"ऋग्वेदः सूक्तं १०.५५" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
दूरे तन नामतन्नाम गुह्यं पराचैर्यतपराचैर्यत्त्वा तवाभीते भीतेअह्वयेतां अह्वयेतांवयोधैवयोधै
उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातुः पुत्रान्मघवन्तित्विषाणः ॥१॥
उदस्तभ्नाः पर्थिवीं दयामभीके भरातुःपुत्रान मघवन तित्विषाणः ॥
महत तन नाममहत्तन्नाम गुह्यं पुरुस्प्र्ग येनपुरुस्पृग्येन भूतं जनयो येनभव्यमयेन भव्यम्
परत्नंप्रत्नं जातं जयोतिर्यदस्यज्योतिर्यदस्य परियंप्रियं परियाःप्रियाः समविशन्त पञ्च ॥२॥
आ रोदसी अप्र्णादोतअपृणादोत मध्यं पञ्च देवानदेवाँ रतुशःऋतुशः सप्त सप्तसप्तसप्त
चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण जयोतिषाविव्रतेनज्योतिषा विव्रतेन ॥३॥
यदुष औछःऔच्छः परथमाप्रथमा विभानामजनयो येन पुष्टस्यपुष्टमपुष्टस्य पुष्टम्
यत्ते जामित्वमवरं परस्या महन्महत्या असुरत्वमेकम् ॥४॥
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितोजगारपलितो जगार
देवस्य पश्य काव्यं महित्वाद्या ममार स हयःसमानह्यः समान ॥५॥
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरःसनादनीळःशूरः सनादनीळः
यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥६॥
ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ।
ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥७॥
युजा कर्माणि जनयन्विश्वौजा अशस्तिहा विश्वमनास्तुराषाट् ।
पीत्वी सोमस्य दिव आ वर्धानःवृधानः शूरो निर्युधाधमदनिर्युधाधमद्दस्यून् दस्यून ॥॥८॥
 
यदुष औछः परथमा विभानामजनयो येन पुष्टस्यपुष्टम ।
यत ते जामित्वमवरं परस्या महन महत्यासुरत्वमेकम ॥
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितोजगार ।
देवस्य पश्य काव्यं महित्वाद्या ममार स हयःसमान ॥
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरःसनादनीळः ।
यच्चिकेत सत्यमित तन न मोघं वसुस्पार्हमुत जेतोत दाता ॥
 
ऐभिर्ददे वर्ष्ण्या पौंस्यानि येभिरौक्षद वर्त्रहत्यायवज्री ।
ये कर्मणः करियमाणस्य मह्न रतेकर्ममुदजायन्त देवाः ॥
युजा कर्माणि जनयन विश्वौजा अशस्तिथा विश्वमनास्तुराषाट ।
पीत्वी सोमस्य दिव आ वर्धानः शूरो निर्युधाधमद दस्यून ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५५" इत्यस्माद् प्रतिप्राप्तम्