"ऋग्वेदः सूक्तं १०.५६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इदं त एकं पर ऊ त एकं तर्तीयेनतृतीयेन जयोतिषाज्योतिषा संविशस्वसं विशस्व
संवेशने तन्वश्चारुरेधि परियोप्रियो देवानाम्परमेदेवानां परमे जनित्रे ॥१॥
तनूषतनूष्टे टे वाजिन तन्वंवाजिन्तन्वं नयन्ती वाममस्मभ्यं धातुशर्मधातु शर्म तुभ्यमतुभ्यम्
अह्रुतो महो धरुणाय देवानदेवान्दिवीव दिवीवज्योतिःज्योतिः सवमास्वमा मिमीयाः ॥२॥
वाज्यसि वाजिनेना सुवेनीः सुवित सतोमंस्तोमं सुवितो दिवंगाःदिवं गाः
सुवितो धर्म परथमानुप्रथमानु सत्या सुवितो देवान सुवितोऽनुदेवान्सुवितोऽनु पत्म ॥३॥
महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपिक्रतुमदेवेष्वदधुरपि क्रतुम्
समविव्यचुरुत यान्यत्विषुरैषां तनूषु निविविशुःनि विविशुः पुनः ॥४॥
सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमितामिमानाःधामान्यमिता मिमानाः
तनूषु विश्वा भुवना नि येमिरे परासारयन्तपुरुधप्रासारयन्त परजापुरुध प्रजा अनु ॥५॥
द्विधा सूनवोऽसुरं स्वर्विदमास्थापयन्त तृतीयेन कर्मणा ।
स्वां प्रजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम् ॥६॥
नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिरति दुर्गाणि विश्वा ।
सवांस्वां परजांप्रजां बर्हदुक्थोबृहदुक्थो महित्वावरेष्वदधादा परेषु ॥७॥
 
महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपिक्रतुम ।
समविव्यचुरुत यान्यत्विषुरैषां तनूषु निविविशुः पुनः ॥
सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमितामिमानाः ।
तनूषु विश्वा भुवना नि येमिरे परासारयन्तपुरुध परजा अनु ॥
दविधा सूनवो.असुरं सवर्विदमास्थापयन्त तर्तीयेनकर्मणा ।
सवां परजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम ॥
 
नावा न कषोदः परदिशः पर्थिव्याः सवस्तिभिरतिदुर्गाणि विश्वा ।
सवां परजां बर्हदुक्थो महित्वावरेष्वदधादा परेषु ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५६" इत्यस्माद् प्रतिप्राप्तम्