"ऋग्वेदः सूक्तं १.१४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १११:
 
हविष्मन्तः । अरम्ऽकृतः ॥५
 
हे अग्ने "त्वाम् ईळते ऋत्विजः स्तुवन्ति । कीदृशाः । "अवस्यवः । अवनं रक्षणं तद्धेतून् देवानिच्छन्तः । "कण्वासः मेधाविनः “वृक्तबर्हिषः आस्तरणार्थं छिन्नदर्भाः "हविष्मन्तः हविर्युक्ताः “अरंकृतः अलंकर्तारः ॥ ईळते । ‘ ईड स्तुतौ । अनुदात्तेत्त्वात् लटो झः । ‘ अदिप्रभृतिभ्यः शपः । इति शपो लुक् । झस्य अदादेशः । टेः एत्वम् । ' तास्यनुदात्तेत् ° ' (पा. सू. ६. १. १८६) इत्यादिना लसार्वधातुकस्यानुदात्तत्वात् धातुस्वर एव शिष्यते । अवस्यवः । अवन्तीत्यवा देवाः । तानतिशयेनेच्छन्ति । ‘सुप आत्मनः क्यच् । ‘ क्यचि च' (पा. सू. ७. ४. ३३) इति ईत्वं न भवति । ‘ न च्छन्दस्यपुत्रस्य' (पा. सू. ७. ४. ३५) इति निषेधात् । ‘ सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः' ( पा. म. ७. १. ५१. २) इति सुक् । ‘ क्याच्छन्दसि ' ( पा. सू. ३. २. १७०) इति उप्रत्ययः । अतो लोपः । प्रत्ययस्वरेणान्तोदात्तत्वम् । कण्वासः । कण शब्दार्थः । कणन्ति ध्वनन्ति स्तोत्रादिपाठेनेति कण्वा ऋत्विजः । ‘ अशिप्रुषि° ' ( उ. सू. १. १४९ ) इत्यादिना क्वन् । नित्त्वादाद्युदात्तः । ‘ आज्जसेरसुक् ' (पा. सू. ७. १. ५० ) इति असुक् । वृक्तबर्हिषः । वृक्तम् उक्तम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हविष्मन्तः । हविरेषामस्तीति हविष्मन्तः । तसौ मत्वर्थे ' (पा. सू. १. ४. १९ ) इति भत्वेन अपदत्वात् न रुत्वम् । अरंकृतः । अलंकुर्वन्तीत्यरंकृतः । ‘ क्विप् च ' इति । क्विप् । ह्रस्वस्य तुक् । 'कपिलकादीनां संज्ञाच्छन्दसोर्वा लो रत्वमापद्यते ' ( पा. म. ८. २. १८) इति लकारस्य रेफादेशः ॥
 
 
Line १२४ ⟶ १२६:
 
आ । देवान् । सोमऽपीतये ॥६
 
हे अग्ने “त्वा त्वां "ये अश्वाः रथेन “वहन्ति । कीदृशाः । "घृतपृष्ठाः पुष्टाङ्गत्वेन दीप्तपृष्ठाः "मनोयुजः मनःसंकल्पमात्रेण रथे युज्यमानाः "वह्नयः वोढारः तैरश्वैः सोमपीतये सोमपानहेतुयागार्थं “देवान् “आ वह इति शेषः ॥ घृतपृष्ठाः । ‘ घृ क्षरणदीप्त्योः । घृतं दीप्तं पृष्ठं येषां ते घृतपृष्ठाः ।। घृतशब्दः प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । मनसा युञ्जते इति मनोयुजः । ‘ ऋत्विग्दधृक् ' ( पा. सू. ३. २. ५९ ) इत्यादिना क्विन् । कृदुत्तरपदप्रकृतिस्वरत्वम् । त्वा । ‘ त्वामौ द्वितीयायाः' इत्यनुदात्तः त्वादेशः । वहन्ति । शप्तिङोरनुदात्तत्वात् धातुस्वरः । यद्वृत्तयोगात् निघाताभावः । वह्नयः । ‘ निः' ( उ. सू. ४. ४८८ ) इत्यनुवृत्तौ ‘ वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ' ( उ. सू. ४. ४९१ ) इति निप्रत्ययः । तस्य नित्त्वादाद्युदात्तत्वम् । सोमपीतये । उक्तम् । सकारे परतो नकारस्य संहितायां • नश्च' (पा. सू. ८. ३. ३०) इति धुडागमः। ‘ खरि च ' (पा. सू. ८. ४. ५५ ) इति चर्त्वम् । ‘चयो द्वितीयाः शरि पौष्करसादेः' (पा. सू. ८. ४. ४८. ३ ) इति द्वितीयस्थकारः ॥ ॥ २६ ॥
 
 
Line १३७ ⟶ १४१:
 
मध्वः । सुऽजिह्व । पायय ॥७
 
हे "अग्ने "तान् इन्द्रादीन् देवान् "यजत्रान् यजनीयान् "ऋतावृधः सत्यस्य यज्ञस्य वा वर्धकान् “पत्नीवतः पत्नीयुक्तान् "कृधि कुरु । हे "सुजिह्व शोभनजिह्वोपेत "मध्वः मधुरस्य सोमस्य भागं देवान् “पायय ॥ यजत्रान् । ‘ अमिनक्षियजिबन्धिपतिभ्योऽत्रन् ' ( उ. सू. ३. ३८५) इति यजेः अत्रन् प्रत्ययः । ऋतावृधः । ‘ वृधु वृद्धौ ' । अन्तर्भावितण्यर्थात् ' क्विप् च ' ( पा. सू. ३. २. ७६ ) इति क्विप् । अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति पूर्वपदस्य दीर्घत्वम् । वृधेर्धातुस्वरः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । अग्ने । पादादित्वात् नामन्त्रितनिघातः । षाष्ठिकमाद्युदात्तत्वम् । पत्नीवतः । ‘ पत्युर्नो यज्ञसंयोगे' (पा. सू. ४. १. ३३) इति ङीप्; इकारस्य च नकारः । ता एषां सन्तीति मतुप् । छन्दसीरः ' ( पा. सू. ८. २. १५) इति वत्वम् । पतिशब्दो डतिप्रत्ययान्तत्वादाद्युदात्तः । ङीम्मतुपोरनुदात्तत्वात् स एव शिष्यते । कृधि । कृञो लोटः सिः । ‘ सेर्ह्यपिच्च ' ( पा. सू. ३. ४. ८७ ) इति हिः । ‘ बहुलं छन्दसि' इति विकरणलुक् । ' श्रुशृणुपृकृवृभ्यश्छन्दसि' ( पा. सू. ६. ४. १०२ ) इति हेर्धिरादेशः । ङित्त्वाद्गुणाभावः । मध्वः। उक्तम् । सुजिह्व । आमन्त्रितनिघातः । पायय । पा पाने '। पिबन्तं प्रयुङ्क्ते इति ' हेतुमति च ' ( पा. सू. ३. १. २६ ) इति णिच् । ‘ शाच्छासाह्वाव्यावेपां युक्' (पा. सू. ७. ३. ३७) इति युक्। पूर्वस्यामन्त्रितस्य अविद्यमानवत्वम् । अत एव अव्यवधायकत्वात् मध्व इत्यपेक्ष्य “ तिङ्तितसङः' इति निघातः ॥
 
 
Line १५० ⟶ १५६:
 
मधोः । अग्ने । वषट्ऽकृति ॥८
 
"ये देवाः "यजत्राः यष्टव्याः तथा "ये देवाः "ईड्याः स्तुत्याः “ते सर्वेऽपि "वषट्कृति वषट्कारकाले वषट्कारयुक्ते यागे वा हे "अग्ने "ते त्वदीयया "जिह्वया "मधोः मधुरस्य सोमस्य भागं "पिबन्तु । यजत्राः । गतम् । ईड्याः । ‘ ईड स्तुतौ ।' ऋहलोर्ण्यत् । तित्स्वरिते प्राप्ते ईडवन्दवृशंसदुहां ण्यतः (पा. सू. ६. १. २१४ ) इत्याद्युदात्तत्वम् । द्वितीयस्य तेशब्दस्य युष्मदादेशस्य सर्वानुदात्तत्वम् । मधोः । उप्रत्ययस्य नित्वादाद्युदात्तत्वमुक्तम् । अग्ने । आमन्त्रितनिघातः । वषट्कृति । करोतेः संपदादिभ्यो भावे क्विप् । वषट् इत्यस्य करणं यस्मिन् यागे इति बहुव्रीहिः। वषट् इत्यस्य निपातत्वदाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
Line १६४ ⟶ १७२:
विप्रः । होता । इह । वक्षति ॥९
 
"विप्रः मेधावी "होता होमनिष्पादकोऽग्निः "उषर्बुधः उषःकाले योगगमनाय प्रबुध्यमानान् "विश्वान् “देवान "सूर्यस्य संबन्धिनः "रोचनात् स्वर्गलोकात् "इह कर्मणि "आकीं “वक्षति आवहतु॥ आकीम् । निपात आद्युदात्तः । सूर्यस्य । सूर्यशब्दो ‘ राजसूयसूर्य° ' ( पा. सू. ३. १. ११४ ) इत्यादिना क्यप्प्रत्ययान्तो निपातितः । क्यपः पित्त्वात् धातुस्वरेणाद्युदात्तः । रोचनात् रोचमानात् । “ रुच दीप्तौ ' । ‘अनुदात्तेतश्च हलादेः' (पा. सू. ३. २. १४९ ) इति कर्तरि युच् । चितः' इत्यन्तोदात्तत्वम् । विश्वान् । विशेः क्वनन्तो नित्त्वादाद्युदात्तः । उपर्बुधः। उषर्बुध्यन्ते इत्युषर्बुधः। ‘क्विप् च' (पा. सू. ३. २. ७६ ) इति क्विप् । धातुस्वरेण उकार उदात्तः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । विप्रः । ‘ऋज़ेन्द्र ' ( उ. सू. २. १८६ ) इत्यादिना रन् । नित्वादाद्युदात्तः । होता । ह्वयतेस्ताच्छील्ये तृन् । ‘बहुलं छन्दसि ' इति संप्रसारणम् । परपूर्वत्वम् । गुणः । नित्त्वादाद्युदात्तः । इह । ‘ इदमो हः ' ( पा. सू. ५. ३. ११ ) इति हप्रत्ययः । इदम इश् ' ( पा. सू. ५. ३. ३) इति इश् । शित्त्वात् सर्वादेशः । प्रत्ययस्वरः । वक्षति। वहेः प्रार्थनायां लिङर्थे लेट् । तस्य तिप्। कर्तरि शप् । शपि परतः ‘ सिब्बहुलं लेटि' ( पा. सू. ३. १. ३४) इति सिप् । ढत्वकत्वषत्वानि। ‘तिङ्ङतिङः' इति निघातः ।।
 
 
अग्निष्टोमे प्रउगशस्त्रस्य याज्या ‘विश्वेभिः सोम्यं मधु ' इति । ‘ स्तोत्रमग्रे शस्त्रात्' इति खण्डे सूत्रितं - विश्वेभिः सोम्यं मध्विति याज्या ' ( आश्व. श्रौ. ५. १० ) इति ॥
 
विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ ।
Line १७६ ⟶ १८८:
 
पिब । मित्रस्य । धामऽभिः ॥१०
 
हे "अग्ने त्वं "विश्वेभिः सर्वैः पूषभगादिभिर्देवैः "इन्द्रेण "वायुना "मित्रस्य संबन्धिभिः “धामभिः तेजोभिमूर्तिविशेषरूपैश्च सह "सोम्यं सोमसंबन्धि "मधु मधुरं भागं "पिब ॥ विश्वेभिः । ‘ बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशाभावः । सोम्यम् । सोममर्हति यः' (पा.सू. ४. ४. १३७ ) इत्यनुवृत्तौ ‘मये च ' ( पा. सू. ४. ४. १३८ ) इति यप्रत्ययः सोमस्य विकार इत्यर्थे । “यस्येति च ' ( पा. सू. ६. ४. १४८ ) इति अकारलोपः । प्रत्ययस्वरः । मधु । ‘फलि. पाटिनमिमनि° ' ( उ. सू. १. १८) इत्यादिना उप्रत्ययः । ‘ नित्' इत्यनुवृत्तेः नित्त्वादाद्युदात्तः । वायुना । ‘ कृवापाजि° ' ( उ. सू. १. १ ) इत्यादिना उण् । ‘आतो युक् चिण्कृतोः ' (पा. सू. ७. ३. ३३ ) इति युक् । प्रत्ययस्वरः । पिब । ‘पा पाने'। लोटः सेर्हिरादेशः । शपि ‘पाघ्रा ' (पा.सू. ७. ३. ७८ ) इत्यादिना पिबादेशः । अतो हेः ' ( पा. सू. ६. ४. १०५ ) इति हेर्लुक् । शपः पित्त्वात् धातुस्वरः। पादादित्वात् न निघातः । द्व्यचोऽतस्तिङः ' (पा. सू. ६. ३. १३५) इति संहितायां दीर्घः । धामभिः । धाञ् । ‘ आतो मनिन् ' (पा. सू. ३. २. ७४) इति मनिन् । नित्स्वरः ।।
 
 
Line १८९ ⟶ २०३:
 
सः । इमम् । नः । अध्वरम् । यज ॥११
 
हे "अग्ने "मनुर्हितः मनुषा होत्रादिरूपेण मनुष्येण हितः संपादितः "होता होमनिष्पादको यः “त्वं "यज्ञेषु "सीदसि तिष्ठसि “सः त्वं “नः अस्मदीयम् “इमम् "अध्वरं यज्ञं "यज निष्पादय ॥ मनुर्हितः । मन्यते इति मनुः । निच्च ' ( उ. सू. २. २७४ ) इत्यनुवृत्तौ ‘ बहुलमन्यत्रापि ' ( उ. सू, २. २७८) उस् । नित्त्वादाद्युदात्तः । हितः । धाञो धातोः ‘ निष्ठा ' इति क्तप्रत्ययः । ‘ दधातेर्हिः' (पा. सू. ७. ४. ४२ ) इति हिरादेशः । मनुषा हितो मनुर्हितः । ‘ कर्तृकरणे कृता बहुलम् ' (पा.सू. २. १. ३२) इति समासः । कृत्स्वरापवादेन तृतीया कर्मणि ' ( पा. सू. ६. २. ४८) इति पूर्वपदप्रकृतिस्वरत्वम् । सीदसि । ‘षद्लृ विशरणगत्यवसादनेषु '। लटः सिप् । शपि • पाघ्राध्मा° ' ( पा. सू. ७. ३. ७८ ) इत्यादिना सीदादेशः । निघातः । सेममित्यत्र संहितायां ' सोऽचि लोपे चेत्पादपूरणम् ' ( पा. सू. ६. १. १३४ ) इति सोर्लोपे गुणः । अध्वरम् । न विद्यते ध्वरो हिंसा यस्मिन् सोऽध्वरः । नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वम् । ‘नो अध्वरम्' इत्यत्र संहितायाम् “ एङः पदान्तादति ' ( पा. सू. ६. १. १०९ ) इति पूर्वरूपं प्राप्तं ' प्रकृत्यान्तःपादमव्यपरे' (पा. सू. ६. १. ११५) इति प्रकृतिभावात् निवर्तते ।
 
 
Line २०३ ⟶ २१९:
ताभिः । देवान् । इह । आ । वह ॥१२
 
हे “देव अग्ने "रोहितः रोहिच्छब्दाभिधेयास्त्वदीया वडवाः "रथे "युक्ष्व योजय। हिशब्दः पादपूरणार्थः । कीदृशीः । "अरुषीः गतिमतीः "हरितः हर्तुं रथारूढान् पुरुषान् नेतुं समर्थाः। “ताभिः वडवाभिः "इह अस्मिन् कर्मणि "देवान् "आ "वह ॥ युक्ष्व ।' युजिर् योगे'। लोट् । स्वरितेत्त्वादात्मनेपदम् ।' थासः से'। 'सवाभ्यां वामौ'। 'रुधादिभ्यः श्नम्। तस्य बाहुलकात् लुक् । कुत्वषत्वे । प्रत्ययस्वरेणान्तोदात्तः । संहितायां ' द्व्यचोऽतस्तिङः ' ( पा. सू. ६. ३. १३५) इति दीर्घः । अरुषीः । ‘ऋ गतौ । रन्ति (?) गच्छन्तीत्यरुष्यो वडवाः। ‘ ऋहनिभ्यामुषन्' (उ. सू. ४. ५१३)। धातोर्गुणो रपरत्वम् । नित्त्वादाद्युदात्तोऽरुषशब्दः । तस्मात् स्त्रियां छान्दसो ङीप् । शसि ‘ प्रथमयोः पूर्वसवर्णः ' ( पा. सू. ६. १. १०२) इति दीर्घः । रथे। रमेः औणादिकः क्थन्प्रत्ययः । नित्त्वादाद्युदात्तः । हरितः । ‘ हृसृरुहियुषिभ्य इतिः ' ( उ. सू. १. ९७ ) इति हरतेः इतिप्रत्ययः । इकारः प्रत्ययस्वरेणोदात्तः । रोहितः । रुहेरपि तेनैव सूत्रेण इतिः । इकारः प्रत्ययस्वरेणोदात्तः । ताभिः। ‘सावेकाचः°' (पा.सू. ६. १. १६८ ) इति विभक्तेः प्राप्तमुदात्तत्वं • साववर्ण ' (पा. सू. ६. १. १८२) इति निषिध्यते । देवान् इत्यत्र पूर्ववत् रुत्वानुनासिकौ ॥ ॥ २७ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४" इत्यस्माद् प्रतिप्राप्तम्