"ऋग्वेदः सूक्तं १.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्राग्नी। गायत्री।
}}
<poem><span style="font-size: 14pt; line-height:200%">
<poem>
{|
|
इहेन्द्राग्नी उप ह्वये तयोरित्स्तोममुश्मसि ।
ता सोमं सोमपातमा ॥१॥
Line २३ ⟶ २१:
तेन सत्येन जागृतमधि प्रचेतुने पदे ।
इन्द्राग्नी शर्म यच्छतम् ॥६॥
</span></poem>
|
 
 
{{सायणभाष्यम्|
 
इ॒हेन्द्रा॒ग्नी उप॑ ह्वये॒ तयो॒रित्स्तोम॑मुश्मसि ।
 
ता सोमं॑ सोम॒पात॑मा ॥१
 
इ॒ह । इ॒न्द्रा॒ग्नी इति॑ । उप॑ । ह्व॒ये॒ । तयोः॑ । इत् । स्तोम॑म् । उ॒श्म॒सि॒ ।
 
ता । सोम॑म् । सो॒म॒ऽपात॑मा ॥१
 
इह । इन्द्राग्नी इति । उप । ह्वये । तयोः । इत् । स्तोमम् । उश्मसि ।
 
ता । सोमम् । सोमऽपातमा ॥१
 
 
ता य॒ज्ञेषु॒ प्र शं॑सतेन्द्रा॒ग्नी शु॑म्भता नरः ।
 
ता गा॑य॒त्रेषु॑ गायत ॥२
 
ता । य॒ज्ञेषु॑ । प्र । शं॒स॒त॒ । इ॒न्द्रा॒ग्नी इति॑ । शु॒म्भ॒त॒ । न॒रः॒ ।
 
ता । गा॒य॒त्रेषु॑ । गा॒य॒त॒ ॥२
 
ता । यज्ञेषु । प्र । शंसत । इन्द्राग्नी इति । शुम्भत । नरः ।
 
ता । गायत्रेषु । गायत ॥२
 
 
ता मि॒त्रस्य॒ प्रश॑स्तय इन्द्रा॒ग्नी ता ह॑वामहे ।
 
सो॒म॒पा सोम॑पीतये ॥३
 
ता । मि॒त्रस्य॑ । प्रऽश॑स्तये । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ।
 
सो॒म॒ऽपा । सोम॑ऽपीतये ॥३
 
ता । मित्रस्य । प्रऽशस्तये । इन्द्राग्नी इति । ता । हवामहे ।
 
सोमऽपा । सोमऽपीतये ॥३
 
 
उ॒ग्रा सन्ता॑ हवामह॒ उपे॒दं सव॑नं सु॒तम् ।
 
इ॒न्द्रा॒ग्नी एह ग॑च्छताम् ॥४
 
उ॒ग्रा । सन्ता॑ । ह॒वा॒म॒हे॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् ।
 
इ॒न्द्रा॒ग्नी इति॑ । आ । इ॒ह । ग॒च्छ॒ता॒म् ॥४
 
उग्रा । सन्ता । हवामहे । उप । इदम् । सवनम् । सुतम् ।
 
इन्द्राग्नी इति । आ । इह । गच्छताम् ॥४
 
 
ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा॑ग्नी॒ रक्ष॑ उब्जतम् ।
 
अप्र॑जाः सन्त्व॒त्रिण॑ः ॥५
 
ता । म॒हान्ता॑ । सद॒स्पती॒ इति॑ । इन्द्रा॑ग्नी॒ इति॑ । रक्षः॑ । उ॒ब्ज॒त॒म् ।
 
अप्र॑जाः । स॒न्तु॒ । अ॒त्रिणः॑ ॥५
 
ता । महान्ता । सदस्पती इति । इन्द्राग्नी इति । रक्षः । उब्जतम् ।
 
अप्रजाः । सन्तु । अत्रिणः ॥५
 
 
तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने॑ प॒दे ।
 
इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥६
|}
 
</poem>
तेन॑ । स॒त्येन॑ । जा॒गृ॒त॒म् । अधि॑ । प्र॒ऽचे॒तुने॑ । प॒दे ।
 
इन्द्रा॑ग्नी॒ इति॑ । शर्म॑ । य॒च्छ॒त॒म् ॥६
 
तेन । सत्येन । जागृतम् । अधि । प्रऽचेतुने । पदे ।
 
इन्द्राग्नी इति । शर्म । यच्छतम् ॥६
 
 
|}}
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२१" इत्यस्माद् प्रतिप्राप्तम्