"ऋग्वेदः सूक्तं १०.१८३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २०:
 
{{सायणभाष्यम्|
‘ अपश्यम्' इति तृचं द्वात्रिंशं सूक्तं त्रैष्टुभम् । प्रजापतिपुत्रः प्रजावान्नामर्षिः । ऋचः क्रमेण यजमानपत्नीहोतॄणामाशिषः प्रतिपादिकाः । अतस्तद्देवताकाः । तथा चानुक्रान्तम् - अपश्यं प्रजावान् प्राजापत्योऽन्वृचं यजमानपत्नीहोत्राशिषः' इति । प्रवर्ग्येऽभिष्टव एतत्सूक्तम् । सूत्र्यते हि -- अपश्यं त्वेत्येतस्याद्यया यजमानमीक्षते द्वितीयया पत्नीं तृतीययात्मानम् ' (आश्व. श्रौ. ४, ६) इति ॥
 
 
अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
Line ३२ ⟶ ३४:
 
इह । प्रऽजाम् । इह । रयिम् । रराणः । प्र । जायस्व । प्रऽजया । पुत्रऽकाम ॥१
 
हे यजमान “त्वा त्वां मनसा बुद्यात “अपश्यम् अदर्शम् । कीदृशम् । “चेकितानं कर्माणि भृशं जानन्तं “तपसः दीक्षारूपाद्व्रतात् "जातं पुनरुत्पन्नं यद्वा जन्मान्तरानुष्ठितात्सुकृतादुत्पन्नं “तपसः अनुष्ठीयमानाद्यज्ञाद्धेतोः विभूतं व्याप्तं सर्वत्र प्रख्यातम् । हे “पुत्रकाम पुत्रान् कामयमान स त्वम् “इह अस्मिँल्लोके “प्रजां पुत्रपौत्रादिरूपां “रराणः रमयन् “रयिं धनम् “इह अस्मिँल्लोके रमयन् “प्रजया प्रजनेन “प्र “जायस्व पुत्रादिरूपेणोत्पद्यस्व । प्रजा उत्पादयेत्यर्थः ॥
 
 
Line ४५ ⟶ ४९:
 
उप । माम् । उच्चा । युवतिः । बभूयाः । प्र । जायस्व । प्रऽजया । पुत्रऽकामे ॥२
 
हे पत्नि “दीध्यानां दीप्यमानां “स्वायाम् आत्मीयायां “तनू तन्वां शरीरे “ऋत्व्ये । ऋतु काले भवं गर्भधारणरूपं कर्म ऋत्वियम् । तस्मिन्निमित्तभूते “नाधमानां भर्तुरुपगमनं याचमानां “त्वा त्वां “मनसा “अपश्यम् अद्राक्षम् । हे “पुत्रकामे पुत्रान् कामयमाने “माम् “उप मत्समीपं प्राप्य सा त्वम् "उच्चा उच्चैर्भृशं “युवतिः तरुणी “बभूयाः भूयाः । छन्दस्युभयथा ' इत्याशीर्लिङः सार्वधातुकत्वाच्छप् । तस्य छान्दसः श्लुः । अलिढ्यपि व्यत्ययेन ‘ भवतेरः ' (पा. सू. ७. ४. ७३ ) इत्यभ्यासस्यात्वम् । युवतिर्भूत्वा च "प्रजया प्रजनेन “प्र “जायस्व पुत्रान् प्रसूष्व । जनी प्रादुर्भावे। श्यनि ‘ ज्ञाजनोर्जा ' इति जादेशः ॥
 
 
Line ५९ ⟶ ६५:
अहम् । प्रऽजाः । अजनयम् । पृथिव्याम् । अहम् । जनिऽभ्यः । अपरीषु । पुत्रान् ॥३
 
“अहं होता “ओषधीषु शाल्यादिषु फलार्थं “गर्भमदधां धारयामि । "विश्वेषु सर्वेष्वन्येष्वपि "भुवनेषु भूतजातेषु "अन्तः मध्ये "अहम् एव गर्भं धारयामि । तथा “पृथिव्यां भूम्यां “प्रजाः सर्वान् मनुष्यान् "अहम् “अजनयं जनयामि। "जनिभ्यः जायाभ्यः “अपरीषु अन्यास्वपि स्त्रीषु "पुत्रान् “अहम् अजनयं जनयामि । मत्साध्येन यागेन सर्वस्योत्पत्तेरहं सर्वजननहेतुर्भवामीत्यर्थः ॥ ॥४१॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८३" इत्यस्माद् प्रतिप्राप्तम्