"पृष्ठम्:मृच्छकटिकम्.pdf/१८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: भोदु अज्जो। [आश्चर्यम्, तस्मात्कथं मयैवं सुसमृ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
भोदु अज्जो। [आश्चर्यम्, तस्मात्कथं मयैवं सुसमृद्धायामुज्जयिन्यामस्मादृशजनयोग्यो ब्राह्मणोऽन्वेषितव्यः? एष चारुदत्तस्य मित्रं मैत्रेय इत एवागच्छति। भवतु, प्रक्ष्यामि तावत्। अद्य मैत्रेय! अस्माकं गृहेऽशितुमग्रणीर्भवत्वार्यः।]
भोदु अज्जो। [आश्चर्यम्, तस्मात्कथं मयैवं सुसमृद्धायामुज्जयिन्यामस्मादृशजनयोग्यो ब्राह्मणोऽन्वेषितव्यः? एष चारुदत्तस्य मित्रं मैत्रेय इत एवागच्छति। भवतु, प्रक्ष्यामि तावत्। अद्य मैत्रेय! अस्माकं गृहेऽशितुमग्रणीर्भवत्वार्यः।]


{{c|(नेपथ्ये)}}
{{c|<small>(नेपथ्ये)</small>}}
भो! अण्णं बम्हणं उवणिमंतेदु भवं; वावुडो दाणिं अहं। [भोः! अन्यं ब्राह्मणमुपनिमन्त्रयतु भवान्; व्यापृत इदानीमहम्।]
भो! अण्णं बम्हणं उवणिमंतेदु भवं; वावुडो दाणिं अहं। [भोः! अन्यं ब्राह्मणमुपनिमन्त्रयतु भवान्; व्यापृत इदानीमहम्।]


'''सूत्रधारः'''—अज्ज! संपण्णं भोअणं णीसवत्तं च। अवि अ दक्खिणा वि दे भविस्सदि। [आर्य! सम्पन्नं भोजनं निःसपत्नं च। अपि च दक्षिणापि ते भविष्यति।]
'''सूत्रधारः'''—अज्ज! संपण्णं भोअणं णीसवत्तं च। अवि अ दक्खिणा वि दे भविस्सदि। [आर्य! सम्पन्नं भोजनं निःसपत्नं च। अपि च दक्षिणापि ते भविष्यति।]


{{c|(पुनर्नेपथ्ये)}}
{{c|<small>(पुनर्नेपथ्ये)</small>}}
भो, जधा दाणिं पढमं ज्जेव्व पच्चादिट्ठोसि, ता को दाणिं दे णिब्बंधो पदे पदे मं अणुबंधेदुं? [भोः, यदिदानीं प्रथममेव प्रत्यादिष्टोऽसि, तत्क इदानीं ते निर्बन्धः पदे पदे मामनुरोद्धुम्?]
भो, जधा दाणिं पढमं ज्जेव्व पच्चादिट्ठोसि, ता को दाणिं दे णिब्बंधो पदे पदे मं अणुबंधेदुं? [भोः, यदिदानीं प्रथममेव प्रत्यादिष्टोऽसि, तत्क इदानीं ते निर्बन्धः पदे पदे मामनुरोद्धुम्?]
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१८" इत्यस्माद् प्रतिप्राप्तम्