"ऋग्वेदः सूक्तं १.१३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
[[File:प्रयाज प्रैषाः Prayaja praishah.ogg|thumb|प्रयाज प्रैषाः]]
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<poem>
{|
|
सुसमिद्धो न आ वह देवाँ अग्ने हविष्मते ।
होतः पावक यक्षि च ॥१॥
Line ३८ ⟶ ३४:
स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे ।
तत्र देवाँ उप ह्वये ॥१२॥
</span></poem>
|
 
 
{{सायणभाष्यम्|
 
सुस॑मिद्धो न॒ आ व॑ह दे॒वाँ अ॑ग्ने ह॒विष्म॑ते ।
 
होत॑ः पावक॒ यक्षि॑ च ॥
होत॑ः पावक॒ यक्षि॑ च ॥१
 
सुऽस॑मिद्धः । नः॒ । आ । व॒ह॒ । दे॒वान् । अ॒ग्ने॒ । ह॒विष्म॑ते ।
 
होत॒रिति॑ । पा॒व॒क॒ । यक्षि॑ । च॒ ॥१
 
सुऽसमिद्धः । नः । आ । वह । देवान् । अग्ने । हविष्मते ।
 
होतरिति । पावक । यक्षि । च ॥१
 
 
मधु॑मन्तं तनूनपाद्य॒ज्ञं दे॒वेषु॑ नः कवे ।
 
अ॒द्या कृ॑णुहि वी॒तये॑ ॥
अ॒द्या कृ॑णुहि वी॒तये॑ ॥२
 
मधु॑ऽमन्तम् । त॒नू॒ऽन॒पा॒त् । य॒ज्ञम् । दे॒वेषु॑ । नः॒ । क॒वे॒ ।
 
अ॒द्य । कृ॒णु॒हि॒ । वी॒तये॑ ॥२
 
मधुऽमन्तम् । तनूऽनपात् । यज्ञम् । देवेषु । नः । कवे ।
 
अद्य । कृणुहि । वीतये ॥२
 
 
नरा॒शंस॑मि॒ह प्रि॒यम॒स्मिन्य॒ज्ञ उप॑ ह्वये ।
 
मधु॑जिह्वं हवि॒ष्कृत॑म् ॥
मधु॑जिह्वं हवि॒ष्कृत॑म् ॥३
 
नरा॒शंस॑म् । इ॒ह । प्रि॒यम् । अ॒स्मिन् । य॒ज्ञे । उप॑ । ह्व॒ये॒ ।
 
मधु॑ऽजिह्वम् । ह॒विः॒ऽकृत॑म् ॥३
 
नराशंसम् । इह । प्रियम् । अस्मिन् । यज्ञे । उप । ह्वये ।
 
मधुऽजिह्वम् । हविःऽकृतम् ॥३
 
 
अग्ने॑ सु॒खत॑मे॒ रथे॑ दे॒वाँ ई॑ळि॒त आ व॑ह ।
 
असि॒ होता॒ मनु॑र्हितः ॥
असि॒ होता॒ मनु॑र्हितः ॥४
 
अग्ने॑ । सु॒खऽत॑मे । रथे॑ । दे॒वान् । ई॒ळि॒तः । आ । व॒ह॒ ।
 
असि॑ । होता॑ । मनुः॑ऽहितः ॥४
 
अग्ने । सुखऽतमे । रथे । देवान् । ईळितः । आ । वह ।
 
असि । होता । मनुःऽहितः ॥४
 
 
स्तृ॒णी॒त ब॒र्हिरा॑नु॒षग्घृ॒तपृ॑ष्ठं मनीषिणः ।
 
यत्रा॒मृत॑स्य॒ चक्ष॑णम् ॥
यत्रा॒मृत॑स्य॒ चक्ष॑णम् ॥५
 
स्तृ॒णी॒त । ब॒र्हिः । आ॒नु॒षक् । घृ॒तऽपृ॑ष्ठम् । म॒नी॒षि॒णः॒ ।
 
यत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् ॥५
 
स्तृणीत । बर्हिः । आनुषक् । घृतऽपृष्ठम् । मनीषिणः ।
 
यत्र । अमृतस्य । चक्षणम् ॥५
 
 
वि श्र॑यन्तामृता॒वृधो॒ द्वारो॑ दे॒वीर॑स॒श्चत॑ः ।
 
अ॒द्या नू॒नं च॒ यष्ट॑वे ॥
अ॒द्या नू॒नं च॒ यष्ट॑वे ॥६
 
वि । श्र॒य॒न्ता॒म् । ऋ॒त॒ऽवृधः॑ । द्वारः॑ । दे॒वीः । अ॒स॒श्चतः॑ ।
 
अ॒द्य । नू॒नम् । च॒ । यष्ट॑वे ॥६
 
वि । श्रयन्ताम् । ऋतऽवृधः । द्वारः । देवीः । असश्चतः ।
 
अद्य । नूनम् । च । यष्टवे ॥६
 
 
नक्तो॒षासा॑ सु॒पेश॑सा॒स्मिन्य॒ज्ञ उप॑ ह्वये ।
 
इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥७
 
नक्तो॒षसा॑ । सु॒ऽपेश॑सा । अ॒स्मिन् । य॒ज्ञे । उप॑ । ह्व॒ये॒ ।
 
इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥७
 
नक्तोषसा । सुऽपेशसा । अस्मिन् । यज्ञे । उप । ह्वये ।
 
इदम् । नः । बर्हिः । आऽसदे ॥७
 
 
ता सु॑जि॒ह्वा उप॑ ह्वये॒ होता॑रा॒ दैव्या॑ क॒वी ।
 
य॒ज्ञं नो॑ यक्षतामि॒मम् ॥
य॒ज्ञं नो॑ यक्षतामि॒मम् ॥८
 
ता । सु॒ऽजि॒ह्वौ । उप॑ । ह्व॒ये॒ । होता॑रा । दैव्या॑ । क॒वी इति॑ ।
 
य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् ॥८
 
ता । सुऽजिह्वौ । उप । ह्वये । होतारा । दैव्या । कवी इति ।
 
यज्ञम् । नः । यक्षताम् । इमम् ॥८
 
 
इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुव॑ः ।
 
ब॒र्हिः सी॑दन्त्व॒स्रिध॑ः ॥
ब॒र्हिः सी॑दन्त्व॒स्रिध॑ः ॥९
 
इळा॑ । सर॑स्वती । म॒ही । ति॒स्रः । दे॒वीः । म॒यः॒ऽभुवः॑ ।
 
ब॒र्हिः । सी॒द॒न्तु॒ । अ॒स्रिधः॑ ॥९
 
इळा । सरस्वती । मही । तिस्रः । देवीः । मयःऽभुवः ।
 
बर्हिः । सीदन्तु । अस्रिधः ॥९
 
 
इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये ।
 
अ॒स्माक॑मस्तु॒ केव॑लः ॥
अ॒स्माक॑मस्तु॒ केव॑लः ॥१०
 
इ॒ह । त्वष्टा॑रम् । अ॒ग्रि॒यम् । वि॒श्वऽरू॑पम् । उप॑ । ह्व॒ये॒ ।
 
अ॒स्माक॑म् । अ॒स्तु॒ । केव॑लः ॥१०
 
इह । त्वष्टारम् । अग्रियम् । विश्वऽरूपम् । उप । ह्वये ।
 
अस्माकम् । अस्तु । केवलः ॥१०
 
 
अव॑ सृजा वनस्पते॒ देव॑ दे॒वेभ्यो॑ ह॒विः ।
 
प्र दा॒तुर॑स्तु॒ चेत॑नम् ॥
प्र दा॒तुर॑स्तु॒ चेत॑नम् ॥११
 
अव॑ । सृ॒ज॒ । व॒न॒स्प॒ते॒ । देव॑ । दे॒वेभ्यः॑ । ह॒विः ।
 
प्र । दा॒तुः । अ॒स्तु॒ । चेत॑नम् ॥११
 
अव । सृज । वनस्पते । देव । देवेभ्यः । हविः ।
 
प्र । दातुः । अस्तु । चेतनम् ॥११
 
 
स्वाहा॑ य॒ज्ञं कृ॑णोत॒नेन्द्रा॑य॒ यज्व॑नो गृ॒हे ।
तत्र॑ दे॒वाँ उप॑ ह्वये ॥
|}
</poem>
 
तत्र॑ दे॒वाँ उप॑ ह्वये ॥१२
 
स्वाहा॑ । य॒ज्ञम् । कृ॒णो॒त॒न॒ । इन्द्रा॑य । यज्व॑नः । गृ॒हे ।
 
तत्र॑ । दे॒वान् । उप॑ । ह्व॒ये॒ ॥१२
 
स्वाहा । यज्ञम् । कृणोतन । इन्द्राय । यज्वनः । गृहे ।
 
तत्र । देवान् । उप । ह्वये ॥१२
 
 
}}
== ==
{{टिप्पणी|
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३" इत्यस्माद् प्रतिप्राप्तम्