"ऋग्वेदः सूक्तं १.१४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. विश्वे देवाः (विश्वैर्देवैः सहितोऽग्निः), ३ इन्द्रवायुबृहस्पतिमित्रग्निपूषभगादित्यमरुद्गणाः, १० विश्वदेवाग्नीन्द्रवायुमित्रधामानि, ११ अग्निः। गायत्री
}}
<poem><span style="font-size: 14pt; line-height:200%">
<poem>
{|
|
ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये ।
देवेभिर्याहि यक्षि च ॥१॥
Line ३५ ⟶ ३३:
युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः ।
ताभिर्देवाँ इहा वह ॥१२॥
</span></poem>
|
 
 
{{सायणभाष्यम्|
 
ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे॑भि॒ः सोम॑पीतये ।
 
दे॒वेभि॑र्याहि॒ यक्षि॑ च ॥
दे॒वेभि॑र्याहि॒ यक्षि॑ च ॥१
 
आ । ए॒भिः॒ । अ॒ग्ने॒ । दुवः॑ । गिरः॑ । विश्वे॑भिः । सोम॑ऽपीतये ।
 
दे॒वेभिः॑ । या॒हि॒ । यक्षि॑ । च॒ ॥१
 
आ । एभिः । अग्ने । दुवः । गिरः । विश्वेभिः । सोमऽपीतये ।
 
देवेभिः । याहि । यक्षि । च ॥१
 
 
आ त्वा॒ कण्वा॑ अहूषत गृ॒णन्ति॑ विप्र ते॒ धिय॑ः ।
 
दे॒वेभि॑रग्न॒ आ ग॑हि ॥
दे॒वेभि॑रग्न॒ आ ग॑हि ॥२
 
आ । त्वा॒ । कण्वाः॑ । अ॒हू॒ष॒त॒ । गृ॒णन्ति॑ । वि॒प्र॒ । ते॒ । धियः॑ ।
 
दे॒वेभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥२
 
आ । त्वा । कण्वाः । अहूषत । गृणन्ति । विप्र । ते । धियः ।
 
देवेभिः । अग्ने । आ । गहि ॥२
 
 
इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भग॑म् ।
 
आ॒दि॒त्यान्मारु॑तं ग॒णम् ॥
आ॒दि॒त्यान्मारु॑तं ग॒णम् ॥३
 
इ॒न्द्र॒वा॒यू इति॑ । बृह॒स्पति॑म् । मि॒त्रा । अ॒ग्निम् । पू॒षण॑म् । भग॑म् ।
 
आ॒दि॒त्यान् । मारु॑तम् । ग॒णम् ॥३
 
इन्द्रवायू इति । बृहस्पतिम् । मित्रा । अग्निम् । पूषणम् । भगम् ।
 
आदित्यान् । मारुतम् । गणम् ॥३
 
 
प्र वो॑ भ्रियन्त॒ इन्द॑वो मत्स॒रा मा॑दयि॒ष्णव॑ः ।
 
द्र॒प्सा मध्व॑श्चमू॒षद॑ः ॥
द्र॒प्सा मध्व॑श्चमू॒षद॑ः ॥४
 
प्र । वः॒ । भ्रि॒य॒न्ते॒ । इन्द॑वः । म॒त्स॒राः । मा॒द॒यि॒ष्णवः॑ ।
 
द्र॒प्साः । मध्वः॑ । च॒मू॒ऽसदः॑ ॥४
 
प्र । वः । भ्रियन्ते । इन्दवः । मत्सराः । मादयिष्णवः ।
 
द्रप्साः । मध्वः । चमूऽसदः ॥४
 
 
ईळ॑ते॒ त्वाम॑व॒स्यव॒ः कण्वा॑सो वृ॒क्तब॑र्हिषः ।
 
ह॒विष्म॑न्तो अरं॒कृत॑ः ॥
ह॒विष्म॑न्तो अरं॒कृत॑ः ॥५
 
ईळ॑ते । त्वाम् । अ॒व॒स्यवः॑ । कण्वा॑सः । वृ॒क्तऽब॑र्हिषः ।
 
ह॒विष्म॑न्तः । अ॒र॒म्ऽकृतः॑ ॥५
 
ईळते । त्वाम् । अवस्यवः । कण्वासः । वृक्तऽबर्हिषः ।
 
हविष्मन्तः । अरम्ऽकृतः ॥५
 
 
घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह॑न्ति॒ वह्न॑यः ।
 
आ दे॒वान्सोम॑पीतये ॥
आ दे॒वान्सोम॑पीतये ॥६
 
घृ॒तऽपृ॑ष्ठाः । म॒नः॒ऽयुजः॑ । ये । त्वा॒ । वह॑न्ति । वह्न॑यः ।
 
आ । दे॒वान् । सोम॑ऽपीतये ॥६
 
घृतऽपृष्ठाः । मनःऽयुजः । ये । त्वा । वहन्ति । वह्नयः ।
 
आ । देवान् । सोमऽपीतये ॥६
 
 
तान्यज॑त्राँ ऋता॒वृधोऽग्ने॒ पत्नी॑वतस्कृधि ।
 
मध्व॑ः सुजिह्व पायय ॥
मध्व॑ः सुजिह्व पायय ॥७
 
तान् । यज॑त्रान् । ऋ॒त॒ऽवृधः॑ । अग्ने॑ । पत्नी॑ऽवतः । कृ॒धि॒ ।
 
मध्वः॑ । सु॒ऽजि॒ह्व॒ । पा॒य॒य॒ ॥७
 
तान् । यजत्रान् । ऋतऽवृधः । अग्ने । पत्नीऽवतः । कृधि ।
 
मध्वः । सुऽजिह्व । पायय ॥७
 
 
ये यज॑त्रा॒ य ईड्या॒स्ते ते॑ पिबन्तु जि॒ह्वया॑ ।
 
मधो॑रग्ने॒ वष॑ट्कृति ॥
मधो॑रग्ने॒ वष॑ट्कृति ॥८
 
ये । यज॑त्राः । ये । ईड्याः॑ । ते । ते॒ । पि॒ब॒न्तु॒ । जि॒ह्वया॑ ।
 
मधोः॑ । अ॒ग्ने॒ । वष॑ट्ऽकृति ॥८
 
ये । यजत्राः । ये । ईड्याः । ते । ते । पिबन्तु । जिह्वया ।
 
मधोः । अग्ने । वषट्ऽकृति ॥८
 
 
आकीं॒ सूर्य॑स्य रोच॒नाद्विश्वा॑न्दे॒वाँ उ॑ष॒र्बुध॑ः ।
 
विप्रो॒ होते॒ह व॑क्षति ॥
विप्रो॒ होते॒ह व॑क्षति ॥९
 
आकी॑म् । सूर्य॑स्य । रो॒च॒नात् । विश्वा॑न् । दे॒वान् । उ॒षः॒ऽबुधः॑ ।
 
विप्रः॑ । होता॑ । इ॒ह । व॒क्ष॒ति॒ ॥९
 
आकीम् । सूर्यस्य । रोचनात् । विश्वान् । देवान् । उषःऽबुधः ।
 
विप्रः । होता । इह । वक्षति ॥९
 
 
विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ ।
 
पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥
पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥१०
 
विश्वे॑भिः । सो॒म्यम् । मधु॑ । अग्ने॑ । इन्द्रे॑ण । वा॒युना॑ ।
 
पिब॑ । मि॒त्रस्य॑ । धाम॑ऽभिः ॥१०
 
विश्वेभिः । सोम्यम् । मधु । अग्ने । इन्द्रेण । वायुना ।
 
पिब । मित्रस्य । धामऽभिः ॥१०
 
 
त्वं होता॒ मनु॑र्हि॒तोऽग्ने॑ य॒ज्ञेषु॑ सीदसि ।
 
सेमं नो॑ अध्व॒रं य॑ज ॥
सेमं नो॑ अध्व॒रं य॑ज ॥११
 
त्वम् । होता॑ । मनुः॑ऽहितः । अग्ने॑ । य॒ज्ञेषु॑ । सी॒द॒सि॒ ।
 
सः । इ॒मम् । नः॒ । अ॒ध्व॒रम् । य॒ज॒ ॥११
 
त्वम् । होता । मनुःऽहितः । अग्ने । यज्ञेषु । सीदसि ।
 
सः । इमम् । नः । अध्वरम् । यज ॥११
 
 
यु॒क्ष्वा ह्यरु॑षी॒ रथे॑ ह॒रितो॑ देव रो॒हित॑ः ।
 
ताभि॑र्दे॒वाँ इ॒हा व॑ह ॥
ताभि॑र्दे॒वाँ इ॒हा व॑ह ॥१२
|}
 
</poem>
यु॒क्ष्व । हि । अरु॑षीः । रथे॑ । ह॒रितः॑ । दे॒व॒ । रो॒हितः॑ ।
 
ताभिः॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ ॥१२
 
युक्ष्व । हि । अरुषीः । रथे । हरितः । देव । रोहितः ।
 
ताभिः । देवान् । इह । आ । वह ॥१२
 
 
}}
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४" इत्यस्माद् प्रतिप्राप्तम्