"ऋग्वेदः सूक्तं १०.५६" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
इदं त एकं पर ऊ त एकं तर्तीयेन जयोतिषा संविशस्व |
संवेशने तन्वश्चारुरेधि परियो देवानाम्परमे जनित्रे ||
तनूष टे वाजिन तन्वं नयन्ती वाममस्मभ्यं धातुशर्म तुभ्यम |
अह्रुतो महो धरुणाय देवान दिवीवज्योतिः सवमा मिमीयाः ||
वाज्यसि वाजिनेना सुवेनीः सुवित सतोमं सुवितो दिवंगाः |
सुवितो धर्म परथमानु सत्या सुवितो देवान सुवितोऽनु पत्म ||
 
महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपिक्रतुम |
समविव्यचुरुत यान्यत्विषुरैषां तनूषु निविविशुः पुनः ||
सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमितामिमानाः |
तनूषु विश्वा भुवना नि येमिरे परासारयन्तपुरुध परजा अनु ||
दविधा सूनवो.असुरं सवर्विदमास्थापयन्त तर्तीयेनकर्मणा |
सवां परजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम ||
 
नावा न कषोदः परदिशः पर्थिव्याः सवस्तिभिरतिदुर्गाणि विश्वा |
सवां परजां बर्हदुक्थो महित्वावरेष्वदधादा परेषु ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५६" इत्यस्माद् प्रतिप्राप्तम्