"वराहपुराणम्/अध्यायः ०९६" इत्यस्य संस्करणे भेदः

https://aaryakesh.blogspot.com
 
No edit summary
पङ्क्तिः १:
'''अथ त्रिशक्तिरहरये रौद्रीव्रतम्
॥ श्रीवराह उवाच ॥
या सा नील गिरि याता तपसे धृतमानसा ॥
पङ्क्तिः ४०:
सा दृष्ट्वा तान् तदा देवान भयत्रस्तान्विचेतसः ॥ १९ ॥
मा भेप्टेत्युच्चकैदेवी तानुवाच सुरोत्तमान् ॥
देव्युवाच ॥
किमियं व्याकुला देवा गतिर्व उपलक्ष्यते ॥ २० ॥
कथयध्वं द्रुतं देवाः सर्वथा भयकार णम् ।।
पङ्क्तिः ७७:
एवमुक्ता तदा देवी दध्या तासां तु भोजनम् ॥
न चाध्यगच्छच्च यदा तासां भोजनमन्तिकात्॥ ३६॥
ततो दध्यो महादेवं रुद्रं पशुपतिं विभुम् ।
सोऽपि ध्यानात्समुत्तस्थौ परमात्मा त्रिलोचनः ॥ ३७॥
उवाच च द्रुतं देवीं किं ते कार्य विवक्षितम् ॥
पङ्क्तिः ८५:
बलात्कुर्वन्ति मामेता भक्षार्थिन्यो मः बलाः ॥ ३९ ॥
अन्यथा मामपि बलाद्भक्ष्यायष्यन्ति ताः प्रभो ॥
रुद्र उवाच ॥
एतासां शृणु देवेश भक्ष्यमेकं मयोदितम् ॥ ४०॥
कथ्य मानं वरारोहे कालरात्रे महाप्रभे ॥
या स्त्री सगर्भा देवेशि वन्यस्त्रीपरिधानकम् ॥ ४१ ॥
परिधत्ते स्पृशेचापि पुरुषस्य विशेषतः ॥
स भागोस्तु महाभागो कासाञ्चित्पृथिवीतले ॥ ४२ ॥
अन्याश्छिद्रेषु वाऽज्ञानां गृहीत्वा तत्र वै बालम् ॥
लब्ध्वा भवन्तु सुप्रीता अपि वर्षशता पि ॥ १३ ॥
पङ्क्तिः ११५:
कराले विकराले च महाकाले करालिनि॥२३॥
काली कराली विक्रान्ता कालरात्रि नमोऽस्तु ते ॥
इति स्तुता तदा देवी रुद्रेण परमेष्ठिना ॥ २४ ॥
तुतोष परमा देवी वाक्यं चेद मुवाच ह ।
वरं वृणीष्व देवेश यत्ते मनास वर्तते ॥ ५५ ॥
रुद्र उवाच ॥
स्तोत्रेणानेन ये देवि त्वां स्तुवन्ति वरानने ॥
तेषां त्वं वरदा देवि भव सर्वगता सती ॥५६॥
यथेमं त्रिःप्रकारे तु देवि भक्त्या समान्यतः ॥
स पुत्रपौत्रपशुमान् समृद्धिमुपगच्छति ॥ ५७॥
पङ्क्तिः १६४:
सिध्यन्ति तस्य कामाचे मनसा चिन्तिता अपि॥७३॥
इति श्रीवराहपुराणे त्रिशक्तिमाहात्म्ये त्रिशक्ति रहस्यं नाम षण्णवतितमोऽध्यायः॥९६॥
'''
"https://sa.wikisource.org/wiki/वराहपुराणम्/अध्यायः_०९६" इत्यस्माद् प्रतिप्राप्तम्