"ऋग्वेदः सूक्तं १०.१३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १३३:
ताः । नः । कणूकऽयन्तीः । नृऽमेधः । तत्रे । अंहसः । सुऽमेधः । तत्रे । अंहसः ॥७
 
हे मित्रावरुणौ “युवं “हि युवां खलु “अप्नराजौ अप्नसा कर्मण प्रवर्षणप्रकाशनादिना राजमानौ दीप्यमानौ सन्तौ असीदतं स्वकीये स्थाने निषीदथः आसाथे ।। अप्न इति कर्मनाम । ' आपः कर्माख्यायां ह्रस्वो नुट्च वा ' ( उ. सू. ४.२०७) इत्याप्नोतेः असुन् तस्य नुडागमो धातोर्ह्रस्वश्च । तस्मिन्नुपपदे राजतेः 'सत्सूद्विष इत्यादिना क्विप् । ' पीवोपवसनादीनां छन्दसि लोपो वक्तव्यः '( पा. म. ६. ३.१०९. ६) इत्यप्नसः सकारलोपः ।। तौ मित्रावरुणौ “कणूकयन्तीः । कणतिः शब्दार्थः । कणनमाक्रोशरूपं शब्दनमिच्छन्तीः “ताः प्रसिद्धाः शात्रवीः प्रजा अभिभवितुम् । “न संप्रत्यर्थे । संप्रति “रथं “तिष्ठत् अभितिष्ठताम् । तिष्ठतेर्लेट्यडागमः । ' इतश्च लोपः' इतीकारलोपः । प्रत्येकाभिप्रायेणैकवचनम् । कीदृशं रथम् । “धूर्षदं धुर्यश्वयोर्वहनदेशे सीदन्तं “वनर्षदं वनेषूद्यानेषु क्रीडार्थं निषीदन्तम् । यद्वा । वनमित्युदकनाम । समुद्रमध्ये हि वरुणो निवसति । वने समुद्रोदके निषीदन्तम् । उभयत्रापि पूर्ववत् क्विप् । वनसदमित्यत्र छान्दसः सांहितिको रेफोपजनः । हे मित्रावरुणौ युवाभ्यां “नृमेधः. मम पिता “अंहसः पापात् “तत्रे ररक्षे रक्षितो बभूव । ' त्रैङ् पालने ' इत्यस्मात् कर्मणि लिट् । यद्वा उपचाराज्जन्ये जनकशब्दः । नृमेधस्य पुत्रः शकपूतोऽहं पापात् युवाभ्यां तत्रे रक्षितोऽस्मि । “सुमेधः अन्योऽपि सुयज्ञो यजमानः अंहसः पापात् “तत्रे युवाभ्यामेवारक्ष्यत । भीत्रार्थानाम् ' ( पा. सू १ .४.२५) इत्यंहसोऽपादानसंज्ञा ।। ।।२ ०।।
हे मित्रावरुणौ “युवं “हि युवां खलु “अप्नराजौ अप्नसा कर्मण प्रवर्षणप्रकाशनादिना राजमानौ दीप्यमानौ सन्तौ असीदतं स्वकीये स्थाने निषीदथः आसाथे ।। अप्न इति कर्मनाम । ' आपः
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३२" इत्यस्माद् प्रतिप्राप्तम्