"ऋग्वेदः सूक्तं १०.१६९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २१:
 
{{सायणभाष्यम्|
' मयोभूः ' इति चतुर्ऋचमष्टादशं सूक्तं कक्षीवद्गोत्रस्य शबरस्यार्षं त्रैष्टुभं गोदेवत्यम् । अनुक्रान्तं च --' मयोभूः शबरः काक्षीवतो गव्यम् ' इति । घासाय वनं प्रतिष्ठमाना गा आदितो द्वाभ्यामभिमन्त्रणीयाः । सूत्रितं च --' गाः प्रतिष्ठमाना अनुमन्त्रयेत मयोभूर्वातो अभि वातूस्रा इति द्वाभ्याम् ' (आश्व गृ. २. १०.५) इति ।।
 
 
म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् ।
Line ३३ ⟶ ३५:
 
पीवस्वतीः । जीवऽधन्याः । पिबन्तु । अवसाय । पत्ऽवते । रुद्र । मृळ ॥१
 
“वातः वायुः “मयोभूः सुखस्य भाबयिता सन् “उस्राः गाः “अभि “वातु अभिगच्छतु । ताश्च गावः “ऊर्जस्वतीः रसवतीः “ओषधीः बलवन्ति तृणानि “आ “रिशन्ताम् अभितः स्वादयन्तु। तथा “पीवस्वतीः प्रवृद्धाः “जीवधन्याः जीवानां प्रीणयित्रीरपश्च “पिबन्तु । हे “रुद्र ज्वरादिरोगस्य प्रेक्षणेन संहर्तर्देव “पद्वते पादयुक्ताय “अवसाय अन्नाय गोरूपाय “मृळ उपदयां कुरु । मा बाधस्वेत्यर्थः ।।
 
 
Line ४७ ⟶ ५१:
याः । अङ्गिरसः । तपसा । इह । चक्रुः । ताभ्यः । पर्जन्य । महि । शर्म । यच्छ ॥२
 
“याः गावः “सरूपाः समानरूपा याश्च “विरूपाः विभिन्नरूपा याश्च “एकरूपाः एकेनैव वर्णेनोपेताः “यासां च गवां “नामानि ईडे रन्तेऽदित इत्यादीनि “इष्ट्या यागेन हेतुना “अग्निः वेद जानाति “याः च गाः “अङ्गिरसः ऋषयः “तपसा पशुप्राप्तिसाधनेन चित्रायागादिलक्षणेन “इह अस्मिँल्लोके “चक्रुः कृतवन्तः “ताभ्यः सर्वाभ्यो गोभ्यो हे “पर्जन्य “महि महत् “शर्म सुखं “यच्छ प्रदेहि ।।
 
 
' या देवेषु ' इति द्वाभ्यां सायं गृहमागच्छन्तीर्गा अनुमन्त्रयेत । सूत्र्यते हि - ' या देवेषु तन्वमैरयन्तेति च सूक्तशेषम् । आगावीयमेके ' (आश्व. गृ. २. १०.६-७) इति ।।
 
या दे॒वेषु॑ त॒न्व१॒॑मैर॑यन्त॒ यासां॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ ।
Line ५९ ⟶ ६७:
 
ताः । अस्मभ्यम् । पयसा । पिन्वमानाः । प्रजाऽवतीः । इन्द्र । गोऽस्थे । रिरीहि ॥३
 
“याः गावः “देवेषु यष्टव्येषु “तन्वम् आत्मीयं शरीरम् “ऐरयन्त हवीरूपेण प्रेरयन्ति “यासां च गवां “विश्वा सर्वाणि “रूपाणि रूप्यमाणानि क्षीरादीनि श्रयणद्रव्याणि “सोमः “वेद जानाति “अस्मभ्यम् अस्मदर्थं “पयसा क्षीरेण “पिन्वमानाः वर्धमाना अत एव “प्रजावतीः प्रजाभिर्वत्सैरुपेताः “ताः गाः हे “इन्द्र “गोष्ठे अस्मदीये “रिरीहि गमय ।। ' री गतिरेषणयोः ' । छान्दसो विकरणस्य श्लुः।।
 
 
Line ७२ ⟶ ८२:
 
शिवाः । सतीः । उप । नः । गोऽस्थम् । आ । अकरित्यकः । तासाम् । वयम् । प्रऽजया । सम् । सदेम ॥४
 
“प्रजापतिः विधाता “मह्यं स्तोत्रे “एता गाः “रराणः प्रयच्छन् ।। रातेर्व्यत्ययेन शानच् । छान्दसः शपः श्लुः । ' अभ्यस्तानामादिः ' इत्याद्युदात्तत्वम् ।। “विश्वैः सर्वैः “देवैः “पितृभिः च “संविदानः ऐकमत्यं गतः सन् “शिवाः “सतीः कल्याणीर्भवन्तीर्गाः “नः अस्माकं “गोष्ठं व्रजम् “उप गोष्ठसमीपे “अकः करोतु । “तासां गवां “प्रजया संतानेन “वयं “सं “सदेम संगच्छेमहि ।। सदेराशिषि लिङि लिङ्याशिष्यङ् ।। ।। २७ ।।
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६९" इत्यस्माद् प्रतिप्राप्तम्