"ऋग्वेदः सूक्तं १.२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३:
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।
 
अका॑रि रत्न॒धात॑मः ॥१
 
अ॒यम् । दे॒वाय॑ । जन्म॑ने । स्तोमः॑ । विप्रे॑भिः । आ॒स॒या ।
 
अका॑रि । र॒त्न॒ऽधात॑मः ॥१
 
अयम् । देवाय । जन्मने । स्तोमः । विप्रेभिः । आसया ।
 
अकारि । रत्नऽधातमः ॥१
 
 
य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।
 
शमी॑भिर्य॒ज्ञमा॑शत ॥२
 
ये । इन्द्रा॑य । व॒चः॒ऽयुजा॑ । त॒त॒क्षुः । मन॑सा । हरी॒ इति॑ ।
 
शमी॑भिः । य॒ज्ञम् । आ॒श॒त॒ ॥२
 
ये । इन्द्राय । वचःऽयुजा । ततक्षुः । मनसा । हरी इति ।
 
शमीभिः । यज्ञम् । आशत ॥२
 
 
तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् ।
 
तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म् ॥३
 
तक्ष॑न् । नास॑त्याभ्याम् । परि॑ऽज्मानम् । सु॒ऽखम् । रथ॑म् ।
 
तक्ष॑न् । धे॒नुम् । स॒बः॒ऽदुघा॑म् ॥३
 
तक्षन् । नासत्याभ्याम् । परिऽज्मानम् । सुऽखम् । रथम् ।
 
तक्षन् । धेनुम् । सबःऽदुघाम् ॥३
 
 
युवा॑ना पि॒तरा॒ पुन॑ः स॒त्यम॑न्त्रा ऋजू॒यव॑ः ।
 
ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥४
 
युवा॑ना । पि॒तरा॑ । पुन॒रिति॑ । स॒त्यऽम॑न्त्राः । ऋ॒जु॒ऽयवः॑ ।
 
ऋ॒भवः॑ । वि॒ष्टी । अ॒क्र॒त॒ ॥४
 
युवाना । पितरा । पुनरिति । सत्यऽमन्त्राः । ऋजुऽयवः ।
 
ऋभवः । विष्टी । अक्रत ॥४
 
 
सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता ।
 
आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥५
 
सम् । वः॒ । मदा॑सः । अ॒ग्म॒त॒ । इन्द्रे॑ण । च॒ । म॒रुत्व॑ता ।
 
आ॒दि॒त्येभिः॑ । च॒ । राज॑ऽभिः ॥५
 
सम् । वः । मदासः । अग्मत । इन्द्रेण । च । मरुत्वता ।
 
आदित्येभिः । च । राजऽभिः ॥५
 
 
उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् ।
 
अक॑र्त च॒तुर॒ः पुन॑ः ॥६
 
उ॒त । त्यम् । च॒म॒सम् । नव॑म् । त्वष्टुः॑ । दे॒वस्य॑ । निःऽकृ॑तम् ।
 
अक॑र्त । च॒तुरः॑ । पुन॒रिति॑ ॥६
 
उत । त्यम् । चमसम् । नवम् । त्वष्टुः । देवस्य । निःऽकृतम् ।
 
अकर्त । चतुरः । पुनरिति ॥६
 
 
ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।
 
एक॑मेकं सुश॒स्तिभि॑ः ॥७
 
ते । नः॒ । रत्ना॑नि । ध॒त्त॒न॒ । त्रिः । आ । साप्ता॑नि । सु॒न्व॒ते ।
 
एक॑म्ऽएकम् । सु॒श॒स्तिऽभिः॑ ॥७
 
ते । नः । रत्नानि । धत्तन । त्रिः । आ । साप्तानि । सुन्वते ।
 
एकम्ऽएकम् । सुशस्तिऽभिः ॥७
 
 
अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ ।
 
भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म् ॥८
 
अधा॑रयन्त । वह्न॑यः । अभ॑जन्त । सु॒ऽकृ॒त्यया॑ ।
 
भा॒गम् । दे॒वेषु॑ । य॒ज्ञिय॑म् ॥८
 
अधारयन्त । वह्नयः । अभजन्त । सुऽकृत्यया ।
 
भागम् । देवेषु । यज्ञियम् ॥८
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२०" इत्यस्माद् प्रतिप्राप्तम्