"ऋग्वेदः सूक्तं १०.५७" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१६:२०, ३ जुलै २००५ इत्यस्य संस्करणं

मा पर गाम पथो वयं मा यज्ञादिन्द्र सोमिनः | मान्त सथुर्नो अरातयः || यो यज्ञस्य परसाधनस्तन्तुर्देवेष्वाततः | तमाहुतं नशीमहि || मनो नवा हुवामहे नाराशंसेन सोमेन | पितॄणां चमन्मभिः ||

आ त एतु मनः पुनः करत्वे दक्षाय जीवसे | जयोक चसूर्यं दर्शे || पुनर्नः पितरो मनो ददातु दैव्यो जनः | जीवं वरातंसचेमहि || वयं सोम वरते तव मनस्तनूषु बिभ्रतः | परजावन्तः सचेमहि ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५७&oldid=2042" इत्यस्माद् प्रतिप्राप्तम्