"ऋग्वेदः सूक्तं १०.१८६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. वायुः । गायत्री।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
वात आ वातु भेषजं शम्भु मयोभु नो हृदे ।
प्र ण आयूंषि तारिषत् ॥१॥
Line १८ ⟶ १५:
यददो वात ते गृहेऽमृतस्य निधिर्हितः ।
ततो नो देहि जीवसे ॥३॥
</span></poem>
 
 
{{सायणभाष्यम्|
वात॒ आ वा॑तु भेष॒जं श॒म्भु म॑यो॒भु नो॑ हृ॒दे ।
 
प्र ण॒ आयूं॑षि तारिषत् ॥ १
 
वातः॑ । आ । वा॒तु॒ । भे॒ष॒जम् । श॒म्ऽभु । म॒यः॒ऽभु । नः॒ । हृ॒दे ।
 
प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥१
 
वातः । आ । वातु । भेषजम् । शम्ऽभु । मयःऽभु । नः । हृदे ।
 
प्र । नः । आयूंषि । तारिषत् ॥१
 
 
उ॒त वा॑त पि॒तासि॑ न उ॒त भ्रातो॒त नः॒ सखा॑ ।
 
स नो॑ जी॒वात॑वे कृधि ॥ २
 
उ॒त । वा॒त॒ । पि॒ता । अ॒सि॒ । नः॒ । उ॒त । भ्राता॑ । उ॒त । नः॒ । सखा॑ ।
 
सः । नः॒ । जी॒वात॑वे । कृ॒धि॒ ॥२
 
उत । वात । पिता । असि । नः । उत । भ्राता । उत । नः । सखा ।
 
सः । नः । जीवातवे । कृधि ॥२
 
 
यद॒दो वा॑त ते गृ॒हे॒३॒॑ऽमृत॑स्य नि॒धिर्हि॒तः ।
 
ततो॑ नो देहि जी॒वसे॑ ॥ ३
 
यत् । अ॒दः । वा॒त॒ । ते॒ । गृ॒हे । अ॒मृत॑स्य । नि॒ऽधिः । हि॒तः ।
 
ततः॑ । नः॒ । दे॒हि॒ । जी॒वसे॑ ॥३
 
यत् । अदः । वात । ते । गृहे । अमृतस्य । निऽधिः । हितः ।
 
ततः । नः । देहि । जीवसे ॥३
 
</pre>
</div>
 
}}
 
== ==
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८६" इत्यस्माद् प्रतिप्राप्तम्