"ऋग्वेदः सूक्तं १०.१९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
 
ततः॑ । रात्री॑ । अ॒जा॒य॒त॒ । ततः॑ । स॒मु॒द्रः । अ॒र्ण॒वः ॥१
 
 
 
ऋतम् । च । सत्यम् । च । अभीद्धात् । तपसः । अधि । अजायत ।
Line ४२ ⟶ ४०:
 
अ॒हो॒रा॒त्राणि॑ । वि॒ऽदध॑त् । विश्व॑स्य । मि॒ष॒तः । व॒शी ॥२
 
 
 
समुद्रात् । अर्णवात् । अधि । संवत्सरः । अजायत ।
Line ५७ ⟶ ५३:
 
दिव॑म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । स्वः॑ ॥३
 
 
 
सूर्याचन्द्रमसौ । धाता । यथापूर्वम् । अकल्पयत् ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१९०" इत्यस्माद् प्रतिप्राप्तम्