवचनम् । सर्वान् समुद्रान् “यस्य महाभाग्यमिति “आहुः कथयन्ति सृष्ट्यभिज्ञाः । “यस्य च “इमाः “प्रदिशः प्राच्यारम्भा आग्नेय्याद्याः कोणदिश ईशितव्याः । तथा “बाहू । वचनव्यत्ययः । बाहवो भुजाः । भुजवत्प्राधान्ययुक्ताः प्रदिशश्च “यस्य स्वभूताः । तस्में “कस्मै इत्यादि समानं पूर्वेण ॥
 
 
Line ९८ ⟶ १०८:
 
यः । अन्तरिक्षे । रजसः । विऽमानः । कस्मै । देवाय । हविषा । विधेम ॥५
 
“येन प्रजापतिना “द्यौः अन्तरिक्षम् “उग्रा उद्गूर्णविशेषगहनरूपा वा । “पृथिवी भूमिः “च “दृळ्हा येन स्थिरीकृता । “स्वः स्वर्गश्च “येन “स्तभितं स्तब्धं कृतम् । यथाधो न पतति तथोपरि अवस्थापितमित्यर्थः । ग्रसितस्कभितस्तभित०' इति निपात्यते ।। तथा “नाकः आदित्यश्च “येन अन्तरिक्षे स्तभितः । “यः च “अन्तरिक्षे “रजसः उदकस्य “विमानः निर्माता । तस्मै “कस्मै इत्यादि गतम् ।। ।। ३ ।।
 
 
Line १११ ⟶ १२३:
 
यत्र । अधि । सूरः । उत्ऽइतः । विऽभाति । कस्मै । देवाय । हविषा । विधेम ॥६
 
क्रन्दितवान् रोदितवाननयोः प्रजापतिरिति “क्रन्दसी द्यावापृथिव्यौ । श्रूयते हि -- यदरोदीत्तदनयो रोदस्त्वम् ' (तै. ब्रा. २, २. ९. ४ ) इति । ते “अवसा रक्षणेन हेतुना लोकस्य रक्षणार्थं “तस्तभाने प्रजापतिना सृष्टे लब्धस्थैर्ये सत्यौ "यं प्रजापतिं “मनसा बुद्ध्या “अभ्यैक्षेताम् आवयोर्महत्त्वमनेन इत्यभ्यपश्येताम् ॥ ‘ ईक्ष दर्शने '। लङि अडादित्वादाद्युदात्तः।। कीदृश्यौ द्यावापृथिव्यौ । “रेजमाने राजमाने दीप्यमाने ।। आकारस्य व्यत्ययेनैत्वम् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वा। लिटः कानच् । ‘ फणां च सप्तानाम् ' (पा. सू. ६. ४. १२५) इत्येत्वाभ्यासलोपौ। ‘ छन्दस्युभयथा ' इति सार्वधातुकत्वाच्छप् । अत एव ‘ अभ्यस्तानामादिः इत्याद्युदात्तत्वम् ।। “यत्राधि यस्मिन्नाधारभूते प्रजापतौ "सूरः . सूर्यः “उदितः उदयं प्राप्तः सन् “विभाति प्रकाशते ।। उत्पूर्वादेतेः कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ।। तस्मै “कस्मै इत्यादि सुज्ञानम् ॥
 
 
Line १२४ ⟶ १३८:
 
ततः । देवानाम् । सम् । अवर्तत । असुः । एकः । कस्मै । देवाय । हविषा । विधेम ॥७
 
“बृहतीः बृहत्यो महत्यः ।। जसि वा छन्दसि ' इति पूर्वसवर्णदीर्घः । ‘ बृहन्महतो रुपसंख्यानम् ' इति ङीप उदात्तत्वम् ॥ “अग्निम्। उपलक्षणमेतत् । अग्न्युपलक्षितं सर्वं वियदादि भूतजातं “जनयन्तीः जनयन्त्यः तदर्थं “गर्भं हिरण्मयाण्डस्य गर्भभूतं प्रजापतिं “दधानाः धारयन्त्यः “आपो “ह आप एव “विश्वमायन् सर्वं जगत् व्याप्नुवन् “यत् यस्मात् “ततः तस्माद्धेतोः ”देवानां देवादीनां सर्वेषां प्राणिनाम् "असुः प्राणभूतः “एकः प्रजापतिः “समवर्तत समजायत । यद्वा । यत् यं गर्भं दधाना आपो विश्वात्मनावस्थितः ततो गर्भभूताः प्रजापतेर्देवादीनां प्राणात्मको वायुरजायत । अथवा । यत् । लिङ्गवचनयोर्व्यत्ययः । उक्तलक्षणा या आपो विश्वमावृत्य स्थिताः ततस्ताभ्योऽद्भ्यः सकाशादेकोऽद्वितीयोऽसुः प्राणात्मकः प्रजापतिः समवर्तत निश्चक्राम। तस्मै “कस्मै इत्यादि गतम् ॥
 
 
Line १३७ ⟶ १५३:
 
यः । देवेषु । अधि । देवः । एकः । आसीत् । कस्मै । देवाय । हविषा । विधेम ॥८
 
“यज्ञं यज्ञोपलक्षितं विकारजातं “जनयन्तीः उत्पादयन्तीः तदर्थं “दक्षं प्रपञ्चात्मना वर्धिष्णुं प्रजापतिमात्मनि “दधानाः धारयित्रीः ॥ दधातेर्हेतौ शानच् । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ ईदृशीः “आपः । व्यत्ययेन प्रथमा । अपः प्रलयकालीनाः “महिना महिम्ना । छान्दसो मलोपः। स्वमाहात्म्येन “यश्चित् यश्च प्रजापतिः “पर्यपश्यत् परितो दृष्टवान् “यः च “देवेष्वधि देवेषु मध्ये “देवः तेषामपीश्वरः सन् “एकः अद्वितीयः “आसीत् भवति ।। अस्तेश्छान्दसो लङ। ' अस्तिसिचोऽपृक्ते ' (पा. सू. ७. ३. ९६ ) इतीडागमः ।। तस्मै “कस्मै इत्यादि गतम् ॥
 
 
Line १५१ ⟶ १६९:
यः । च । अपः । चन्द्राः । बृहतीः । जजान । कस्मै । देवाय । हविषा । विधेम ॥९
 
स प्रजापतिः “नः अस्मान् “मा “हिंसीत् मा बाधताम् । “यः “पृथिव्याः भूमेः “जनिता जनयिता स्रष्टा । 'जनिता मन्त्रे ' इति णिलोपो निपात्यते । 'उदात्तयणो हल्पूर्वात् ' इति पृथिवीशब्दाद्विभक्तेरुदात्तत्वम् ।। “यो “वा यश्च “सत्यधर्मा सत्यमवितथं धर्म जगतो धारणं यस्य स तादृशः प्रजापतिः “दिवम् अन्तरिक्षोपलक्षितान् सर्वान् लोकान् “जजान जनयामास ।। ‘ जनी प्रादुर्भावे '। णिचि वृद्धौ ‘जनीजॄष्क्नसुरञ्जः० ' इति मिरवात् ‘ मिता हुस्वः' इति हुस्वत्वम् । ततो लिटि ‘ °अमन्त्रे (पा. सू. ३. १. ३५) इति निषेधादाम्प्रत्ययाभावे तिपो णलि वृद्धौ ‘ लिति ' इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥ "यश्च “बृहतीः महतीः “चन्द्राः आह्लादिनीः “अपः उदकानि “जजान जनयामास ।। ‘ ऊडिदम् ' इत्यादिना अप्शब्दादुत्तरस्य शस उदात्तत्वम् ।। तस्मै “कस्मै इत्यादि गतम् ।।
 
 
इळादधाख्य इष्ट्ययने प्राजापत्यस्य हविषः ‘ प्रजापते ' इत्येषानुवाक्या । सूत्रितं च -- ‘ प्राजापत्य इळादधः प्रजापते न त्वदेतान्यन्यः ' (आश्व. श्रौ. २. १४ ) इति । केशनखकीटादिभिः दुष्टानि हवींष्यनयैवाप्सु प्रक्षिपेत् । सूत्रितं च - ‘ अपोऽभ्यवहरेयुः प्रजापते न त्वदेतान्यन्यः
( आश्व. श्रौ . ३. १०) इति । चौलादिकर्मस्वप्यैषा होमार्था । सूत्रितं च--- तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयादग्न अयूंषि पवस इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च ' ( आश्व. गृ. १. ४. ४) इति ॥
 
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
Line १६३ ⟶ १८६:
 
यत्ऽकामाः । ते । जुहुमः । तत् । नः । अस्तु । वयम् । स्याम । पतयः । रयीणाम् ॥१०
 
हे “प्रजापते “त्वत् त्वत्तोऽन्यः कश्चित् “एतानि इदानीं वर्तमानानि “विश्वा विश्वानि सर्वाणि ॥ ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः ।। “जातानि प्रथमविकारभाञ्जि “ता तानि सर्वाणि भूतजातानि “न “परि “बभूव न परिगृह्णाति । न व्याप्नोति । त्वमेवैतानि परिगृह्य स्रष्टुं शक्नोषीति भावः । परिपूर्वो भवतिः परिग्रहार्थः । वयं च “यत्कामाः यत्फलं कामयमानाः “ते तुभ्यं जुहुमः हवींषि प्रयच्छामः “तत् फलं “नः अस्माकम् “अस्तु भवतु । तथा “वयं च “रयीणां धनानां “पतयः ईश्वराः “स्याम भवेम ।। नामन्यतरस्याम् ' इति नाम उदात्तत्वम् ॥ ॥ ४ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२१" इत्यस्माद् प्रतिप्राप्तम्