"ऋग्वेदः सूक्तं १०.१२३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
 
{{सायणभाष्यम्|
‘अयं वेनः' इत्यष्टर्चमेकादशं सूक्तं भार्गवस्य वेनस्यार्षं त्रैष्टुभम् । वेनो देवता । तथा चानुक्रान्तम् - अयं वेनो वैन्यम् ' इति । प्रवर्ग्येऽभिष्टव आद्यानुवक्तव्या । सूत्रितं च --- ‘ स्रक्वे द्रप्सस्यायं वेनश्चोदयत्पृश्निगर्भाः ' ( आश्व. श्रौ. ४. ६ ) इति । वैश्वदेवशस्त्रेऽप्येषा धाय्या । सूत्रितं च –' तक्षन्रथमयं वेनश्चोदयत्पृश्निगर्भाः' ( आश्व. श्रौ. ५. १८) इति ।।
 
 
अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।
Line ४२ ⟶ ४४:
 
इमम् । अपाम् । सम्ऽगमे । सूर्यस्य । शिशुम् । न । विप्राः । मतिऽभिः । रिहन्ति ॥१
 
“वेनः कान्त एतत्संज्ञो मध्यस्थानो देवः “ज्योतिर्जरायुः । ज्योतिर्द्योतमानो मेघो जरायुः । उदरे गर्भो येन वेष्टितोऽवतिष्ठते तज्जरायु । तदिव वेष्टको यस्य स तथोक्तः । मेघमध्ये गर्भवदवस्थित इत्यर्थः । “विमाने । विमीयन्ते निर्मीयन्ते अस्मिन्नाप इति विमानमन्तरिक्षम् । “रजसः उदकस्य निर्मातर्यन्तरिक्षे स्थितः सन् “अयं वेनः “पृश्निगर्भाः । पृश्निरादित्यः। तस्य गर्भभूताः । यद्वा । पृश्नयः सप्तोज्ज्वलवर्णाः सूर्यरश्मयः तेषां गर्भभूता अन्तरिक्षस्था अपः “चोदयत् । पृथिवीं प्रति प्रेरयति । “अपाम् उदकानामान्तरिक्ष्याणां “सूर्यस्य च "संगमे संगमनेऽन्तरिक्षे स्थितम् “इमं वेनं “विप्राः मेधाविनः स्तोतारः “मतिभिः स्तुतिभिः “रिहन्ति । रिहतिरर्चतिकर्मा । अर्चन्ति। पूजयन्ति। स्तुवन्तीत्यर्थः। “शिशुं “न । यथा बालं पुत्रं मातापित्राद्या बान्धवाः स्तुतिपदैरुपलालयन्ति तद्वत् ॥
 
 
Line ५५ ⟶ ५९:
 
ऋतस्य । सानौ । अधि । विष्टपि । भ्राट् । समानम् । योनिम् । अभि । अनूषत । व्राः ॥२
 
समुद्द्रवन्त्यस्मादाप इति समुद्रमन्तरिक्षम् । तस्मात् ऊर्मिं जलसमूहम् अयं "वेनः “उदियर्ति उद्गमयति । अधः पातयतीत्यर्थः। कीदृशः । “नभोजाः । नभस्याकाशे ---। इमं वेनमभि शब्दायन्ते । नु स्तुतौ ' । कुटादिः । छान्दसो लुङ् ।।
 
 
Line ६८ ⟶ ७४:
 
ऋतस्य । सानौ । अधि । चक्रमाणाः । रिहन्ति । मध्वः । अमृतस्य । वाणीः ॥३
 
“पूर्वीः बह्व्यः “समानं वेनस्यात्मनश्च साधारणं स्थानं प्राप्य “अभि “वावशाना: अभितः शब्दायमानाः । यद्वा । तमेव वेनमभिकामयमानाः। “वासस्य वत्सस्थानीयस्य वैद्युताग्नेः “मातरः मातृभूताः “सनीळाः समाननिलया एवंविधा आन्तरिक्ष्या आपः “तिष्ठन् तिष्ठन्ति । अपि च “ऋतस्य उदकस्य “सानावधि सानौ समुच्छ्रितेऽन्तरिक्षस्थाने “चक्रमाणाः प्रवर्तमानाः “मध्वः मधुरस्य “अमृतस्य उदकस्य “वाणीः वाण्यः शब्दाः “रिहन्ति इमं वेनमर्चन्ति । अलंकुर्वन्तीत्यर्थः ।।
 
 
Line ८१ ⟶ ८९:
 
ऋतेन । यन्तः । अधि । सिन्धुम् । अस्थुः । विदत् । गन्धर्वः । अमृतानि । नाम ॥४
 
“विप्राः मेधाविनः स्तोतारोऽस्य वेनस्य “रूपं “जानन्तः “अकृपन्त स्तुवन्ति । कृपतिः स्तुतिकर्मा । कथमस्य रूपं जानन्तीत्यत आह । “मृगस्य अन्वेषणीयस्य “महिषस्य । महन्नामैतत् । महतो वेनस्य “घोषं गर्जितलक्षणं मेघस्थं शब्दं “हि यस्मात् “ग्मन् अभिगच्छन्ति अतस्तदीयं रूपं जानन्तीत्यर्थः ॥ गमेश्छान्दसे लङि • बहुलं छन्दसि ' इति शपो लुक् । 'गमहन' इत्युपधालोपः। ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' ( पा. सू. ६. ४. ७५) इत्यडभावः । अपि च “ऋतेन सत्यभूतेन स्तोत्रेण यज्ञेन वा “यन्तः तं वेनं गच्छन्तः प्राप्नुवन्तो जनाः “सिन्धुं स्यन्दनशीलं जलसमूहम् “अधि “अस्थुः अधितिष्ठन्ति । तेषां स वेनो वृष्टिं करोतीत्यर्थः । तत्र किं कारणमिति चेत् यतोऽयं “गन्धर्वः गवामुदकानां धर्ता वेनः “अमृतानि अमरणहेतुभूतानि “नाम। उदकनामैतत् । नमनशीलानि उदकानि “विदत् वेद जानाति । तस्य वशे वर्तन्त इत्यर्थः । अतस्तद्भक्तानां वृष्टिः सुलभा ।।
 
 
Line ९५ ⟶ १०५:
चरत् । प्रियस्य । योनिषु । प्रियः । सन् । सीदत् । पक्षे । हिरण्यये । सः । वेनः ॥५
 
“अप्सराः अपां सारयित्र्यप्सु क्रीडार्थं सरन्ती वा “उपसिष्मियाणा कान्तसमीपमुपगम्येषद्धसन्ती ।। ‘ स्मिङ् ईषद्धसने ' । छान्दसो लिट् । तस्य 'लिटः कानज्वा ' इति कानच् ॥ ईदृशी “योषा स्त्री विद्युद्रूपा “जारम् अपां जरयितारम् । यद्वा । जार उपपतिः । स इव प्रियम् । इमं वेनं “परमे उत्कृष्टे “व्योमन् व्योमन्यन्तरिक्षे “बिभर्ति पोषयति। धारयति वा । यथा काचिद्रूपवती योषिज्जारमुपगम्येषद्धसन्ती तं निर्जने स्थले पुष्णाति तद्वदनेन वेनेन विद्युद्रमत इत्यर्थः । “प्रियस्य अस्य वेनस्य “योनिषु स्थानेषु “चरत् । विद्युद्रूपा योषिच्चरति गच्छति । अभिसारिकावृत्त्या स्वयमेव गच्छति । “सः च “वेनः “प्रियः अस्या अनुकूलतमः “सन् “हिरण्यये हिरण्मये हिरण्मयवद्भास्वरे हितरमणीयरूपे वा “पक्षे आत्मनः पक्षभूते मेघे “सीदत् सीदति । तया सहोपविशति ॥ ॥ ७ ॥
 
 
अभिष्टवे ‘नाके सुपर्णम्' इत्येषा। सूत्रितं च - ‘ नाके सुपर्णमुप यत्पतन्तमिति समाप्य प्रणवेनोपविशेत् ' (आश्व. श्रौ. ४. ७) इति ॥
 
नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तं हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
Line १०७ ⟶ १२१:
 
हिरण्यऽपक्षम् । वरुणस्य । दूतम् । यमस्य । योनौ । शकुनम् । भुरण्युम् ॥६
 
हे वेन “त्वा त्वां “हृदा हृदयेन मनसा “वेनन्तः कामयमानाः स्तोतारः “नाके अन्तरिक्षे “यत यदा “अभ्यचक्षत अभिपश्यन्ति तदानीं त्वम् “उप आगच्छसीति शेषः । कथंभूतम् । “सुपर्णं शोभनपतनं “पतन्तम् अन्तरिक्षे गच्छन्तं “हिरण्यपक्षं हिरण्मयाभ्यां पक्षाभ्यामुपेतं “वरुणस्य जलाभिमानिनो देवस्य “दूतं चारं “यमस्य नियामकस्य वैद्युताग्नेः “योनौ स्थानेऽन्तरिक्षे “शकुनं पक्षिरूपेण वर्तमानं “भुरण्यंं भर्तारम् । यद्वा । वृष्टिप्रदानादिना सर्वस्य जगतः पोषकम् ॥ ‘ भुरण धारणपोषणयोः । कण्ड्वादिः । अस्मादौणादिक उप्रत्ययः ।।
 
 
Line १२१ ⟶ १३७:
वसानः । अत्कम् । सुरभिम् । दृशे । कम् । स्वः । न । नाम । जनत । प्रियाणि ॥७
 
“ऊर्ध्वः उपरिदेशे वर्तमानः “गन्धर्वः गवामुदकानां धर्ता ॥ ‘ गवि गन् धृञो वः' इति गोशब्दोपपदात् ‘ धृञ् धारणे ' इत्यस्माद्वप्रत्यय उपपदस्य गन्भावश्च ।। ईदृशो वेनः “प्रत्यङ् अस्मत्प्रत्यञ्चनोऽभिमुखः सन् “नाके “अधि अन्तरिक्षे “अस्थात् तिष्ठति । किं कुर्वन् । “अस्य आत्मनः स्वभूतानि “चित्रा चित्राणि चायनीयान्याश्चर्यभूतानि वा “आयुधानि “बिभ्रत् धारयन् ॥ बिभर्तेः शतरि ‘ भृञामित् ' इत्यभ्यासस्येत्वम् । नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः । ‘ अभ्यस्तानामादिः । इत्याद्युदात्तत्वम् । तथा “सुरभिं शोभनम् “अत्कम् आत्मीयं व्याप्तं रूपं “वसानः सर्वत्राच्छादयन् । किमर्थम् । “दृशे दर्शनार्थम् ।। ‘दृशे विख्ये च ' इति केप्रत्ययान्तो निपात्यते ।। “कम् इति पूरणः । तत्र दृष्टान्तः । “स्वर्ण । स्वः शोभनारण आदित्यः । स यथात्मीयं रूपं दर्शनाय सर्वत्राच्छादयति तद्वत् । तदनन्तरं “नाम नामानि नमनशीलान्युदकानि “प्रियाणि सर्वेषामनुकूलानि “जनत जनयति । वृष्टिमुत्पादयतीत्यर्थः ॥
 
 
प्रवर्ग्येऽभिष्टवे ' द्रप्सः समुद्रम् ' इत्येषा । सूत्रितं च -- द्रप्सः समुद्रमभि यज्जिगाति सखे सखायमभ्या ववृत्स्व ' ( आश्व. श्रौ. ४. ७ ) इति ।।
 
द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् ।
Line १३३ ⟶ १५३:
 
भानुः । शुक्रेण । शोचिषा । चकानः । तृतीये । चक्रे । रजसि । प्रियाणि ॥८
 
“विधर्मन् विधर्मणि विधारकेऽन्तरिक्षे स्थितः “द्रप्सः द्रवणशीलः । यद्वा । द्रप्सा उदकबिन्दवः । तद्वान् ।। अर्शआदित्वादच् । “गृध्रस्य गृधो रसानभिकाङ्क्षतः सूर्यस्य “चक्षसा तेजसा “पश्यन् प्रकाशमानो वेनः “यत् यदा “समुद्रं समुन्दनशीलं मेघम् “अभि “जिगाति अभिगच्छति तदानीं “भानुः सूर्यः “शुक्रेण शुभ्रेण “शोचिषा तेजसा “तृतीये “रजसि लोके “चकानः दीप्यमानः “प्रियाणि सर्वेषामभीष्टान्युदकानि “चक्रे करोति ॥ ॥८॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२३" इत्यस्माद् प्रतिप्राप्तम्