"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५९:
 
तुलनीयः -- स प्राणेभ्य एवाधि पशून्निरमिमीत मनसः पुरुषं चक्षुषोऽश्वं प्राणाद्गां श्रोत्रादविं वाचोऽजं तद्यदेनान्प्राणेभ्योऽधि निरमिमीत तस्मादाहुः प्राणाः पशव इति मनो वै प्राणानां प्रथमं तद्यत्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः प्रथमः पशूनां वीर्यवत्तम इति मनो वै सर्वे प्राणा मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तद्यन्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः सर्वे पशव इति। माश [[शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ५/ब्राह्मणम् २|७,५,२,६]]
 
[https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a7%e0%a5%8d%e0%a4%af%e0%a4%a8%e0%a5%8d%e0%a4%a6%e0%a4%bf%e0%a4%a8-%e0%a4%ae%e0%a4%a8%e0%a4%b8%e0%a5%8d%e0%a4%b5%e0%a4%bf%e0%a4%a8%e0%a5%80/ मनोपरि पौराणिकसंदर्भाः]
 
[https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a8-mana/ मनोपरि संक्षिप्तटिप्पणी एवं संदर्भाः]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्