"ऋग्वेदः सूक्तं १.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
 
{{सायणभाष्यम्|
‘इन्द्रेहि' इत्यादिकं दशर्चं सूक्तं ' सुरूपकृत्नुम् इत्यादिषु षष्ठम् । ऋष्यादयस्तस्य पूर्ववत् । विशेषस्तु अतिरात्रे द्वितीयपर्यायेऽच्छावाकशस्त्र ‘इन्द्रेहि' इत्यनुरूपस्तृचः । ‘ अतिरात्रे पर्यायाणाम् । इति खण्डे इदं वसो सुतमन्ध इन्द्रेहि मत्स्यन्धसः ' ( आश्व. श्रौ. ६. ४ ) इति सूत्रितम् ॥
 
 
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।
Line ४५ ⟶ ४७:
 
महान् । अभिष्टिः । ओजसा ॥१
 
हे “इन्द्र "एहि अस्मिन् कर्मण्यागच्छ । आगत्य च विश्वेभिः सर्वैः “सोमपर्वभिः सोमरसरूपैः “अन्धसः अन्धोभिः अन्नैः "मत्सि माद्य हृष्टो भव । तत ऊर्ध्वम् "ओजसा बलेन “महान् भूत्वा “अभिष्टिः शत्रूणामभिभविता भव इति शेषः । अष्टाविंशतिसंख्याकेषु बलनामसु ‘ओजः पाजः' (नि. २. ९. १ ) इति पठितम् ॥ आ इहि । ' आद्गुणः ' (पा. सू. ६. १. ८७) । इन्द्र एहि । यो ह्युभयोः स्थाने लभतेऽसावन्यतरव्यपदेशमिति आङ्माङोः एकादेशस्य आङ्व्यपदेशात् ' ओमाङोश्च' (पा.सू. ६. १. ९५ ) इति पररूपम् । मत्सि माद्य। ‘मदी हर्षग्लेपनयोः'। लोटः सिप् ।' सर्वे विधयश्छन्दसि विकल्प्यन्ते' ( परिभा. ३५ ) इति सेर्हिरादेशः (पा. सू. ३, ४, ८७ ) न भवति ।' दिवादिभ्यः श्यन् ' ( पा. सू. ३. १. ६९ ) इति श्यन् । “बहुलं छन्दसि ( पा. सू. २, ४, ७३ ) इति श्यनो लुक् । 'न लुमताङ्गस्य' (पा. सू. १. १. ६३ ) इति प्रत्ययलक्षणप्रतिषेधात् ‘शमामष्टानां दीर्घः श्यनि' (पा. सू. ७. ३. ७४ ) इति उपधादीर्घो न भवति । सिपः पित्त्वात् धातुस्वर एव । अन्धसः । अदेर्नुम् धश्च ' ( उ. सू. ४. ६४५) इति असुन् । व्यत्ययेन तृतीयाबहुवचनं कर्तव्यम् । नित्त्वादाद्युदात्तः । विश्वेभिः । ‘ अशिप्रुषि°' (उ, सू. १. १४९ ) इत्यादिना क्वन् । नित्त्वादाद्युदात्तत्वम् । ऐसादेशः ‘ बहुलं छन्दसि ' (पा. सू. ७. १. १०) इति न भवति । सोमपर्वभिः । लतारूपं सोमं पृणन्ति पूरयन्तीति सोमपर्वाणः सोमरसाः । ‘ पॄ पालनपूरणयोः । ‘ अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३. २. ७५) इति वनिप् । गुणो रपरत्वम् । वनिपः पित्त्वात् धातुस्वर एव । उपपदसमासे कृदुत्तरपद प्रकृतिस्वरेण पुनः स एव भवति । अभिष्टिः अभिगन्ता। ‘इष गतौ । ‘ मन्त्रे वृष° ' ( पा. सू. ३. ३. ९६ ) इत्यादिना क्तिन् उदात्तः। स हि भावपरोऽपि भवितारं लक्षयति । कित्त्वात् लघूपधगुणाभावः । तितुत्रतथसिसुसरकसेषु च ' (पा. सू. ७. २. ९) इति इडागमो न भवति । अभिशब्दस्य इकारे ‘एमनादिषु पररूपं वक्तव्यम्' (पा. सू. ६. १. ९४. ६ ) इति पररूपत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम्। ओजसा। ‘उब्जेर्बलोपश्च' ( उ. सू. ४. ६३१ ) इति असुन् । नित्त्वादाद्युदात्तः ॥
 
 
Line ५८ ⟶ ६२:
 
चक्रिम् । विश्वानि । चक्रये ॥२
 
“ईम् इत्यनर्थकः पादपूरणीय प्रयुक्तः । हे अध्वर्यवः “सुते अभिषुते चमसस्थे सोमे “एनं सोमम् “इन्द्राय इन्द्रार्थम् “आ “सृजत पुनरभ्युन्नयत । शुक्रामन्थिचमसगणे पुनरभ्युन्नयनम् आपस्तम्बेनोक्तं ‘ होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वमिति' ( आप. श्रौ. १२. २३.४) इति । कीदृशम् एनम् । “मन्दिं हर्षहेतुं “चक्रिं साधुकरणशीलम् । कीदृशाय इन्द्राय । “मन्दिने हर्षयुक्ताय “विश्वानि सर्वाणि कर्माणि “चक्रये कृतवते । सर्वकर्मनिष्पादनशीलायेत्यर्थः । ईम् इत्यस्य पादपूरणार्थत्वं यास्क आह - ‘ अथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रन्थेषु वाक्यपूरणा आगच्छन्ति पदपूरणास्ते मिताक्षरेष्वनर्थकाः कमीमिद्विति' (निरु. १.९) इति । अस्यायमर्थः । अन्यैरेव पदैर्विवक्षितेऽर्थे समाप्ते सति ये शब्दा ईमित्यादयः प्रयुक्तास्ते शब्दा अमिताक्षरेषु छन्दोराहित्येन परिमिताक्षररहितेषु ब्राह्मणादिवाक्येषु वाक्यपूरणार्था द्रष्टव्याः । मिताक्षरेषु छन्दोयुक्तेषु ग्रन्थेषु पादपूरणार्थाः। ते च कमीमित्यादय इति । ईमित्यस्य शब्दस्यानर्थक्याय एतामृचमुदाजहार- एमेनं सृजता सुते । आसृजतैनं सुते' ( निरु. १. १० ) इति ॥ एनम् । इदमो द्वितीयायां • द्वितीयाटौःस्वेनः ' (पा. सू. २. ४. ३४ ) इति एनादेशः ‘ °अनुदात्तः०' (पा. सू. २. ४. ३२) इत्यनुवृतेः सर्वानुदात्तः । सृजत । संहितायाम् ‘ अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति दीर्घः । मन्दिं प्रमोदहेतुम्। ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु'। ‘इदितो नुम् धातोः ' (पा. सू. ७. १. ५८) इति नुम् । मन्दमानं प्रयुङ्क्ते इत्यर्थे ' हेतुमति च' (पा. सू. ३. १. २६ ) इति णिच् । ण्यन्तस्य अजन्तत्वात् ‘अच इः' ( उ. सू. ४. ५७८ ) इति इकारप्रत्ययः । ‘णेरनिटि ' ( पा. सू. ६. ४. ५१ ) इति णिलोपः । प्रत्ययस्वरेणान्तोदात्तत्वम् । मन्दिने । मन्देः पूर्ववत्। चतुर्थ्येकवचनेऽनपुंसकस्यापि व्यत्ययेन नुमागमः (पा. सू. ७. १. ७३ )। चक्रिम् । ‘डुकृञ् करणे' । 'आदृगमहनजनः किकिनौ लिट् च ' (पा. सू. ३. २. १७१ ) इति तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु किन्प्रत्ययः । तस्य कित्त्वात् गुणाभावः । यणादेशः । लिङवद्भावात् द्विर्वचनम् । 'द्विर्वचनेऽचि' (पा. सू. १. १. ५९ ) इति यणादेशस्य स्थानिवद्भावात् कृशब्दो द्विरुच्यते । अभ्यासस्य उरत्त्व-रपरत्व- श्चुत्व-हलादिशेषाः । किनो नित्त्वादाद्युदात्तः । विश्वानि । विशेः क्वन् । नित्त्वादाद्युदात्तः । अस्य चक्रये इति कृदन्तेन योगेऽपि ‘ कर्तृकर्मणोः कृति ' ( पा. सू. २. ३. ६५) इति षष्ठी न भवति । ‘ °किकिनौ लिट् च ' इति किनो लिङ्वद्भावेन ' न लोकाव्ययनिष्ठाखलर्थतृनाम् ' (पा. सू. २. ३. ६९ ) इति निषेधात् ॥
 
 
Line ७१ ⟶ ७७:
 
सचा । एषु । सवनेषु । आ ॥३
 
हे “सुशिप्र हे शोभनहनो शोभननासिक वा । शिप्रे हनू नासिके वा ' ( निरु. ६. १७) इति यास्केनोक्तत्वात्। तादृश हे इन्द्र “मन्दिभिः हर्षहेतुभिः “स्तोमेभिः स्तोत्रैः "मत्त्व हृष्टो भव । हे "विश्वचर्षणे सर्वमनुष्ययुक्त सर्वैर्यजमानैः पूज्य इत्यर्थः । तादृशेन्द्र त्वम् “एषु यागगतेषु त्रिषु “सवनेषु “सचा देवैरन्यैः सह "आ गच्छेति शेषः ॥ ‘मदि स्तुति' इत्यस्य लोटि “ अनित्यमागमशासनम् ' (परिभा. ९३. २ ) इति कृत्वा इदितो नुम् धातोः ' ( पा. सू. ७. १. ५८) इति नुम् न भवति । अनुदात्तेत्वात् “ तास्यनुदात्तेन्ङिददुपदेशात् ' (पा. सू. ६. १. १८६) इति लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव । संहितायां ‘ द्व्यचोऽतस्तिङः ' (पा. सू. ६.३. १३५) इति दीर्घत्वम् । सुशिप्रेत्यामन्त्रितनिघातः । मन्दिभिः । गतमन्त्रे व्याख्यातम् । स्तोमेभिः । मन्प्रत्ययस्य नित्त्वादाद्युदात्तत्वम् । ‘ बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशो न भवति । विश्वचर्षणे । निघातः । सचा । उक्तम् । एषु ।' ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् ॥
 
 
Line ८४ ⟶ ९२:
 
अजोषाः । वृषभम् । पतिम् ॥४
 
हे “इन्द्र “ते “गिरः त्वदीयाः स्तुतीः “असृग्रं सृष्टवानस्मि । ताश्च गिरः स्वर्गेऽवस्थितं “त्वां "प्रति “उदहासत उद्गत्य प्राप्नुवन् । तादृशीर्गिरः त्वम् “अजोषाः सेवितवानसि । कीदृशं त्वाम् । “वृषभं कामानां वर्षितारं “पतिं सोमस्य पातारं यजमानानां पालयितारं वा । पाता वा पालयिता वा' (निरु. ४. २६) इति यास्केनोक्तत्वात् ॥ असृग्रम् असृजम् । ‘ सृज विसर्गे '। लङो मिप् । ‘तुदादिभ्यः शः' (पा. सू. ३. १. ७७ )। ‘बहुलं छन्दसि' (पा. सू. ७. १.८) इत्यत्र विकरणस्य रुडागमः । जकारस्य गकारः । ‘ लुङ्लङ्लृङ्क्ष्वडुदात्तः ' ( पा. सू. ६. ४. ७१ ) इति अडागम उदात्त: । सति शिष्टत्वात् स एव शिष्यते । गिरः । प्रातिपदिकस्वरः । अहासत । ओहाङ् गतौ । लुङ् । झस्य अदादेशः (पा. सू. ७. १. ५)। च्लेः सिच् ' (पा. सू. ३. १. ४४ ) । अडागमो निघातश्च । अजोषाः । जुषी प्रीतिसेवनयोः । लङस्थास् । तुदादिभ्यः शः । तस्य ‘ छन्दस्युभयथा ' ( पा. सू. ३. ४. ११७ ) इत्यार्धधातुकत्वेन ङित्त्वाभावात् लघूपधगुणः । थासः थकारलोपश्छान्दसः ।। सवर्णदीर्घः । अडागमः । सति शिष्टत्वात् उदात्तः शिष्यते । वृषभम् । ‘ पृषु वृषु मृषु सेचने '। ‘ अभच् ' ( उ. सू. ३. ४०२ ) इत्यनुवृत्तौ ‘ऋषिवृषिभ्यां कित्' ( उ. सू. ३. ४०३) इति अभच्प्रत्ययः । कित्त्वाद्गुणाभावः । चित्त्वादन्तोदात्तः । पतिम् । ‘पा रक्षणे'। ‘ पातेर्डतिः' ( उ. सू. ४. ४९७ )। डित्त्वात् टिलोपः । प्रत्ययाद्युदात्तत्वम् ॥
 
 
Line ९७ ⟶ १०७:
 
असत् । इत् । ते । विऽभु । प्रऽभु ॥५
 
हे "इन्द्र “वरेण्यं श्रेष्ठं “राधः धनं "चित्रं मणिमुक्तादिरूपेण बहुविधम् "अर्वाक् अस्मदभिमुखं यथा भवति तथा “सं “चोदय सम्यक् प्रेरय । भोगाय यावत् पर्याप्तं तावत् विभुशब्देनोच्यते । ततोऽप्यधिकं प्रभुशब्देन । तादृशं धनं “ते तवैव "असदित् अस्त्येव । तस्मादस्मभ्यं प्रयच्छेत्यर्थः । 'मघम्' इत्यादिषु अष्टाविंशतिधननामसु ‘रायः राधः' (नि. २. १०. १७) इति पठितम् ॥ चोदय । ‘चुद प्रेरणे' । ण्यन्तात् लोट् । तिङ्ङतिङः' इति निघातः । राधः । राध्नुवन्ति अनेनेति राधो धनम् । 'सर्वधातुभ्योऽसुन्' (उ. सू. ४. ६२८ ) । नित्त्वादाद्युदात्तः । वरेण्यम् । वृञ एण्यः । वृषादित्वादाद्युदात्तः । असत् । अस भुवि '। लेट् । तिप् । ‘इतश्च लोपः° ' (पा. सू. ३. ४. ९७ ) इति इकारलोपः । ‘लेटोऽडाटौ ' ( पा. सू. ३. ४. ९४) इति अडागमः । ‘ अदिप्रभृतिभ्यः शपः ' ( पा. सू. २, ४, ७२ ) इति शपो लुक् । आगमा अनुदात्ताः' (पा. म. ३.१.३.७.) इति अटोऽनुदात्तत्वात् धातुस्वर एव । विभु । विभवतीति विभु ।' भुवः° ' (पा. सू. ३. २. १७९) इत्यनुवृत्तौ ' विप्रसंभ्यो ड्वसंज्ञायाम्' (पा. सू. ३. २. १८० ) इति डुप्रत्ययः । डित्त्वात् टिलोपः । प्रत्ययस्वरेण उकार उदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । एवं प्रभु ॥ ॥ १७ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९" इत्यस्माद् प्रतिप्राप्तम्