"ऋग्वेदः सूक्तं १.२३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. १ वायुः, २-३ इन्द्रवायूः, ४--६ मित्रावरुणौ, ७-९ इन्द्रो मरुत्वान्, १०-१२ विश्वे देवाः, १३-१५ पूषाः, १६-२२, २३(पूर्वार्धस्य) आपः, २३ (उत्तरार्धस्य), २४ अग्निः। १-१८ गायत्री, १९ पुरउष्णिक्, २१ प्रतिष्ठा, २०, २२-२४ अनुष्टुप्।
}}
<poem><span style="font-size: 14pt; line-height:200%">
<poem>
{|
|
तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे ।
वायो तान्प्रस्थितान्पिब ॥१॥
Line ५९ ⟶ ५७:
सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥२४॥
</span></poem>
|
 
 
{{सायणभाष्यम्|
 
ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्व॑न्तः सु॒ता इ॒मे ।
 
वायो॒ तान्प्रस्थि॑तान्पिब ॥
वायो॒ तान्प्रस्थि॑तान्पिब ॥१
 
ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । आ॒शीःऽव॑न्तः । सु॒ताः । इ॒मे ।
 
वायो॒ इति॑ । तान् । प्रऽस्थि॑तान् । पि॒ब॒ ॥१
 
तीव्राः । सोमासः । आ । गहि । आशीःऽवन्तः । सुताः । इमे ।
 
वायो इति । तान् । प्रऽस्थितान् । पिब ॥१
 
 
उ॒भा दे॒वा दि॑वि॒स्पृशे॑न्द्रवा॒यू ह॑वामहे ।
 
अ॒स्य सोम॑स्य पी॒तये॑ ॥
अ॒स्य सोम॑स्य पी॒तये॑ ॥२
 
उ॒भा । दे॒वा । दि॒वि॒ऽस्पृशा॑ । इ॒न्द्र॒वा॒यू इति॑ । ह॒वा॒म॒हे॒ ।
 
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥२
 
उभा । देवा । दिविऽस्पृशा । इन्द्रवायू इति । हवामहे ।
 
अस्य । सोमस्य । पीतये ॥२
 
 
इ॒न्द्र॒वा॒यू म॑नो॒जुवा॒ विप्रा॑ हवन्त ऊ॒तये॑ ।
 
स॒ह॒स्रा॒क्षा धि॒यस्पती॑ ॥
स॒ह॒स्रा॒क्षा धि॒यस्पती॑ ॥३
 
इ॒न्द्र॒वा॒यू इति॑ । म॒नः॒ऽजुवा॑ । विप्राः॑ । ह॒व॒न्ते॒ । ऊ॒तये॑ ।
 
स॒ह॒स्र॒ऽअ॒क्षा । धि॒यः । पती॒ इति॑ ॥३
 
इन्द्रवायू इति । मनःऽजुवा । विप्राः । हवन्ते । ऊतये ।
 
सहस्रऽअक्षा । धियः । पती इति ॥३
 
 
मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये ।
 
ज॒ज्ञा॒ना पू॒तद॑क्षसा ॥
ज॒ज्ञा॒ना पू॒तद॑क्षसा ॥४
 
मि॒त्रम् । व॒यम् । ह॒वा॒म॒हे॒ । वरु॑णम् । सोम॑ऽपीतये ।
 
ज॒ज्ञा॒ना । पू॒तऽद॑क्षसा ॥४
 
मित्रम् । वयम् । हवामहे । वरुणम् । सोमऽपीतये ।
 
जज्ञाना । पूतऽदक्षसा ॥४
 
 
ऋ॒तेन॒ यावृ॑ता॒वृधा॑वृ॒तस्य॒ ज्योति॑ष॒स्पती॑ ।
 
ता मि॒त्रावरु॑णा हुवे ॥
ता मि॒त्रावरु॑णा हुवे ॥५
 
ऋ॒तेन॑ । यौ । ऋ॒त॒ऽवृधौ॑ । ऋ॒तस्य॑ । ज्योति॑षः । पती॒ इति॑ ।
 
ता । मि॒त्रावरु॑णा । हु॒वे॒ ॥५
 
ऋतेन । यौ । ऋतऽवृधौ । ऋतस्य । ज्योतिषः । पती इति ।
 
ता । मित्रावरुणा । हुवे ॥५
 
 
वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभि॑ः ।
 
कर॑तां नः सु॒राध॑सः ॥
कर॑तां नः सु॒राध॑सः ॥६
 
वरु॑णः । प्र॒ऽअ॒वि॒ता । भु॒व॒त् । मि॒त्रः । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।
 
कर॑ताम् । नः॒ । सु॒ऽराध॑सः ॥६
 
वरुणः । प्रऽअविता । भुवत् । मित्रः । विश्वाभिः । ऊतिऽभिः ।
 
करताम् । नः । सुऽराधसः ॥६
 
 
म॒रुत्व॑न्तं हवामह॒ इन्द्र॒मा सोम॑पीतये ।
 
स॒जूर्ग॒णेन॑ तृम्पतु ॥
स॒जूर्ग॒णेन॑ तृम्पतु ॥७
 
म॒रुत्व॑न्तम् । ह॒वा॒म॒हे॒ । इन्द्र॑म् । आ । सोम॑ऽपीतये ।
 
स॒ऽजूः । ग॒णेन॑ । तृ॒म्प॒तु॒ ॥७
 
मरुत्वन्तम् । हवामहे । इन्द्रम् । आ । सोमऽपीतये ।
 
सऽजूः । गणेन । तृम्पतु ॥७
 
 
इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑स॒ः पूष॑रातयः ।
 
विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥
विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥८
 
इन्द्र॑ऽज्येष्ठाः । मरु॑त्ऽगणाः । देवा॑सः । पूष॑ऽरातयः ।
 
विश्वे॑ । मम॑ । श्रु॒त॒ । हव॑म् ॥८
 
इन्द्रऽज्येष्ठाः । मरुत्ऽगणाः । देवासः । पूषऽरातयः ।
 
विश्वे । मम । श्रुत । हवम् ॥८
 
 
ह॒त वृ॒त्रं सु॑दानव॒ इन्द्रे॑ण॒ सह॑सा यु॒जा ।
 
मा नो॑ दु॒ःशंस॑ ईशत ॥
मा नो॑ दु॒ःशंस॑ ईशत ॥९
 
ह॒त । वृ॒त्रम् । सु॒ऽदा॒न॒वः॒ । इन्द्रे॑ण । सह॑सा । यु॒जा ।
 
मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ ॥९
 
हत । वृत्रम् । सुऽदानवः । इन्द्रेण । सहसा । युजा ।
 
मा । नः । दुःऽशंसः । ईशत ॥९
 
 
विश्वा॑न्दे॒वान्ह॑वामहे म॒रुत॒ः सोम॑पीतये ।
 
उ॒ग्रा हि पृश्नि॑मातरः ॥
उ॒ग्रा हि पृश्नि॑मातरः ॥१०
 
विश्वा॑न् । दे॒वान् । ह॒वा॒म॒हे॒ । म॒रुतः॑ । सोम॑ऽपीतये ।
 
उ॒ग्राः । हि । पृश्नि॑ऽमातरः ॥१०
 
विश्वान् । देवान् । हवामहे । मरुतः । सोमऽपीतये ।
 
उग्राः । हि । पृश्निऽमातरः ॥१०
 
 
जय॑तामिव तन्य॒तुर्म॒रुता॑मेति धृष्णु॒या ।
 
यच्छुभं॑ या॒थना॑ नरः ॥
यच्छुभं॑ या॒थना॑ नरः ॥११
 
जय॑ताम्ऽइव । त॒न्य॒तुः । म॒रुता॑म् । ए॒ति॒ । धृ॒ष्णु॒ऽया ।
 
यत् । शुभ॑म् । या॒थन॑ । न॒रः॒ ॥११
 
जयताम्ऽइव । तन्यतुः । मरुताम् । एति । धृष्णुऽया ।
 
यत् । शुभम् । याथन । नरः ॥११
 
 
ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो॑ जा॒ता अ॑वन्तु नः ।
 
म॒रुतो॑ मृळयन्तु नः ॥
म॒रुतो॑ मृळयन्तु नः ॥१२
 
ह॒स्का॒रात् । वि॒ऽद्युतः॑ । परि॑ । अतः॑ । जा॒ताः । अ॒व॒न्तु॒ । नः॒ ।
 
म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । नः॒ ॥१२
 
हस्कारात् । विऽद्युतः । परि । अतः । जाताः । अवन्तु । नः ।
 
मरुतः । मृळयन्तु । नः ॥१२
 
 
आ पू॑षञ्चि॒त्रब॑र्हिष॒माघृ॑णे ध॒रुणं॑ दि॒वः ।
 
आजा॑ न॒ष्टं यथा॑ प॒शुम् ॥
आजा॑ न॒ष्टं यथा॑ प॒शुम् ॥१३
 
आ । पू॒ष॒न् । चि॒त्रऽब॑र्हिषम् । आघृ॑णे । ध॒रुण॑म् । दि॒वः ।
 
आ । अ॒ज॒ । न॒ष्टम् । यथा॑ । प॒शुम् ॥१३
 
आ । पूषन् । चित्रऽबर्हिषम् । आघृणे । धरुणम् । दिवः ।
 
आ । अज । नष्टम् । यथा । पशुम् ॥१३
 
 
पू॒षा राजा॑न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा॑ हि॒तम् ।
 
अवि॑न्दच्चि॒त्रब॑र्हिषम् ॥
अवि॑न्दच्चि॒त्रब॑र्हिषम् ॥१४
 
पू॒षा । राजा॑नम् । आघृ॑णिः । अप॑ऽगूळ्हम् । गुहा॑ । हि॒तम् ।
 
अवि॑न्दत् । चि॒त्रऽब॑र्हिषम् ॥१४
 
पूषा । राजानम् । आघृणिः । अपऽगूळ्हम् । गुहा । हितम् ।
 
अविन्दत् । चित्रऽबर्हिषम् ॥१४
 
 
उ॒तो स मह्य॒मिन्दु॑भि॒ः षड्यु॒क्ताँ अ॑नु॒सेषि॑धत् ।
 
गोभि॒र्यवं॒ न च॑र्कृषत् ॥
गोभि॒र्यवं॒ न च॑र्कृषत् ॥१५
 
उ॒तो इति॑ । सः । मह्य॑म् । इन्दु॑ऽभिः । षट् । यु॒क्तान् । अ॒नु॒ऽसेसि॑धत् ।
 
गोभिः॑ । यव॑म् । न । च॒र्कृ॒ष॒त् ॥१५
 
उतो इति । सः । मह्यम् । इन्दुऽभिः । षट् । युक्तान् । अनुऽसेसिधत् ।
 
गोभिः । यवम् । न । चर्कृषत् ॥१५
 
 
अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् ।
 
पृ॒ञ्च॒तीर्मधु॑ना॒ पय॑ः ॥
पृ॒ञ्च॒तीर्मधु॑ना॒ पय॑ः ॥१६
 
अ॒म्बयः॑ । य॒न्ति॒ । अध्व॑ऽभिः । जा॒मयः॑ । अ॒ध्व॒रि॒ऽय॒ताम् ।
 
पृ॒ञ्च॒तीः । मधु॑ना । पयः॑ ॥१६
 
अम्बयः । यन्ति । अध्वऽभिः । जामयः । अध्वरिऽयताम् ।
 
पृञ्चतीः । मधुना । पयः ॥१६
 
 
अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्य॑ः स॒ह ।
 
ता नो॑ हिन्वन्त्वध्व॒रम् ॥
ता नो॑ हिन्वन्त्वध्व॒रम् ॥१७
 
अ॒मूः । याः । उप॑ । सूर्ये॑ । याभिः॑ । वा॒ । सूर्यः॑ । स॒ह ।
 
ताः । नः॒ । हि॒न्व॒न्तु॒ । अ॒ध्व॒रम् ॥१७
 
अमूः । याः । उप । सूर्ये । याभिः । वा । सूर्यः । सह ।
 
ताः । नः । हिन्वन्तु । अध्वरम् ॥१७
 
 
अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गाव॒ः पिब॑न्ति नः ।
 
सिन्धु॑भ्य॒ः कर्त्वं॑ ह॒विः ॥
सिन्धु॑भ्य॒ः कर्त्वं॑ ह॒विः ॥१८
 
अ॒पः । दे॒वीः । उप॑ । ह्व॒ये॒ । यत्र॑ । गावः॑ । पिब॑न्ति । नः॒ ।
 
सिन्धु॑ऽभ्यः । कर्त्व॑म् । ह॒विः ॥१८
 
अपः । देवीः । उप । ह्वये । यत्र । गावः । पिबन्ति । नः ।
 
सिन्धुऽभ्यः । कर्त्वम् । हविः ॥१८
 
 
अ॒प्स्व१॒॑न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तये ।
 
देवा॒ भव॑त वा॒जिन॑ः ॥
देवा॒ भव॑त वा॒जिन॑ः ॥१९
 
अ॒प्ऽसु । अ॒न्तः । अ॒मृत॑म् । अ॒प्ऽसु । भे॒ष॒जम् । अ॒पाम् । उ॒त । प्रऽश॑स्तये ।
 
देवाः॑ । भव॑त । वा॒जिनः॑ ॥१९
 
अप्ऽसु । अन्तः । अमृतम् । अप्ऽसु । भेषजम् । अपाम् । उत । प्रऽशस्तये ।
 
देवाः । भवत । वाजिनः ॥१९
 
 
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।
 
अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥
अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥२०
 
अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा ।
 
अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् । आपः॑ । च॒ । वि॒श्वऽभे॑षजीः ॥२०
 
अप्ऽसु । मे । सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा ।
 
अग्निम् । च । विश्वऽशम्भुवम् । आपः । च । विश्वऽभेषजीः ॥२०
 
 
आप॑ः पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ ।
 
ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
ज्योक्च॒ सूर्यं॑ दृ॒शे ॥२१
 
आपः॑ । पृ॒णी॒त । भे॒ष॒जम् । वरू॑थम् । त॒न्वे॑ । मम॑ ।
 
ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥२१
 
आपः । पृणीत । भेषजम् । वरूथम् । तन्वे । मम ।
 
ज्योक् । च । सूर्यम् । दृशे ॥२१
 
 
इ॒दमा॑प॒ः प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
 
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥२२
 
इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दुः॒ऽइ॒तम् । मयि॑ ।
 
यत् । वा॒ । अ॒हम् । अ॒भि॒ऽदु॒द्रोह॑ । यत् । वा॒ । शे॒पे । उ॒त । अनृ॑तम् ॥२२
 
इदम् । आपः । प्र । वहत । यत् । किम् । च । दुःऽइतम् । मयि ।
 
यत् । वा । अहम् । अभिऽदुद्रोह । यत् । वा । शेपे । उत । अनृतम् ॥२२
 
 
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
 
पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥२३
 
आपः॑ । अ॒द्य । अनु॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । सम् । अ॒ग॒स्म॒हि॒ ।
 
पय॑स्वान् । अ॒ग्ने॒ । आ । ग॒हि॒ । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥२३
 
आपः । अद्य । अनु । अचारिषम् । रसेन । सम् । अगस्महि ।
 
पयस्वान् । अग्ने । आ । गहि । तम् । मा । सम् । सृज । वर्चसा ॥२३
 
 
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा ।
 
वि॒द्युर्मे॑ अस्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥
वि॒द्युर्मे॑ अस्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥२४
|}
 
</poem>
सम् । मा॒ । अ॒ग्ने॒ । वर्च॑सा । सृ॒ज॒ । सम् । प्र॒ऽजया॑ । सम् । आयु॑षा ।
 
वि॒द्युः । मे॒ । अ॒स्य॒ । दे॒वाः । इन्द्रः॑ । वि॒द्या॒त् । स॒ह । ऋषि॑ऽभिः ॥२४
 
सम् । मा । अग्ने । वर्चसा । सृज । सम् । प्रऽजया । सम् । आयुषा ।
 
विद्युः । मे । अस्य । देवाः । इन्द्रः । विद्यात् । सह । ऋषिऽभिः ॥२४
 
 
}}
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२३" इत्यस्माद् प्रतिप्राप्तम्